________________
(५४२) किरिया भभिधानराजेन्द्रः।
किरिया तस्स मिच्छादसणवत्तिया किरिया सिय कज्जइ, सिय नो| रक्ष्यस्स। समयं भंत! जीवस्स आरंभिया किरिया ककज्ज । जस्म पुण मिच्छादसणवत्तिया किरिया कज्ज ज्जतं समयं पारिग्गहिया किरिया कज्जइ । एवं एते जस्स तस्स अपच्चक्खाणकिरिया नियमा कज्ज ॥
जं समयं जं देसं जं पदेसणं य चत्तारि दंडगा नयना । जतथा यस्यारम्भिकी क्रिया तस्य मायाप्रत्यया नियमावति, |
हा गरइयाणं तहा सव्वदेवाणं नयव्वं वेमाणियाणं । बस्य मायाप्रत्यया तस्याम्भिकी क्रिया स्याद्भवति,स्यान्न भव
तिर्यपञ्चन्जियस्याद्यास्तिस्रः परस्परमविनाभूताः, देशविरति ति । प्रमत्तसंयतस्य देशविरतस्य च न भवति, शेषस्याविरति
यावदासामवश्यंभावात् । उत्तराभ्यां तु द्वाज्यां स्याद्वादः ।तसम्यग्दृष्टयादेर्भवतीति नावः । यस्य पुनरप्रत्याख्यानक्रिया |
मय दर्शयति-"जस्स एयाओ काजंति" इत्यादि । देशबिरततस्यारम्भिकी नियमात, अप्रत्याख्यानिनोऽवश्यमारम्भसम्न
स्य न भवतः, शेषस्य भवत इति भावः। यस्य पुनरुपरितन्या वात् । एवं मिथ्यादर्शनप्रत्ययाऽपि सहाविनाभावो भावनीयः।।
द्वे क्रिये तस्याद्यास्तिस्रो नियमाद्भवन्ति, उपरितन्यौ हि कितथाहि-यस्याराम्नको क्रिया तस्य मिथ्यादर्शनप्रत्यया स्याग-|
ये-अप्रत्याख्यानाकया मिथ्यादर्शनप्रत्यया च तत्राप्रन्याख्यानपति, स्यान्न जवति । मिथ्यादृष्टर्भवति, शेषस्य न जवतीत्यर्थः ।
क्रिया अविरतिसम्यगदृष्टि यावत, मिथ्यादर्शनाक्रया मिध्यारोयस्य तु मिथ्यादर्शनक्रिया तस्य नियमादारम्जिकी, मिथ्याह
राद्याश्वतम्रो देशविरति यावत् । अत उपरितन्याविनश्यप्रेरविरतत्वेनावश्यमारम्भसम्भवात् । तदेवमारम्भिकी क्रिया
माद्यानां तिसृणां भावः । सम्प्रत्यप्रत्याख्यानक्रियायाः मिदिपारिवाहिक्यादिनिश्चतसृभिरुपरितनीभिः क्रियाभिः सह पर.
शनक्रियायास्तिर्यपञ्चन्धियस्य परस्परमाधिनानावं चिन्तयतिस्परमविनानावेन चिन्तिता । एवं पारिग्रहिकी तिसृभिर्माया
"जस्स अपञ्चक्वाणकिरिया" इत्यादि भावितम् । मनुष्ये यथा प्रत्यया, द्वाभ्यामप्रत्याख्यानक्रिया, एकया मिथ्यादर्शनप्रत्ययया
जीवपदे तथा वक्तव्यम, व्यन्तरज्योतिप्कवैमानिकानां यथा चिन्तनीया । तथा चाह-"एवं पारिग्गहिया वितिहिं उवरि
नैरयिकस्य पवमेष एको दण्डकःएवमेव "जं समयणं नंते ! पाहि सम संचारयव्बा" इत्यादि सुगम भावनीयाः, सुप्र
जीवस्स" इत्यादिको वितीयः। "ज देसंण"श्त्यादिकस्तृतीतीतत्वात्।
यः । “जं परसंण" इत्यादिकश्चतुर्थः। अमुमेवार्थ चतुर्विशतिदण्डकाक्रमेण निरूपयति
अथ षटकायाः प्राणातिपातादिक्रियाहेतव एष भवन्ति, किंवा णेरइयस्स आदितियानो चत्तारि परोप्परा नियमा क- तद्विरमण हेतवोऽपीति पृच्छतिज्जइ, जस्त एताओ चत्तारि कज्जा तस्स मिच्छादसण
अस्थि नंत जीवाणं पाणावायवेरमणे कज्जइहंता! वत्तिया किरिया भइज्जइ, जस्म पुण मिच्छादसणवत्तिया
अस्थि । कम्हि णं भंते ! जीवाणं पाणाइवायवेरमाणे कन्जइ। किरिया कज्जइ तस्स एता चत्तारि नियमा कज्जइ । एवं
गोयमा ! छमु जीवनिकाएसु । अत्यि णं भंते ! नेरझ्याणं भाव थपियकुमारस्स पुढविकाझ्यस्स जाव चारिदियस्स
पाणावायवरमणे कज्जइ ?। गोयमा! णो णडे समद्दे। एवं पंच वि परोप्परं नियमा कज्ज ।
जाव वेमाणियाणं नवरं मणुस्साणं जहा जीवाणं एवं मुसा'नेरश्यस्स आइडियाओ चत्तारि' इत्यादि । नैरयिका ह्यत्कर्षतो- |
वाएणं जाव मायामासणं जीवस्स य मणुस्सस्स य, सेसाणं ऽप्यविरतसम्यग्दृष्टिगुणस्थानकं यावन्न परतः, ततो नैयिकाणा- |
णो णद्वे समझे । एवरं अदिन्नादाणे गहणधारणिजेमुदमाद्याश्चतस्रः क्रियाः परस्परमविनानाविन्यः, मिथ्यादर्शनक्रियां प्रति स्याद्वादः । तमेवाह- "जस्स एयाओ चत्तारि" इत्या.
ब्बेसु मेहुणरूवेसु वा रूवसहगतेसु वा दन्वेसु सेसाणंदब्येसु दि । मिथ्यादृष्टमिथ्यादर्शनक्रिया भवति, शेषस्य न भवतात
सव्वेसु । अत्यि णं भंते ! जीवाणं मिच्छादसणमतवेरमणे नावः। यस्य पुनर्मिथ्यादर्शनक्रिया तस्याद्याश्चतस्रो नियमा- कज्जा। हंता अत्यि। काम्हण नंते ! जीवा मिच्छादसम्मिथ्या दर्शन सत्यारम्जिक्यादीनामवश्यं नाबात । एवं ताब- सबवेरमणे कन्जइ ?। गोयमा ! सव्वदव्वेमु । एवं नेरएकव्यं यावत्स्तनितकुमारस्य पृथिव्यादीनां चतुरिन्छियपर्यव
इयाणं जाव वेमाणयाणं नवरं एगिदियविगलिंदियाएं सानानां पञ्च क्रियाः परस्परमविनानाविन्यो वक्तव्याः, पृथिव्यादीनां मिथ्यादर्शनक्रियाया अप्यवश्यंभावात् ।
णो इणढे समढे। पंचिंदियतिरिक्खजोणियस्स आइटियानोतिन्नि वि प
"अत्यि णं भंते!"इत्यादि। सर्वत्र क्रियते कर्मकर्तरि प्रयोगः,ततो
भवतीति बटव्यम् । प्राणातिपातादिविरमणविषयाच षट्कारोप्परं नियमा कज्जति । जस्स एताप्रो कति तस्स उच
यादयः प्रागेव भाविता इति न नूयो भाव्यन्ते। विरतिश्च प्राणारिझियाप्रो दो भइज्जति । जस्ल नवरिद्धियाओ दोलिक- तिपातादीनां मायामृषापर्यन्तानां जीवपदे मनुष्यपदे च वक्तव्या, जंति तस्स एताओ तिन्नि नियमा कजंति । जस्स अपच्च
शेषेषु तु स्थानेषु नायमर्थः समर्थ इति वक्तव्यमतेषां नवप्रत्यक्खाण किरिया तम्ल मिच्छादसणवत्तिया सिय कज्जइ, सि.
यतः सर्वविरत्यसम्भवात् । मिथ्यादर्शनविरमणविषयचिन्तार्या
सर्वव्येचिति । उपलक्षणमेतत् सर्वपर्यायेम्वपि, अन्यथा एकयनो कज्ज । जस्स पुण मिच्छादसणवत्तिया किरिया क
स्मिन् द्रव्ये पर्यायेवा मिथ्यात्वभावेमिथ्यादर्शनविरमणासम्जवाउजइ तस्स अपच्चक्खाणकिरिया नियमा कज्जइ । मणुस्त- त्,सूत्रोक्तस्यैकस्याप्यरोचनादक्षरस्य नवति नरो मिथ्यारष्टिः, स्त जहा जीवस्स वाणमंतरजोइसियवेमाणियस्स जहा - मिथ्याउटेहि सूत्रं हि न प्रमाणं जिनानिहितमिति पचना
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org