________________
(५१३) किइकम्म अनिधानराजेन्डः।
किइकम्म अमुमेवार्थ सविशेषमाह
तत्र पावस्थादीनां प्रवण कचिदपिएमनोजित्वादिकल्पदोषरूप, मूलगुणनत्तरगुणे, मूलगुणेहिं तु पागडो हो ।
कचित् तु स्त्रीसेवादिमहादोषरूपमावश्यकादिशात्रेवभिधीय.
ते। तदत्र वयं तत्वं न जानीमहे कस्य कर्तव्यं कृनिकर्म कस्य उत्तरगुणपमिसेवी, संचयवोच्चेदतो तस्स ॥
घा नेत्याशङ्कावकाशमवलोक्य विषयविभागमुपदर्शयतिइह प्रतिसेवको विधा-मूलगुणप्रतिसेचक उत्तरगुणप्रतिसेव
संकिन्नऽवराहपदे, अणाणुताची य होई अवरदे। कश्वातत्र मूलगुणप्रतिसेवायां वर्तमानःप्रकट एव प्रतीयते,यथा चारित्रात्परिनश्यति । उत्तरगुणप्रतिसेवीतु संचयेन बलपराघ
उत्तरगुणपमिसेवी, आलंवणवज्जितो बज्जो ।। मीसकेन योऽशुद्धाहारग्रहणादेव व्यवच्छेदः परिणामस्यानुपर- इद यो मूलगुणप्रतिसेवी स नियमादचारित्रीति कृत्वा स्फुटमस्ततो भ्रश्येत् , चारित्रात्परिभ्रंशमाप्नुयात् ।
मेवावन्दनीय इति न तद्विचारणा , परं य उत्तरगुणविषयैअत्रैवाथै दृष्टान्तमाह
बहुन्निरपराधपदैः संकीर्णः शबलीकृतचारित्रः,अपरं च अपराधे अंतो भयणा वाहि तु, निग्गते न तत्य मरुगदिलुतो।।
अशुफाहारग्रहणादावपराधे कृतेऽपि अननुतापी, 'हा दुष्ठ कृतम्'इ.
त्यादिपश्चात्तापं न करोति, निःशङ्को निर्दयश्च प्रवर्तत इत्यर्थः । संकर सरिसव सगडे, मंमववत्येण दिवतो।।
पवविध उत्तरगुणप्रतिसेवी यथासम्बनेन ज्ञानदर्शनचारित्रसह संबन्धानुलोम्यतः प्रथममुत्तरार्द्ध व्याख्यायते-संकरस्तृ-। रूपविशुरुकारणेन वर्जितः, कारणमन्तरेण प्रतिसेवत इति जादिक वधरः, तदृदृष्टान्तो यथा-" आरामे सारणीए भावः। तदाऽसौ वयः,कृतिकर्मकरणे वर्जनीयः। शिष्यःप्राह:वहंतीए एग तणं सय लग्गं, तंण अवणीयं, अन्न लग्गं, तं। नन्वेवमर्थादापन्नं आलम्बनसहित उत्तरगुणप्रतिसेव्यपि पिन अवणीयं, एवं बहूहिं लगतेहिं तत्थ तेण आश्रयेण चि. बन्दनीयः। सूरिराह-न केवलमुत्तरगुणप्रतिसेवी, मूलगुणप्र. क्खलधूनीए संचओ जाओ । तेण संवएणं तं पाणियं रुकं | तिसेव्यप्यालम्बनसहितः पूज्यः । अन्नपो गंतुं पयहूं, ताहे सो आरामो सुको। पवमभिक्खणं अ
कथामिति चेपुच्यतेभिक्खणं उत्सरगुणपडिसेवाए अबराहसंचओ भवर, तेण| संजमजलं बहमाणं निरुज्झा, तो चारित्तारामो सुक्ख" ।। हिट्ठाणठितो वी, पावयणिगगणट्ठया उ अधरे उ । सर्षपशकटमण्डपदृष्टान्तो यथा-शकटे मरामपेत्र कोऽप्येकः
कमजोगि जंनिसेवs, आदिणिगंथो व सो पुज्जो ॥ सर्षपः प्रक्रिप्तः, स तत्र यातः, अन्यः प्रक्तिप्तः, सोऽपि यातः, एवं प्रतिप्यमाणैः सर्वपैर्भविष्यति सुसषपो यः तं शकटं
अधस्तनस्थानेषु जघन्यसंयमस्थानेषु स्थितोऽपि, मूलगुणमामपं वा भनक्ति । एवं चारित्रेऽप्यशुद्धाहारग्रहणादिरेको
प्रतिसेव्यपीति भावः। कृतयोगी गीतार्थः, प्रावचनिकस्याचार्य: पराधः प्रक्किप्तः,स तत्रावस्थितिं कृतवान्,हितीयः प्रक्किप्तः सो
स्य गणस्य च गच्चस्यानुग्रहार्थमधरे प्रात्यन्तिकं कारणे समु. प्यवस्थितः, एवमपरापरैरुत्तरगुणापराधैः प्रतिप्यमाणैर्भविष्य
पस्थिते यन्निषेवते, तत्रासौ संयमण्यामेव वर्तत र्शत कृत्वा ति स उत्तरगुणापराधः, येन चारित्रं सर्वथाभङ्गमुपगच्छति। अथ
पूज्यः । क इवेत्याह-श्रादिनिग्रन्थ श्व । इह पुनाकवकुशकुशीलवनष्टान्तो भाव्यते-बस्ने क्वचिदेकस्तैलविन्दुः कथमपि बग्न:,
निर्ग्रन्थस्नातकाख्याः पञ्चनिग्रन्थाः। तेषामादिभूतः पुलाकस्तद्वसन शोधितः, तदाश्रयेण रेणु पुस्ता अप्यवस्थिरे, पचमन्य
त, तस्य ह्येतादृशी लब्धिर्यया चक्रवर्तिस्कन्धावारमपि अनि. प्राप्यवकाशे तैलविन्उर्लग्नः, सोऽपि न शोधितः, एवमन्यान्यैः
वादनादौ कुलादिकार्ये स्तन्नीयात् , विनाशयद्वा, न च प्रायस्तैलविन्मुभिर्गलाद्भरप्यशोध्यमानैः सर्वमपि तद्वस्त्रं मलिनीभू.
श्चित्तमाप्नुयात् । तम् । एवं चारित्रवस्त्रमप्यपरापरैरुत्तरगुणापराधैरुपलिप्यमान
तथा चाह-- मचिरादेव मसिनोभवतीति, तदेवमुत्तरगुणप्रतिसेवी काले- कुणमाणो विय पडणं, कतकरणोणेव दोसमब्भेति । न चारित्रात् परिभ्रश्यतीति स्थितम् । अथ कृतिकर्मविषयं विशेष विभणिपुराह-"अंतो जयणा" इत्यादि पूर्वार्द्धम् । यः
अप्पेण बहुं इच्वइ, विसुद्धालवणो समणो ॥ संयमणेरन्तमध्ये स्थितस्तस्य कृतिकर्मकरणे भजना, सा चाग्रे
कडणं कटकमद कुर्वाणोऽपि कृतकरणः पुत्राको नैव स्वल्पदर्शयिष्यति, यस्तु श्रेणेहिर्निगतस्तस्य न कर्त्तव्यम् तथा च
मपि दोषमत्यति प्राप्नोति । कुन इत्याह-यतोऽसौ श्रमणो वि. मरुको वा स्तेनः, तस्य दृष्टान्तः क्रियते
शुकालम्बनः सन् अल्पेन संयमव्ययेन बहुं सयमलाभमिच्छति ।
अमुमेवार्थ समर्थयन्नाहपक्कणउले वसंतो, सउणीपारोवि गरहितो होइ ।
संयमहेनं अज्जे-तणं पि ण हु दोसकारगं विति । इय गरहिया सुविहिया, मजिफ वसंता कुसीलाणं ।।
पावण वोच्चेयं वा, समाहिकारोवणादाणं ॥ पक्कणकुवं मातङ्गगृहं, तत्र वसन् शकुनीपारगोऽपि द्विजो ग. हितो भवति । शकुनीशब्देन चतुर्दशविद्यास्थानानि गृह्यन्ते ।
प्रावचनिकादेः प्राणव्यपरोपणात् द्विप इव रक्षणेन यः संयमतानि चामूनि-"अगानि वेदाश्चत्वारो, मीमांलान्यायविस्तरः ।
स्तद्धतास्तन्निमिनं पुताकादेरयतमपि नहि नैव दोपकारक पुराणं धर्मशास्त्रं च, स्यानान्याहुश्चतुर्दश ॥३॥" तत्राङ्गानि पट
वयते । यथा समाधिकरो वैद्यो बणादीनां यत्तथाविधौषधप्रलशिका,व्याकरणं,कल्पः उन्दो,निरुक्तं,ज्योतिपमिति(श्यत्ति एवं
.पनेन पावन, यश्च शस्त्रादिना विच्छेदन, यद्वा व्यवच्छेदं बहन सुविहिताः साधवः कुशीलानां मध्ये वसन्तो गर्हिता भवन्ति,
कारयति, तत्तु इदानी पीडाकरमपि परिणामसुन्दरमिति अतो न तेषु वस्तव्यम्, न वा कृतिकर्मादि विधेयम् । कृत्वा न सदोषम, एवमिदमपोति । ननु च पाश्वस्थादीनां कृतिकर्म न कर्तव्यमिनि भवद्भिरभिहितं, ।
अथ परस्याभिप्रायमाशङ्कमान श्राह१५६ Jain Education International For Private & Personal Use Only
www.jainelibrary.org