________________
( ५११ )
अभिधान राजेन्द्रः ।
किइकम्म
तत्रा बिनागपरिच्छेदप्ररूपणां करोतिविभागपक्षिच्छेश्रो, चरितपज्जनपएसपरमाणू । घरमाणस्स परूपण, चउन्विहा भाव प्र णं सा ॥
संयमस्थानकेनिमिनं निरंशतया पदा विभागं न यच्छति तदाऽसावन्तिमोऽशांशविनागपरिच्छेद उपते । स चारित्रपर्यायश्चारिषप्रदेश चरित्रपरमार्या नयते । परमाणोश्च सामान्यतश्चतुर्विधा प्ररूपणा, अव्यक्षेत्रकालभावमेदात् । द्रव्यत एकारणुकः, क्षेत्रत आकाशप्रदेशः, कालतः समयः, भावतस्स्बेक गुणकालकादि । श्रत एव वा चारित्रादिभागपरिच्छेदाः । ते चानन्ता अनन्तानन्तकप्रमाणाः ।
तथा चाद
ते किचिया परमा, सम्मागासस्स मग्गणा हो । तेजत्तिया परसा, अविभागतो अणंतगुणा ॥ ते चारित्रस्य प्रदेशाः कियन्तः किं प्रमाणा इति चिन्तायां निचनमा सर्वस्य लोकालोकयतस्थाकाशस्य मार्गचा भवति यावत सर्वाकाशस्य प्रदेशास्ततस्तेभ्यः सर्वाकारा प्रदेशेयधारस्याबिनागपरिच्छेद अनन्तगुणाः सर्वजययेपि संयमस्थाने प्रतिसन्या दवा प्रतिभागपरि पणा | सर्वजघन्यात् संयमस्थानात् द्वितीयं संयमस्थानं ततस्तस्मादनन्तभागवृद्धम् । किमुक्तं भवति ।। प्रथमसंयमस्थानगतनिविनागापेक्षया द्वितीये संयमस्थाने निर्विज्ञागा जागा अनन्तसमेन भागेनाधिका जवन्तीति, पश स्थानान्तरप्ररूपणा तस्माविपदनन्तरं तृतीय तत्र भागवृद्धाः पर्व पूर्वस्मादुत्तरो[राणि अनन्ततमेन भागेन वृद्धानि निरन्तरं संयमस्थानानि सातव्यानि याबदद्भुतमात्र क्षेत्रा संख्येचभागगतदेशराशिप्रमाणानि भवन्ति । एतावन्ति च समुद्दितानि स्थानानि करामकमित्युच्यते । एषां कनकप्ररूपणे अस्माश्च कएडकात्परतो ययदनन्तरं संयमस्थानं भवति तत् पूर्वस्मादसंख्येयभागाधिकम्। एतदुक्तं प्रवति पाश्चात्यकरामक सत्कचरमसंयमस्थानगतनिविभागभागापेक्षया कएडकानन्तरे संयमस्थाने निर्विभागा नागा असंख्येयतमेन भागेनाधिकाः प्राप्यन्ते, ततः पराणि पुनरपि कम मात्राणि संयमस्थानानि यथोत्तरमनन्तभागवृकानि भवन्ति । ततः पुनरेकं संख्येयभागाधिकं संयमस्थानं, भूयोsपि ततः पराणि कण्डकमात्राणि संयमस्थानानि यथोत्तरमनन्तनागवृकानि जयन्ति ततः पुनरप्येकम संकपेयभागाधिक संयमस्थानम् । एवमनन्तभागाधिकैः करामकप्रमाणैः संयमस्थानर्व्यवहितानि भसंभ्येयजागाधिकानि संयमस्थानानि तावइक्तव्यानि यावतान्यपि कण्डकप्रमाणानि भवन्ति । ततश्वरमाद संख्येयभामाधिकसंयमस्थानात्पराणि यथोत्तरमनन्तभागवृद्धानि कण्डकमात्राणि संयमस्थानानि नवन्ति, ततः पर मेकं संख्येयजागाधिकं संमयस्थानम्, ततो मूलादारभ्य याव म्ति संयमस्थानानि प्रागतिक्रान्तानि तावन्ति भूयोऽपि तेनैव क्रमेणाभिधाय पुनरप्येकं संख्येयभागाधिकं संयमस्थानं वक्तव्यम, इदं द्वितीय संस्थेयभागाधिकं संयमस्थानमनेनैव क्रमेण तृतीयं यावत् संस्थेमभागाधिकानि संयमस्थानानि कएमकमात्राणि जवन्ति तावद्वाच्यम्, तत उक्तक्रमेण भूयोऽपि संक्येय भागाचिकसंयमस्थानप्रसाधिकमेकं संयमस्थानं बकव्यम्, ततः पुनरपि मूलादारज्य यावन्ति संयमस्थानानि प्रागतिकाम्यानि सन्ति भूयोऽपि च म्यानि ततः पुनरप्येकं सं-1
Jain Education International
किश्कम्म
सगुणाधिकं संयमस्थान वक्तव्य ततो भूयार प्रय तावन्ति संयमस्थानानि तथैव वक्रव्यानि रातः पुनरप्येकं संवगुणाधिकं संयमस्थानम असून्यप्येवं संगदेवगुणाधिकानि संयमस्थानानि तावद्वक्तव्यानि यावत् कण्मकमात्राणि भवन्ति, तत उक्तक्रमेण पुनरपि संख्येयगुणाधिकं संयमस्थानं वक्तव्यं ततः पुनरपि मूलादारभ्य यावन्ति संयमस्थानानि प्रागतिकान्तानि जयन्ति तेनैव क्रमेण यो क्यान पुनरप्येकम संख्येयगुणाधिकं संयमस्थानं वक्तव्यं, ततो भूयोऽपि मूत्रादारज्य तावन्ति संयमस्थानानि तथैव वक्तव्यानि ततः पुनरप्येकम संख्येवगुणाधिकंसंस्थानम अनि
चैवसंश्येयगुणाधिकसंस्थानानि तानिया
प्रमाणानि भवन्ति ततः पूर्वपरिपाट्या पुनरप्यसंश्येयगुणाधिक संयमस्थानप्रसङ्गे अनन्तगुणाधिकं संयमस्थानं वक्तव्यं, ततो भूयोऽपि तादारभ्य यान्ति संयमस्थानानि प्रगतिका स्तानि तायन्ति तथैव क्रमेण यो व्यानि ततः पुनरप्येकमनन्तगुणाधिकं संगमस्थानं वक्तव्यं ततो भूयोऽपि मूलादारम्प शान्ति संयमस्थानानि तथैव यानि ततः पुनरप्येकमन लगुणाधिकं संयमस्थानं वमनन्तगुणाधिकानि ता चम्यानपावरमाणि भवन्ति ततो योऽपि तेषामुपरि पञ्चयात्मकानि संगमस्थानानि तदारभ्य तथैव चम्पानि यत्पुनरनन्तगुणवृद्धिस्थानं तत्र प्राप्य पद्स्थानस्य परिसमाप्तत्वात् । इत्थंतूतात्मसंख्येयानि कराडकानि समुदितानि षट्स्थानकं भवति, तस्माच्च प्रथमषट्स्थानकादूर्द्धमुक्तक्रमेणैव द्वितीयं
स्थानक मुसिष्ठति एवमेव च तृतीयम एवं पदस्थानकान्यपि तावद्वाच्यानि यावदसंख्येयालोकाकाशप्रदेशप्रमाणानि भवन्ति । उक्तं च-" खट्टणमप श्रवसा - णे अनं छट्टाणयं पुणोऽनंतं । पबमखा सोगा, राणा मुनेच्या "भूतानि वाकवेयलोकाका प्रमाणानि पट् स्थानकानि
तथा चोक्तम्- "बट्टाणा उ श्रसंखा, संजमसेदी मुणेयस्वा" तदैकृताऽविभागपरिच्छेद स्थानान्तरक एककषट्स्थानकानां प्ररूपण ॥ समास्थानरूपणाः क्रियते प्रथमाद संभागवृद्धा रस्थानादधः कियन्ति संयमस्थानान्यनन्तभागवृकानि । सच्यतेकमकमात्राणि । तथा प्रथमासंख्येयभागवृद्धात् स्थानादधः कियन्ति असंख्येयभागवृद्धानि स्थानानि । उच्यते-कराम कमा श्राणि मुततरस्थानादयोग्य नन्र्येण तामागंणा कर्त्तव्या यावत्प्रथमादनन्तगुणवृद्धात स्थानादधः कियन्ति प्र संख्येयगुणवृद्धानि स्थानानि ?, उच्यते-करामकमात्राणि ॥ इदानीमकान्तरिता मार्गणाः क्रियन्ते तत्र प्रथमात्संख्येय भागवृकात् स्थानादधः कियन्त्यनन्तभागवृकानि स्थानानि ?। उच्यते-करामकवर्गः कण्डकं च । तथा प्रथमासंख्येयगुणवृकात् स्थानादधः कियन्ति असंख्येयभागवृद्धानि स्थानानि ?। उच्यते-करामकवर्ग: कण्डकं च । तथा प्रथमादनन्तगुणवृद्धात् स्थानादधः किचन्ति संख्येयगुणाः कदम च एवमुकप्रकारे अन्तरितान्तरिता चतुरन्तरिता मार्गया सुधिया परिभावनया | अथ पर्यवसानद्वार- तचान न्तगुणवृरूक एककादुपरि पञ्चवृद्धयात्मकानि सर्वाणि स्थांनानि गत्या पुनरनन्तगुण वृद्धं स्थानं न प्राप्यते, षट्स्थानस्य परिसमासत्वात् । ततस्तदेव सर्वान्तिमस्थानं पद्स्थानकस्य पर्यय
वसानम् ।
अथ नाष्यकारः प्रकारान्तरेणाधः पर्यवसानद्वारयोः युगप
व्यरूपणायाऽऽड्
For Private & Personal Use Only
www.jainelibrary.org