________________
(५०) किइकम्म अभिधानराजेन्द्रः।
किइकम्म गुणविकलयात् । तथा संयतानामपि ये पावस्थादिन्तिः साई बन्दनकं स्थाप्यम्, अन्युत्थानं तु सांप्रतमेव वक्ष्यामि । पृ. संसर्ग कुर्वन्ति तेषामपि कृतिकर्म न कर्तव्यम् । माह-कुतोऽ ३ उ०। (अन्यत्यानम् 'प्रभुघाण' शब्ने प्र०भा० ६६३ पृष्ठे यमर्थोऽवगम्यते । उच्यते-मासामरुकाभ्यां भवंति दृष्टान्त पति | उक्तम् । बन्दनकं वंदणग' शब्दे वदयते) वचनात् । बक्यते च-"असुरहाणे पडियेत्यादि" " पक्कणकु
[५] अथव्यक्षेत्रकालभावतः कृतिकर्मकरणविधिमाडमेत्यादि" वेरुलिय त्ति संसर्गजदोषनिराकरणाय वैडूर्यदृष्टा. म्तो भविष्यति । बयते च "सुचिरं पि अत्थमाणा" इत्यादि ।
आयरिय नवज्झाए, काऊणं सेसगाण कायव्वं । तत्प्रत्यवस्थानं च "अंबस्स य लिंबस्स य" इत्यादिना सप्रपञ्च
उप्परिवामी मासिग, मदरहिए तिमि य धुओ। पश्यते । (णाणे ति) दर्शनचारित्राऽऽसेवनसामर्थ्यविकला प्रतिक्रमणसूत्राकर्षणानन्तरमाचार्योपाध्याययोः प्रथम कृतिशाननयप्रधाना एवमाहुः-शानिन एव कृतिकर्म कर्तव्यम् । कर्म कृत्वा ततः शेषसाधूनां यथारत्नाधिकक्रम कर्तव्यम् । प्रबक्ष्यते च-"कामं चरणं भावो,तं पुण णाणसहिओ समाणे ति। थोत्परिपाट्या वन्दते ततो लघुमासिकं, तेनापि चाचार्यादि. नयमाणं तु न भावो,तेण खाणि पणिवयामो" इत्यादि [दंस- ना मदरहितेन बन्दनकं प्रतीच्चनीयम् । प्रतिक्रमणे च समाणे ति] ज्ञानचरणधर्मविकलाः स्वल्पसस्वा एवमाहु:- पिते तिस्रः स्तुतयः स्वरेण उन्दसा च प्रवर्षमाना दातव्याः । दर्शनिन एव कृतिकर्म कर्तव्यम् । वक्ष्यते च "जह नाणेण विणा
आह-शेषसाधूनां किं सर्वेषामपि वन्दनं विधेयम, उत नेत्यत्रोचर-णं नाणदंसणिस्सा य नाणं । ण य परिसणं ण भावो,ते ण
व्यतरवि पणिवयामो" इत्यादि।तथाऽन्ये संपूर्णचरणधर्मानुपालबासमा नित्यवासादि प्रशंसन्ति संगमस्थ बिरोदाहरणेनापरे
जा दुचरिमो तिता हो- बंदणं तीरिए पमिक्कमणे। चैत्याचासम्बनं कुर्वन्ति । वक्ष्यते च-"जाहे बिय परितंता,गामा- प्राइमं पुण तिएहं, गुरुस्स 5एहं व देवसिए । गरनमरपट्टणम पुत्ता। तो केती नियवासी,संगमथेरं पवश्संति" प्रतिक्रमणसूत्रे तीरिते पारं प्रापिते सति वन्दन भवति याव. इत्यादि। तदत्र नित्यवासे व ये दोषाः, अशदात्केवलकानदर्शन- द विचरमसाधुः । द्वौ साधू अवशिष्यमाणो यावत् सर्वेषापते बैत्यभक्तिपक्के चार्यिकालाभविकृतिपरिभोगपशे च ते मपि वन्दनं कृत्वा कामणकं कर्तव्यमिति भावः। एष विधिः बक्तव्या इति वाक्यशेषः । एष तावमाथासंक्षेपार्थः ॥६॥ पूर्व चतुर्दशपूर्वधरदशपूर्वधरादिकाले प्रासीत; संप्रति पुनः सांप्रतं यमुक्तं पञ्चानां कृतिकर्म न कर्तव्यम, अथ के एते पक्ष पूर्वाचार्यराचीर्णमिदम-त्रयाणां साधूनां वन्दनकं कर्तव्यम, इति तास्वरूपतो निदर्शयन्नाह
तत्रैकस्य गुरोईयोश्चाशेषसाध्वों पर्यायज्येष्ठयोः दैवसिके, उप
• सकणत्वाद् रात्रिके वा आवश्यके अयं विधिरवगन्तव्यः। पाक्षिके पासत्यो श्रोसम्रो, हो कुसीलो तहेव संसत्तो ।
तु पञ्च साधो बन्दित्वा कमयितव्याः। चातुर्मासिके सांवत्सअहछंदो विभ एए, अवंदणिज्जा जिणमयम्मि ७॥
रिके च सप्त । आह चावश्यकचूर्णिकृत-"पक्खिप पंच अव. श्यमन्यकर्तृकी सोपयोगा चेति व्याख्यायते-तत्र पार्श्वस्थः द. स्सं, चाउम्मासिए संवच्करिए सत्त अवस्संति"। शनादीनां पार्वे तिष्ठतीति पार्श्वस्थः । अथवा मिथ्यात्वादयो आह-किमत्र कारणं मौल विधिमुहय पूर्व सूस्य इत्थमभिनवां बन्धहेतवः पाशा,पाशंषु तिष्ठतीति पाशस्थः। प्राव० ३ ०। सामाचारी स्थापयन्तीत्युच्यतेकृतिकर्म कर्तव्यम्
धिइसंघयणादीणं, मेराहाणिं तु जाणि थेरा। कप्पइ निग्गंथाण वा निग्गंधीण वा अहारायणियाए सेहगीतहा विय, उवणे आइपकप्पस्म ।। किकम्म करित्तए ।
धृतिर्मानसावष्टम्भरूपा, संहननं वज्रऋषभनाराचादि, तयोः, __ अथ कोऽस्य सूत्रस्य संबन्ध श्त्याह
पादिशब्दादू व्यकेत्रकाबादीनां च या परिहाणिर्या च मर्यादा
या सिद्धान्तानिहितनिरपवादसमाचारीरूपा हानिः, तां कात्या संथारं हु रुहते, किकम्मं कुणइ वाचियं सायं । पूर्वसूरयः ऐवंयुगीनसाधुजनोचितस्याचीर्णकल्पस्य स्थापनां पातो वि य पणिवायं, पमिबुछो एकमेकस्स ॥ कुर्वन्ति । किमर्थमित्याह-शैकारणामगीतार्थानां वाऽनुप्रहार्थम्सायं प्रदोषसमयपौरुष्यां पूर्णायां गुरुप्रदत्तायां शुवि प्रस्ती
मा नूदमीषां बहुतरसाधूनां वन्दित्वा कमयतां विशिष्टधृतिसंहदं संस्तारकमारोहन वाचिकं कृतिकर्म 'नमः कमाश्रमणेच्या'
ननादिबलाभावात्परिभग्नानां विपरिणाम इति। इति लकणं वाचनिकं प्रणाम करोति । प्रातरपि च प्रनातेऽपि
[६] अथाचीर्षस्यैव लक्षणमादप्रतिबुखः सन् एकैकस्य साधोः प्रणिपातं चन्दनं यथारत्नाधि- प्रसढेण समाइक, जंकत्यइ कारणे असावज । कं करोति, अत एवं कृतिकर्मसूत्रमारज्यते । अनेन संबन्धेना- ण णिवारियम हिं, बहुमणुमयमेतमाइछ । यातस्यास्य ब्यास्या-कल्पते निर्ग्रन्थानां वा निग्रंन्धीनां वा
अशठेन रागद्वेषरहितेन कालिकाचार्यादिवत्प्रमाणस्थेन सता यथारानिक यो यो रत्नाधिकस्तदनतिक्रमेण कृतिकर्म कतु
समाचीर्णम आचरितं नाद्रपदशुद्धचतुर्थीपर्युषणापर्ववत् । मिति सूत्रसंक्षेपार्थः।
कुत्रचित् द्रव्यक्षेत्रकालादौ कारणे पुष्टालम्बने असावा प्रकृअथ विस्तरार्थ भाष्यकार पाह
स्या मूलीसरगुणसाधनाय अबाधकम् । न च नैध निधारितमकिकम्मं पिय विह, अन्नहाणं तहेव बंदणगं ।
यैस्तथाविधैरव तत्कालप्रवृत्तिभिर्गातार्थैः, अपि तु बहु यथा
भवत्येवमनुमतमेतदाचीर्णमुच्यते । बंदणगं तहि ठप्पं, मन्मुडाणं तु बोच्छामि ॥
अथ ये प्राचार्यस्यापि पर्यायज्येष्ठास्तैः किमाचार्यस्य वन्दनकं कृतिकर्म विविधम् । तद्यथा अन्यत्थानं, वन्दनकच। तत्र कर्तव्यमुत नेत्यत्रोध्यते
१२७
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org