________________
कासव
।
इति यलोपे " लुप्तयरवशपलां शपसां दीर्घः " ० १ ४३ । इति शकारस्या स्वरस्यार्थः प्रा० १ पाद ब्रह्मणो मानसपुत्रस्य मरीचेः पुत्रे ऋषिनेदे, वाच० । भगवत ऋष देवस्य पूर्वपुरु का भयः काश्यो रस पीतवानिति काश्यपः, तदपस्याम्यपि काश्यपाः । तदपत्येषु ते च मुनिसुव्रतनेमिर्जा [जिनामपत्र्यादय क्षत्रियाः सप्तमगणधरा यो द्विजाः जम्बूस्वाम्यादयोपतयश्चेति तरस के मूलगोष भेदे च ।" सप्त महामूलगोला पत्ता । तं जहा- कासवा गोसमा!" । [च] गोत्रस्य गोपद्म्यो नेदादेवं निर्देशो ऽन्यथा !” द गोत्रवद्द्भ्यो काश्यपमिति वाच्यं स्यादेवं सर्वत्र । स्था० ७ वा० श्रात्र० । सूत्र | "जे कासवा ते सप्तविधा पणत्ता । तं जहा ते कासवा से मिला ते गोला ते वाला ते मुंजतिणो ते पन्चतिणो ते बरिसकएहा । " स्था० ७ ठा० । चं० प्र० । जं० प्र० । काश्यपगोत्रे श्रीमन्मदावरिवर्कमान स्वामिनि, सूत्र० १० १६ अ० । दश० । कल्प० । " जंसि विरता समुहिता कासवस्त धम्मचारिणो "काश्यपस्य ऋषमस्वामिन
मिनो वा । सूत्र० १ ० ६ ० । कापिलीया ऽभ्ययनोककपिलस्य पितरि उत० ७ ० । काश्यं राजभेदं पाति नरकात् पाकः । काश्यनृपस्य पुत्रे, मृगभेदे, पुं० । स्त्री० । स्त्रियां जातित्वात् ङीष् । कश्यपस्येदम् कश्यपसम्बन्धि शि० स्त्रियां ङीप् पृथिव्याम् श्री० । तस्याः संबन्धितया काश्यपपल्याम्, स्त्री० । काश्यपेयः । कश्यपगोत्रोत्पन्ने विषचिकित्साभि ऋषिभेदे, वाच० ।
।
66
समणस्स णं जगवत्र महावीरस्स जेड्डा प्रश्णी सुदंसणा कासवी गोलें। " श्राचा० २४० १३ प्र० । नापिते, आ० म० प्र० । ज्ञा० । सूत्र० । राजगृहवास्तव्ये स्वनामख्याते
पती (तकन्यता भन्दा पष्ठे वर्गे चतुर्थेऽध्ययने सूचिता) तथाहि "तेयं कालेणं तेणं समपणं रायगिहे णयरे गुसीलए चेप, तत्थ णं सेणिए राया कासचे नामं गाहावती परिवसति, जहा कामकाइ सोन से वासा परियाउ पावणिता विपुले पश्यते सिद्धी" । अन्त० ७ वर्ग० । कासवग - काश्यपक - पुं० । नापिते, प्र० ६ श० १० उ० | मा० चू० । तस्य राज्ञः श्रेणीष्वन्तर्भावः । जं० ३ चक्क० । कासवगोत-काश्यपगोत्र पुं० काश्यपाय " येरे मोरियपुत्ते कासवगोतेणं अरूट्टाइ समणतया वा पह"
कल्प० छ क्षण ।
कासवजिया - काश्यपार्जिका स्त्री० । माणवकगणस्य प्रथमशाखायाम्, कल्प०८ कण कासवालिय- काश्यपनालिक१० श्रीपर्णीफले, माया० २
भु० १ ० ० ० ॥
( ५०५ ) अभिधानराजेन्द्रः ।
66
कासवी - काश्यपी श्री० [पम्यमतीयैकरस्य प्रथम शिष्यादाम, स० । काश्यपगोत्रायां स्त्रियाम, समणस्स ं भगवद्मो महापौरस्स जेठा भरणी सुदंसणा कासवी गोलेणं " भाचा० २ ० ३ मि० ।
कासायवत्य काषायवसत्रिकाचाययपधाने ०१० कासारं देशी-सीसपत्रे दे० ना० २ वर्ष
Jain Education International
ܚ
काहस कासार कासार पुं० । कस्य जलस्य सारोऽत्र । सरोवरे, विशत्यारगणैः रचिते दण्डकच्छन्दोभेदे च । पाच० भा० क० कासि श्रं - देशी - श्वेतवर्णे, दे० ना० २ वर्ग !
का सिज्जं देशी-काकस्थलाभिधाने देशे दे० ना०२ वर्ग । कासिता काशित्वा स्त्री० [प्येत्यर्थे जी० ३ प्रति० ॥ कामिय-कासित १० ते ०२ अधि० । - ।
। कासिराय- काशिराज-पुं० काशीनां जनपदानां राजा, टन् । बाच० । काशिमएमलाधिपतौ, उत्त० १८ श्र० । तत्थ तस्ल भागिणिजे कासिराया तेण चैव रज्जे ठाविमो केसी कुमारो " भाव० ३ श्र० ।
काशिराजकथा
तब कासीराया, सेऊसञ्चपरकमो । कामजोर परिवज, पहले कम्पमहावणं ॥ ४५ ॥
हे मुने! सथै नेच प्रकारेण पूर्वोपयत काशिदेशपतिन्दननामा राजा सप्तमबलदेवः कर्मरूपं महावनं प्राहणत, उन्मूयामासेत्यर्थः किं कृत्वा भोगान् परित्यज्य की
1
"
श्रेयः सत्यपराक्रमः श्रेयः कल्याणकारकं यत्सत्यं संयमः श्रेयःसत्यं तत्र पराक्रमो यस्य सः श्रेयः सत्यपराक्रमः, मोक्कदायकचारित्रधर्मे विदीयं इत्यर्थः काशिराजामतः- वाराणस्यां नगर्याम अग्निशिखो राजा, तस्य जयन्त्य भिधा देवी तथा कुशिसमुद्भूतः सप्तमबलदेवो नन्दनो नाम तया अनुजाता शेषराशीत दो वासुदेवः स च पिश्रा प्रदत्तराज्यः साधितरता नन्दनो राज्यस्ि तामनुबभूव । कालेन षट्पञ्चाशवर्षसहस्राएयायुरतिवाह्यं मृत्वा दत्तः पञ्चमवरपृथिव्यामुत्पथः नन्दनोऽपि च भ्रामयः समुपादानः पश्विर्षसहस्राणि जीवितमनुपाय मोक्षं गतः, विंशतिधनूंषि चानयोर्देहप्रमाणमासीदिति काशिराजदृष्टान्तः ॥ ४९ ॥ उत० १० भ० ॥
कासी - काशी- बी० । काशते काश इन् स्त्रियां ङीप् । काशणिच् । गौरा० ङीष् । वाच० । वाराणस्यां तज्जनपदे च । भ० ७ श०२ उ० । काशी जनपदो, यत्र वाराणसी नगरी । ज्ञा० १ श्रु० भ० | तस्या भार्यक्षेत्रेषु गणना। प्रज्ञा०१ पद । प्र० । स्था० । सूत्र० । "तेणं कालेणं तेणं समरणं कासी नाम जणवर होत्या; तस्य वाणारसी नामं णयरी होत्या; तत्थ णं संखे नाम राया होत्था । [झा० १ ० ० भ० । स्वल्पार्थे ङीप् । स्वल्प• काशतृणे, वाच० ।
कासीत्रण - काशीवर्द्धन - पुं० । चाराणसीनगर संबन्धिजनपदवृद्धिकरे, स्था० ८ ठा० ।
1
कार काहर जलाहार, "यो काहादोमा पाणिस्स भरेऊण " । दश० ४ अ० । दे० ना० २ वर्ग काइन - कातर- त्रि । तस्य दः। "हरिद्रादौ सः" ८ । १ । २५४ ॥ इति रस्य सः । प्रा० १ पाद । भधीरे व्यसनाकुले, वाच० । काल- पुं० । स्त्री० । कुत्सितं हलति लिखति हुन्छ । कोका पेमाले कुकुटे की
वाक्ये, शुके, भृशे, सने स । त्रि० महादकायाम्, स्त्रीयां टाप् ।
For Private & Personal Use Only
www.jainelibrary.org