________________
(४०) अभिधानराजेन्द्रः ।
Jain Education International
कालास सियपुत्त
गर्मसत्ता एवं बयासी- इच्छामि णं भंते! तुभे अंतिए चाटज्जामा चम्याओ पंचमहस्वयं सपांड कमणं धम्मं उवसंपज्जित्ता गं विहरित्तए । श्रहासुहं देमापियामा परिबंध करे तर गां से कालानसिए पुने गारे थेरे जगवंते बंद नम, वंदिता नससा चाउमामाओ पाओ समि पं वसंपज्जित्ताणं विहरइ । तए एां से कालामवेसियपुअणगारे वणिवासाथि सामयपरियागं पाठा पाउ इत्ता जस्साए कीरइ नग्गजात्रे मुंडनावे अन्हाएयं - दंतधुरणयं अच्छत्तयं प्रणोवाहणयं भूमिसेमा फलइसेज्जा कइसेज्जा केसलओ बंजचेरवासो परघरप्पवेसो लछावनी उच्चावया गामकंटया बाबीसं परीसढोक्समा अडियासि तमहं पाराहेड, आरादेडचा परमे हिं उसासनीसासेहिं सिके बुद्धे मुके परिनिन्कुए सबदुक्खप्पी |
(मित्यादि ) (पासावचिजे ति ) पावपत्यानां पार्श्वनिशिष्याणामयं पापीय र ति श्रीमन्महावीर जिनशिष्याः श्रुतवृद्धाः । ( सामाइयं ति ) समजावरूपम् । (न याति सि ) न जानन्ति सूक्ष्मत्वात्तस्य ( सामाश्यस्स - ति ) प्रयोजनं कर्मानुपादाननिर्जरणरूपम् । ( पच्चखाणं तिपादिनियमं नचाद्वारनिरोपम ( संजम ति) पृथिव्यादिसंरक्षण, दयानावा (संप ति) इनिन्द्रियनिवर्तनं तदयं तु अनावश्यमेव (विवेगं ति ) विशिप्रबोधं तदर्थं च त्याज्यत्यागादिकम् । ( विउरति ) कायादीनां तदर्थं चानभिष्वङ्गताम् । ( जोति ) हे आर्य ! श्रीकारान्तता सम्बोधने प्राकृतत्वात्। [ के मे ति ] कि भवनामित्यर्थः (आयात) मनोस्माकं मते सामाधिकमिति पदा" जीवो गुणपमिवाधो न यस्स दव्यट्टियस्स सामइयं | सामायिकार्थोऽपि जीव एव कर्मानुपादानादीनां जीवगुणत्वात्, जीवाव्यतिरिक्तत्वाच नद्गुणानामिति, एवं प्रत्याख्यानाद्यप्यवगन्तव्यम् । [ जइ भे असि ] यदि भवतां दे आयोग स्थविराः ! सामायिकमा रमा तथा (श्रवत्ति ) अपहृत्य त्यक्त्वा क्रोधादीन किमधे गये। "निन्दामि गरहामि अप्पानं योसिरामि "शतिय
33
नात् क्रोधादीनेव, श्रथवा श्रवद्यमिति गम्यते । श्रयमभिप्रायः यः सामायिकवान् त्यक्तक्रोधादिश्च स कथं किमपि निन्दति । निन्दा हि कि द्वेषप्रभवेति । अत्रोत्तरम् । संयमार्थमिति । अवध गति संयमो भवति श्रवद्यानुमतेऽवच्छेदनात् । तथा गर्दा संयमस्तद्धेतुत्वान्न केवलमसौ, गहकर्मानुपा दहेतुत्वात् भवति गरा दिवस)
कासि (ए)-कानि-पुं कालयति क नोदने । ( गव । कल णिनिः । प्रे सदोति) दोषं रागादिकं पूर्वकृतपापं वा द्वेषं रके, शि० याच चम्पापुरीसमीपे कादम्बवस्थेपर्यंत वा, प्रविनयति कपयति । किं कृत्वेत्याह-[ सव्वं बालियं भेदे, ती० १३ कल्प० । ति] वाक्य बालतां मिथ्यात्वमविरति च ( परिक्षापति) पर कृपया त्या प्रत्ययानपरा च प्रत्याख्याये ति । इह च महायास्तनयदाककर्तृकत्वेन परिज्ञायेत्यत्र त्याप्रत्यपविधिरपुष्ट ति ( एवं ति) गवमेव [ इति ] अस्माकम् । (प्रायासंजमे चवहिप चि) उपहितः प्रक्तितो न्य
कालिंग
,
स्तो भवति । अथवा आत्मरूपः संयम उपहितः प्राप्तो भवति । ( आयासंजमे उबचिए ति ) आत्मा संयमविषये पुष्टो भवति । श्रात्मरूपो वा संयम उपचितो नवति । (उर्वापि ति) उपस्थि तोता [प भंते! पाणं इति ] अस्य आदिद्वाणमित्यादिना" सम्बन्धः । कथमहानामित्यत आह- ( श्रमा णयाए त्ति ) अज्ञानो निर्मानस्तस्य जावोऽज्ञानता तयाऽज्ञानतया स्वरूपेणानुपलम्भादित्यर्थः । एतदेव कथमित्याह - [ अस वण्या प्ति ] अश्रवणः श्रुतिवर्जितस्तद्भावस्तत्ता तया [ श्रबो हिप ति] अबोधिर्जिनधर्मीनवाप्तिः, इह तु प्रक्रमान्महावीरजिन धनवाप्तिस्तया, अथ बोत्पत्ति क्यादि बुद्ध्यभावेन [ अणनिगमेति ] विस्तरबोधाभावेन हेतुना श्रदृष्टानां साक्षात्स्वयमनुपलभ्धानामयुतानामन्यतयाकतानाम [ अनुयाति ] अस्मृतानां दर्शनाकर्णनाभावेनाननुध्यानानाम्, अत एवात्रिज्ञातानां विशिष्टवोधाविषयीकृतानाम् । एतदेव कुत इत्याह-[] यकृतानां विशेषतो गुरुभिर नाम [याणं ति ] चिपकादव्यवच्छेदितानाम अनि जूति] महाप्रधात्सुयोधायसंज्ञेपनिमिम परशुतिः भानामभवातिरनुपधातानामय धारितानाम [ एम सि ] एवं प्रकारार्थोऽथवाऽयमध [ नो सद्दहिए त्ति ] न श्रद्धितः [नो पत्ति त्ति ] नो नैव पत्तियं ति ' प्रीतिरुच्यते, तद्योगात् पत्तिपत्ति ' प्रीतः प्रीतिविकृतानना शेष ६] नीतिः ने] अथ यथा एतद्वस्तु यूयं वदथ, एवमेव तद्वस्त्विति नावः [ चा [उमा ति] तुहापानानस्य दर महाव्रतानि, नापरिगृहीता स्त्री भुज्यत इति मैथुनस्य परिग्रहेऽन्त. भवादिति । (सपडिक्कमणं ति) पार्श्वनाथधर्मो हि अप्रतिक्रमणः, कारण एव प्रतिक्रमण करणादन्यथात्वकरणाद्ः महावीर जिनस्य तु सप्रतिक्रमणः कारणं विनाऽप्यवश्यं प्रतिक्रमणकरणादिति । (देवापिय ति) प्रियामन्त्रणम् (मा परिबंध) मा व्याघातं कुरुयेति गम्यमा भायो दतित्वम् । ( फलगसेज सि ) प्रतलायतविष्कम्भवत् कालरूपा ( सेज्जत्ति ) संस्कृतकाष्टशयनं काष्टशय्या वा श्रमनोशा व-सतिः । ( लद्भावबद्धी त्ति ) लब्धंच लाभोऽपलब्धिश्च मलामोपरिपूर्णलाभो वा धाप उच्चाययति) - च्चावचा श्रनुकूल प्रतिकूला श्रसमञ्जसा वा ( गामकंटय ति ) ग्रामस्येन्द्रिय समूहस्य कण्टका श्व कण्टका बाधकाः शत्रवो ग्राम कण्टकाः क एत इत्याह- ( बावीसं परीसहोवसग्गत्ति ) परीषदाः क्षुधादयः त एवोपसर्गाः उपसर्जनाद्ध
मेसेज
शनात्परीषदोपसर्गाः । श्रथवा द्वाविंशतिः परीवहाः । तथा उपसगी दिव्यादयः कालाश्यदेशिकपुत्रः प्रत्यायना सिद्ध इति । भ० १ ० ६ उ० ।
कालिंग कालिङ्ग १० पुं० तं स्य । । कुत्सितं । हस्तिनि, सर्प, लौडनेदे च । कलिङ्गानां राजा अण् । कलिङ्गदेशनृपतौ, बहुषु तस्य लुक् - कलिङ्गाः । 'कलिङ्गदेशमारभ्ययो दक्षिण मदेशानि! परिकी
fr
For Private & Personal Use Only
www.jainelibrary.org