________________
(४६६) कालावंता अभिधानराजेन्डः ।
कासायार न्तर इथं ब्याचक्षते-ऋतुवर्षयोः समतीता निजं कालमृतुबके इम लहयात्रो अकासकारिस्स सुत्ते भत्थे य । तुसदो केमासं वर्षाकाले चतुर इति शेषं मूत्रवत् । पं० ० ३ द्वार।। विमतविसेसावेक्खी, तं च उवरि जणीहि ति। कालाइक्कम-कानातिक्रम-पुं० । कालस्य साधूचितनिकासमय
श्याणि चोदगो व्रणति-- स्याऽतिक्रमोऽदित्सयाऽनागतभोजनपश्चाभोजनद्वारेणोद्वा-- को प्रानरस्स कालो, म णवर धोवणे व्व को कालो । नं कालातिक्रमः। अतिथिसंविनागस्य चतुर्थशिक्षाव्रतस्याउ जदि मोक्खननाणं, को कालो तस्स कामो वा ॥१०॥ तिचारे, पश्चा० १ विव०। । कालस्यातिक्रमः कालातिक्रम
[को] कातरो रोगी, कलनं कालः, कलासमहः कालः, इत्युचितो यो भिक्काकालः साधूनां, तमतिक्रम्यानागतं या
तेण वा कारणनूतेन दिवादिचउक्कयं कलिज्जतीति कालः, भुक्तेऽतिक्रान्ते वा तदा च किश्चित्तेन लब्धेनापि काझातिका
मायत इत्यर्थः । कोकारसहानिहाणेण य ण को कालो कातत्वात्तस्य । उक्तंच-"काले दिन्नस्स पहे-णयस्स अग्धो न
लोऽनिधारिज्जह । यथाऽन्यत्राप्यभिहितम्-को राजा न रक्कति तीरई किं तु । तस्सेव अकालपणा-मियस्स गेएहतया न.
मनो जस्स विज्जति, तं मलं अंबरं वत्थं तस्स य मसंबरथि" ॥प्राव. ६ अ० ।
स्स धोवाण प्रति कालाकालोन विद्यते, नणिया दिटुंता । इयाकालाइचार-कालातिचार-पुंगदीर्घस्थितिके,“आउस्स काला- णि दिटुंतितो अत्यो भाति-एवं [ज ] जइसि अग्नुवगमो
श्चरंव घाए, लद्धाणुमाणे य परेसु ।" सत्र०१ श्रु०१३ अ०। सव्वकम्मावगमो मोक्खो भमति, तस्स य देउं कारणं निमिकालाएस-कालादेश-पुं० । कालप्रकारे कालव इत्यर्थे, भ० २४
समिति पज्जाया । ज्ञायते अनेनेति ज्ञानं, यद्येवमन्युपगम्यते
कानं कारणं न भवति मोक्षस्यातो कालो तस्स अकालो वा श०१ उ० ।
कालः। [तस्सेति ] तस्स गाणस्स अकालो वा, मानवतुइकासाकाल-कालाकाल-पुं० । संचरणस्य उचिताऽनुचित-|
ति वकसेसं। रूपयोः समयाऽसमययोः, प्रश्न०३ आश्र० द्वार ।
आयरिओ भणति-सुणेहि चोदग! समयपसिद्धेहिं लोगपकालाग (गु )रु-कालाग (गु)रु-न । कृष्णागुरुणि, का०] सिद्धेहि य कारणेहिं पव्वाइ१० । “कालागुरुकंपुरुक्कधूवमघमघायमाणगंधुद्धयान्निरामे"।
प्राहारविहारादिमु. मोक्खहिगारेसु काल अकालो। प्रज्ञा०२ पद । औ० । रा०।।
जह दिहो तह सुत्ते, विज्जाणं साहणे चेव ॥ ११ ॥ कामाणुरोग-कालानुयोग-०। तृतीयेऽनुयोगे, स च सूर्यप्र- आहारिजतीति आहारो, सो य मोक्वकारणं भवति, जहा
तस्स कालो अकालो य दिछो, भणियं च अकाले चरसि भिकप्तिः, उपलकणमेतत-चन्द्रमनप्त्यादिरपि । आ० म० द्वि०। ।
खुसिलोगो, विहरण विहारो, सो य उसुबद्धन वासासु अहवा कामाणुहाइ (ए) कालानुष्ठायिन-त्रि० । यद्यस्मिन् काले दिवा नरातो, अहवा दिवसातो वि ततियाए न सेसासु, सो य कर्तव्य तस्मिन्नेवानुष्ठातुं शीलमस्येति कालानुष्ठायी । कालान-1 विहारो मोक्खकारणं भवति। [मोक्खदिगारेसुत्ति] मोक्खकातिपातकर्तव्योयते, आचा० १ श्रु० २ १०५ उ०।
रणेसु, अहवा मोक्खत्थं आहाराइसु अहिगारो कीरति, जहा कालादेस-कालादेश-पुं०। एकादिसमयस्थितिकत्वे, भ०५ जेण पगारेण दिट्ठो उपलको कालो भकालो य तहा श०८००। कालविशेषितत्वलकणप्रकारे, भ० १४ श०४ उ०।
तेणप्पगारेण [सुत्ते त्ति] सुयणाणे तम्मि वि कालाकानो
भवतीति वक्सेसं । किंच-विजाणं साहणे चेव कालाकालो कालायस-कालायस-न० । लोहविशेष, भ०१ श० ५ उ० ।
दिट्ठो, जहा का विज्जा कण्डचाउहसिअहमीसु साहिज्जति, औ० । । “कालायससुकयणमितकम्मं " कालायसे
अकाले पुण साहिज्जमाणी उबघायं जणयति, तहा णा वि न लोहविशेषेण सुष्टु अतिशयेन कृतनेमेर्बाह्यपरिधेर्यन्त्रस्य चा
काले अहिजमाणं णिज्जरादेऊ भवति, अकाले पुण उवघातरकोपरि फलकचक्रवालस्य कर्म यस्मिन् स कालायस्सुकृत- कर कम्मबंधाय भवति, तम्हा काले पढियव्वं, भकाले पदंतं नेमियन्त्रकर्मा । जी. ३ प्रति० । लोहमात्रे, जी०३ प्रति।
पडिणीया देवता ग्झज्ज। कालायार-कामाचार-पुं० । ज्ञानाचारजेदे, नि0 चूल। जं जम्मि होइ काले, आयरियव्यं स कालमायारो।
तक कुमेणाहरणं, दोहियधमएहि होति णायन्न । वरित्तो तु अकालो, बहुगा तु अकालकारिस्स ॥६॥
प्रतिसिरिमिच्छंतीए, विणासितो अप्पहारं तु ॥ १२ ॥ [जमिति ] अणिहिटुं मुयं घेप्प [जम्मि ] काले आधार- तकं उदसी, कुडो धमो प्राहरणं दिटुंतो, तकभारपण कुमेण भूते [ होति ] जवतीत्यर्थः । [अायरियन्वं ] णाम पढियव्वं आहरणं दिज्जति, जहा महुराए णयरीए एगो साहू पारसिय सोयग्वं वा, जहा सुत्तपोरिसीए सुत्तं कायव्वं, अस्थपोरिसीए कालं घेर्नु अडकताए पोरिसीए कालियसुयमणुवोगेण अत्थो, अहवा कावियं कालए वणउग्धासपोरिसीए, उक्कालियं पढति, तं सम्महिटी देवया पासति, ताए चिंतियं-मा पयं साधु सम्वासु पोरिसीसु कालवेलं मोतुं[स] इति निद्देशे। अश्रो पंता देवता ग्लेडि, तो णं पडिवोहेमि, ताए य बाहीरीस्वं स एव कालो कालायारो भवति । वरित्तो णाम जहाऽनि- काउं तक्कुडं घेत्तु तस्स पुरो 'तकं विक्कायत्ति घोसंती हियकालानो अयो अकालो भवति, जहा सुत्तं वितियाए, अत्थं गताऽऽगताणि करेति, तेण साहुणा विरस्स सज्कायवाघारं पढमाए पोरिसीए वा सज्झाए वा असज्झाए वा, तुसहो
करेति त्ति भणिया-को श्मो तक्कत्रक्कयकालो? तयाऽऽलवियं-तुब्नं कारणावेक्खी, कारणं पप्प विवश्चासो विकज्जति, अतो तम्मि | पुणा को श्मो कालियस्स सज्कायकालोप्रा भणियं च-"सईअकाले दप्पेण पढंतस्स सुणेतस्स वा पच्छितं भवति । तं च । पदप्पमाणाण, परिच्छिदाणि पाससि । अप्पणो मिटमेसा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org