________________
(४३)
अभिधानराजेन्खः ।
कालवा (यू)
तत्राऽपि स एव प्रसङ्ग इत्यनवस्था । अथ मा भूदेष दोष इति. तस्य स्वयमेव पूर्वस्वमपरत्वं चेष्यते, नान्यकालयोगादिति । तथाचोक" पूर्वका पूर्वादिव्यपदेशभाक् । पूर्वापरावं तस्यापि स्वरुपादेव नान्यतः ॥१॥ व्याण्डवीताssसवप्रलापदेशीयम्। यत एकान्तेनैको व्यापी नित्यः कालोज्युपगम्यते ततः कथं तस्य पूर्वादित्वसंभवः । अथ सहस्रारि.सं. पर्कवशादेकस्यापि तथात्वकल्पना । तथाहि सहचारिणो भरतादयः पूर्वा अपरे व रामादयोः ततस्तत्संपर्क दशकालस्यापि पूर्वापरव्यपदेशो भवति सहचारिणो व्यपदेशो यथा-मक्रोशन्ति इति । तदेतदपि बालिशजल्पितम् । इतरेतराश्रयदोषप्रसंगात् । तथाहि सहचारिक भरतादीना गतपूर्वादित्ययोगात्, कालस्य च पूर्वादित्वं सहचारि भरतादिपूर्णत्ययोगतः तत एकाऽसिद्धावन्यतरस्या
1
9
प्यसिद्धिः । उक्तं च"पिता
1
पूर्वादित्यं कथं वेत्। सहचारिवशान-दन्योऽन्याश्रयतागमः ॥ १ ॥ सहचारिणां हि पूर्व पूर्वकालसमागमात् । कालस्य पूर्वादित्यच साहचर्यवियोगतः ॥ २ ॥ प्रागसिद्भावकस्य कथमन्यस्य सिद्धिरिति तत्राद्यः पक्षः श्रेयाम् । अथ द्वितीयः पक्षः सोऽययुक्तः पराः समयादिरूपे परिणामिनि काले विशिष्टेऽपि फल वैचित्र्यमुपलभ्यते । तथाहि समकालमा राज्यमाणायामपि मुपरिचिकता कस्यचिद् दृश्यते, अपरस्य तु स्थाल्यादि संगतावेव विकला तथा समयकालमेकस्मिन्नेव राजनि सेव्यमाने सेवकस्यैकस्य फलमचिराद्भवति, अपरस्य तु कालान्तरेऽपि; तथा समानेऽपि समकालमपि क्रियमाणे कृप्यादिकर्मत्येकस्य परिपूर्ण धान्य संपपजायते, अपरस्य तु खरमस्फुटिता वा न किञ्चिदपि । ततो यदि काल एव केबलः कारणं भवेत्तर्हि सर्वेषामपि सममेव मुरुपङ्क्त्यादिकं फलं जवेत् न च भवति, तस्मान कासमात्रकृतं विश्ववैविध्यम, किंतु कालादिसामग्रीसापेक्षं तत्कर्मकधनमिति स्थितम्। नं० [ अनेकान्तेन स्यादयादिनामपि कामस्य कारणत्वं सम्मतमेव कालोऽपि कर्ता तो पकाशोकसाग सहकारादीनां विशिष्ट का पुष्कफन सर्वदेति । यच्वोकमकालस्यैकरूपत्वाज्जगद्वैचित्र्यं न घटत इति, तदस्मान् प्रति न डूपण यतोऽस्माभिनं काल एवैकः कर्तृत्वेनाभ्युपगम्यते, अपि तु कर्मापि ततो जगद्वैचित्रयमित्यदोषः । एकान्तवाद समाश्रयणे तु दोषः । सूत्र० १ ० १ ० २० ।
]
कालादेकान्तवादोऽपि नित्यमेवेत्याहकालो सहाव जियई, पुण्वक पुरिसकारगंता। मिच्छतो छ समान होति सम्पचं ॥ १५०॥ चैत्र उ, कालस्वनाच नियतिपूर्वकृत पुरुषकारणका एकान्ताः सर्वेयेकका मिथ्यात्वम्, त एव समुदिताः परस्पराजहद्वृत्तयः सम्यत्वरूपतां प्रतिपद्यन्त इति तात्पर्यार्थः । तत्र काल एवैकान्तेन जगतः कारणमिति कासवादिनः प्राहुः । तथाहि सर्वस्य शीतोष्णवचवनस्पतिपुरुषादेर्जगतः प्रजवस्थितिविशेषेषु ग्रहोपरागयुतियुकोदयास्तमयगतिगमनागमनादौ वा कालः कारणं तमन्तरेण स यस्यास्योत्पति कारणत्या निमतनासावेयभावात साये च भावान युक्तम "कालः पचति जूतानि” इत्यादि । असदेतत् । तत्काल सङ्गावेऽपि वृष्टयादः कदाचिददर्शनात् । नच तदभवनमपि १२४
Jain Education International
कालसंदीव
तद्विशेषकृतमेव नित्यैकरूपतया तस्य विशेषाभावात् । विशेषे वा तज्जननाजनन स्वभावतया तस्य नित्यत्वव्यतिक्रमात् स्वभायद हम शेषः तस्य प्यहेतुतयानावात् नच काल एव तस्य हेतु-रायदोषप्रशः । सति कालभेदे वर्षादिभेद हेतोर्ब्रहम एक लादेर्भेदः, त दास्य कालमेव इति परिस्फुरमितरेतराश्रयः कारणाद्वर्षादिभेदेन काल एव एकः कारणं भवेत् इत्यभ्युपगमविरोधः कामस्य तदाभ्युपगमे अभियुक् तत्र च प्रजवस्थितिविनाशेषु यद्यपरः कालः कारणं तदा तत्रापि स एव पर्यनुयोग इत्यनवस्थानाम्न वर्षादिकार्योत्पत्तिः स्यात् । नचैकस्य कारणत्वं युक्तम, क्रमयौगपद्याभ्यां तद्विरोधात् । तन्न काल एवैकः कारणं जगतः। सम्म० २ कारक । श्राचा० ।
"
"
कालवासि (ए) कालवर्षिण ० अरवि बसरे दानम्याख्यानादिपरोपकारार्थप्रवर्तके पुरुषजाते स्था० ४ ० ४ ०
कालविभोक्ख-काल विमोक- पुं० महिमादिषु कालेषु समापातादिघोषणापादितमुवाका व्याख्यायते तस्मिन् विमोक्कनेदे, आचा० १० ० ० १ ३० ।
कालविभाग कालविभाग पुं० अनाद्यपदादिकालनेदेषु, "इस कालविभागं तु तेर्सि घोच् वविदं "। उत्त० ३६ अ० |
कालविरुद्ध कालविरुद्ध त्रि० । कालप्रतिकूले, कामबिरु स्वेयमूर्तीदमपरिसरे गा मरी पद समुपय्र्यन्तभागेणुमयहरवे यामिनीमुखखायां या प्र स्थानम्, तथा फाल्गुनमासाद्यनन्तरं तिलपीसनम्, तदूव्यवसा यादि, वर्षासु वा पत्रशाकग्रहणादि ज्ञेयम् । ध० २ अधि० । कालविवच्चास कालविपर्य्यास अधिका वसु बिहारे "उरुबद्धकाले तिरेगो वास एवं सं ति दवडता वा वासासु विहरति, एवं कालविवचा करेति" नि० चू० १ ० ।
च । संभव
कालपेक्षा कालवेला खी० कालस्य शनैर्वेला कालभेदः । रख्यादिवारेषु दिवानिशोरर्द्धयामभेदे, वाच० । कालवेलाय प्रकरणानि निर्युच्यो वा साधुनिगण्य न था, तथा कालवेलायां प्रति प्रका वेलायां सर्वेषामप्याचारप्रदीपादौ नियुक्तिप्राप्यादिप्रभृति स वे पठनपाठनादि प्रतिषिद्धमस्ति । २६ प्र० सेन० २ ० । कालवे सिय-कालवैश्यक-पुं० । कालाख्यायाः वेश्यायाः पुत्रः कालवैश्यकः । मथुरानृपतेः कालवेश्यायां संजाते पुत्रे, उत० २ श्र० । ( ' रोगपरीसह ' शब्दे तत्कथा वयते )
-
कालसंजोग कालसंयोग- पुं० : वर्तमानादिकाललकणानुभूती, मरणयोगे च । स्था० ३ ठा० २ उ० ।
कालदीव कालमन्दीप पुं० रुमहेश्वरमरितत्रपुरासुरे, आ० क० प्रा० चू० । सूत्र० । (" सिक्ख । " शब्दे दर्शयिध्यमाणकथया स्पष्टीजविष्यति )
For Private & Personal Use Only
www.jainelibrary.org