________________
(२०) एगलविहारपडिमा अनिधानराजेन्डः।
एगटविहारपडिमा आचार्यों गच्छाधिपतिलं धा यदि स्मरति । यदि वा घृषनम- बहुपुत्तपरिसमेहे, उदयग्गे जड सप्प चउमगा। थवा संघाटिक (कंदप्पात) अविनक्तिलोपो मत्वर्थीयलोप
अत्थाअवरोगनियट्ट कंटक, गिराहणदिढे य नावे य ।। श्वप्राकृतत्वात् । यैर्वा साधुभिः समं गच्छे वसन कन्दर्म्यहं सच
देवताया बहुपुत्रविकुर्वणामन्तरं चोदिते तथा पुरुषमेधे पुरुषसूर्यादिरूपंकृतवान् । कन्द (कान) र्पकृतान स्मरति तदाप्राय
यझे तथा उदके उदकप्रवाहे अग्नौ प्रदीपनकरूपे जड़े हस्तिनि श्चित्तं मासिकं लघुकं तथा (एकाणियत्ति) पकाकी सन् शून्यगृहे
सप्पे च समागच्छति पलायमानादौ चत्वारो लघुका मासाः। उपलकणमेतत् । श्मशानादी वा दिवसे विमेति तदा चत्वारो
तथा देवताया विकुर्वितसंयतीरूपायाः पृष्ठतो लग्नायाः प्रतीलघुमासाः यदि पुनरस्तमिते सूर्ये भयं गृह्णन् प्रस्तरान् पापणा
कणे यावत् कगटकं पादनग्नमपनयामीत्येवं अवन्त्याः (अत्थन (हत्ति) तदा चतुर्गुरुकाः
जत्ति) प्रतिश्रवणे तथा अवलोकने तथा दूरादासनाचा निवपत्थरे बुह रत्ता, गमणे गुरुलहुगदिवसतो हुति ।
र्तने कण्टकग्रहणे उपलकणमेतत् । कण्टकोकरणाय पादप्रआयसमुत्था एए, देवयकरणं तु वृच्छामि ॥
हणे पादोरकेपणे च तथा दृष्टे सागारिके मृगपदीरूपे प्रतिसेयदि रात्रौ माजीरादिश्वापदादिज्यो विज्यन् प्रस्तरान शून्य- वे इति परिणते भावे चशब्दात्प्रतिसेवाकरणे च यथायोगं प्रागृहादौ च गृहस्यान्तः ( बुहशत्ति) प्रवेशयति । यदि वा स्ते- यश्चित्तमिति द्वारगाथासंकेपार्थः । सांप्रतमेनामेव गाथां विवनादिभयेन रात्री गच्छमागच्चति तदा प्रायश्चित्तं चत्वारो गु-| रीषुः प्रथमतो बहुपुत्रद्वारं विवृणोति । रुकाः । यदा पुनर्दिवसे एव शून्यगृहादाववतिष्ठमाना भयात्प्र- बहुपुत्ति त्यी आगम, दोसु व असु थालिविज्षणा । स्तरान्प्रवेशयति गच्छ वा भयमजीर्यन्समायाति तदा च
अन्नान्नं पमिचोयण, बच्च गणं मा बलेपंता ।। त्वारो लघुका मासाः। एते आत्मसमुत्था दोषा नक्ताः । श्दानी
बहुपुत्रा खी देवतारूपा तस्या आगमयोद्धयोरुपलब्धयोरुपरियद्देवता करोति तद्देवताकरणं वक्ष्यामि।सांप्रत 'मेगाणियसुम्मा
सया स्थाबी निवेशिता सा पतिता जातम विध्यापनं ततः घरे इत्यादि' यदुक्तं तनिकुगणावच्छिद्याचार्यभेदेषु प्रत्येकंसवि.
परं प्रतिचोदना तदनन्तरं तया उक्त बज गणं गच्चमा प्रान्तदेवशेषतरं भावयति ॥
तात्वांछनयिष्यतीति एष गाथाकरार्थनावार्थस्त्वयम् । “सम्मपत्थरमणसंकप्पे, मग्गणदिढे य गहियखेत्ते य ।
बिछी देवया इत्थीरूवं बहुयपुत्ते चमयरूवे विनव्वेत्ता पमिमापडियपरितावियमए, पच्छित्तं होरे तिएहं पि ॥
गयस्स साहुस्स समीवमल्लोणा । चेझरुवाणि रोवमाणाणि मासा लहुतो गुरुतो, चउरो बहुगा य चउर गुरुगाय ।
जणति जसंदेहेति । सा जण खिप्पं रंधेमि जाव ताव मारो
यह । ताहे सा दोन्नि पाहणे जमले चवि तेसिं मज्झे अग्गि उम्मासा लहुगुरुगा, ओ मूलं तह दुगं च ॥
पजालित्तातेसिं उवरि पिहमं पाणियस्स रित्ता मुक्कं । तंपिहाडं प्रस्ताराणां ग्रहाणाय मनःसंकल्पे मार्गणे तथा ग्रहणबुद्ध्या प्र- तश्यपत्थरण विणा पमित। सो अग्गी विज्जवितो पुणो विअन्गि स्तरे दृष्टे तथा गृहीते तया किप्ते यस्योपरि प्रतिप्तः प्रस्तरस्तस्यो- पज्जा लिऊण पिहरू पाणियन्नरियं मुक्तं तहेव पमितं । अग्गी विपरि पतिते नवरमपरितापिते अनागाढं परितापिते तथा मृते च जवितो। एवं तं तियं पि वारं विज्झवितो ततो पमिमागतो त्रयाणामपि निक्षुगणावच्छेद्याचार्याणां प्रायश्चित्तं वक्ष्यमाणं साह भणति पत्तिएण विन्नाणेणं तुमं पत्तियाणि चेमरूपाणि यथाग्रिम जवति । तदेवाह (मासो इत्यादि) मासो लघुको निष्फाएसि एवं गणमाणस्स पच्चित्तं च लहुयं सा भणइ तुम गुरुकाः षएमासाः लघवः षण्मासा गुरुकादो मूलं तथा कहमेत्तिएण सुरण अप्पायोगो पमिमं पमिवनो सिग्धं आहि द्विकमनवस्थाप्यपारश्चितरूपमिति गाथाद्वयसंकेपार्थः । भा- गच्छ मा ते पंतदेवया ब्लोहित्ति" । गतं बहुपुत्रद्वारम् । वार्थस्त्वयम् । यदि निर्भयवशात्प्रस्तरविषयं मनःसंकल्प
इदानीं पुरुषद्वारमाह । करोति गृहामि प्रस्तरमिति तदा तस्य प्रायश्चित्तं लघुमासः ।
ओवाश्यं समिक, महापसुं देमि सेज्ज मज्जाए । प्रस्तरस्य मार्गणे गुरुमासः प्रस्तरे ग्राह्योऽयमिति बुद्ध्या अवलोकिते चत्वारो लघुमासाः गृहीते प्रस्तरे चत्वारो गुरुकाः किप्ते
एत्थेव तानि रिक्खह, दिखे वामं व समणा वा ॥ मार्जारादिश्वापदादीनामुपरि प्रस्तरे परमासा लघवः । यस्यो
स कदाचिदश्यत आर्यासमीपे कायोत्सर्गेण स्थितस्तत्र बपरि विप्तस्तस्योपरि पतिते तस्मिन्नपरितापितेषएमासाःगुरवः॥
हवो मनुष्या आर्यावन्दनार्थमागतास्ते च तस्य साधोः समीगाढं परितापिते कोदः मृते मूझम् । तदेषं निकोबघुमासादारब्धं
पदेशे स्थिता अवते । यथा यदापयाचितकर्माया जट्टारिकामूले निष्ठितम् । गणावच्छेदिनः प्रस्तरमनःसंकल्पे प्रायश्चित्तं
याः समीपे याचितं यथा यद्यमुकं प्रयोजनमस्माकं सेत्स्यति गुरुको मासः प्रस्तरमार्गणे चत्वारो अधुमासाः प्रस्तरे ग्राह्यबु
ततो महापद्यं प्रयच्छामः ति तदिदानी समृकं निष्पन्नमित्यर्थः। सच्चा उष्टे चत्वारो गुरुकाः । प्रस्तरे गृहीते षण्मासागुरवः प्रस्तरे
ततः सद्यः श्दानी महापशु दमः। महापशु म पुरुषः । ततो घात्यस्योपरि पतिते बेदः । घात्यवगादे परितापिते मृलं मृते श्र.
गवेषयन्तोऽत्रैव किश्चिन्मनुष्यं गता गवेषणाय मनुष्याः दृष्टः नवस्थाप्यं तदेवं गणावच्छेदिनो गुरुमासादारज्य अनवस्याप्ये
स प्रतिमाप्रतिपन्नो हवा च कयितं मूलपुरुषाय यथेष श्रमणो निष्ठितम् । आचार्यस्य प्रस्तरमनःसंकल्पे चत्वारो सघमासाः
दीयतामार्यायै शति एवमुक्ते यदि नयेन वामं करोति देशीवचप्रस्तरमार्गणे चत्वारो गुरुकाः प्रस्तरे ग्राह्यबुच्या दृष्टे पएमासा
नमेतत् न समं करोति नश्यतीत्यर्थः । यदि वा श्रमणोऽहमिलघवः प्रस्तरे गृहीते गुरवः षएमासाः किते छेदः घात्यस्यो
ति ब्रूते तदा प्रायश्चित्तं चतुर्बधु ।। परि पतिते प्रस्तरे मूलं गाद परितापिते घास्येऽनवस्थाप्यं मृते
उदगजएण पलायज्ञ, पवश्रुक्खं व दुरुहए सहसा । पाराञ्चितमिति । संप्रति यदुक्तं । " देवयकरणं तु बुच्गमि" एमेव सेस एमुं, पडियाररूवेसु सो कुण ।। इति तत् अन्य विषद्घारगाथामाद ।
सो ऽव्यक्तप्रतिपन्नः कायोत्सर्गेण स्थित उदफप्रवाहे नादिगो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org