________________
एगटविहारपडिमा
अभिधानराजेन्डः।
एगझविहारपडिमा मन्ययातिशेषे येन या प्रतिमा पूर्व नाचार्मा तस्य तां प्रति नि' वसतेः सकाशाद्यदि निर्गमनं भवति ततो नवविधोपधिधारयामानावना परिकर्मणा भवति ।
णेनैव नाएममुपकरणमात्मीयं वसती न नितिपति। किंतु सर्व___ सांप्रतमामन्त्रण कामणतपःसंयमद्वाराएयाह ।
भाएममादाय दिएमते हिएममानश्च यत्रैव जबादिषु जो स्थले आमंतेऊण गणं, सवालवा उ संखमावेना ।
प्रामे नगरे कामने वने वा तस्य सूर्यो व्रजत्यस्तं तत्रैव कायोउग्गतव नावियप्पा, संजमपढमेव वितिए वा ।।
त्सर्गेण अन्यथा वाऽवतिष्ठते न पुनः पदमात्र मुक्तिपति । गतं गणं गच्छ सह बात्रा यैस्ते सबालास्ते च ते वृक्षाश्च तैराकुल
निक्केपद्वारम् । मामन्य समाहृय क्षमयति । यथा यदि किञ्चित्प्रमावतो मया
अधुना आपन्नाभगमनहाराण्याह । न सुष्ठ भवतां पत्तितं तदहं निःशल्यो निष्कषायं कमयामीति। माणसावि भग्घाया, सञ्चिसे चेव कुणति उवदेसं । येच पूर्वविरुकास्तानेवं सविशेषतः कमयति । एवमुक्ते ये ब- अच्चित्तजोगगहणं, भत्तं पंथो य तइयाए । घवस्ते प्रानन्दाचप्रपातं कुर्वाणः भूमिगतशीर्षास्तं कमयन्ति मनसापि प्रास्तां वाचा कायेन चेन्यपिशब्दार्थः । यानि प्रायये पुनः श्रुतपर्यायवृद्धास्तान् पादेषु पतित्वा स क्कमयति । उक्तं चित्तानि आपद्यते तानि सर्वापयपि तस्यानुद्धातानि गुरुणि च "जश किंचिपमाएणं, न सुट्ट ने बट्टियं मए पुधि । तं खामे- जयन्ति । गतमापन्नहारम् । लामद्वारमाह (सच्चिसेचैत्यादि) मि अहं खु, निस्सन्छो निकसाओ य । आणंद अंसुपायं, कुणमा- लानो द्विविधः सचित्तस्य अचित्तस्य च तत्र सचित्तस्य प्रवजितुं णा ते वि भूमिगयसीसा । तं खामेति जहारिहं, जहारिई खा- कामस्य मनुष्यस्य अचित्तस्य भक्तपानादेः। तत्र यदासचित्तस्य मिया तेण"। एवं क्षमयतस्तस्य के गुणा इति चेत् मुच्यते। निः माम उपस्थितो ज्ञायते यथा नूनमेष प्रनजिष्यति मतु स्थाशल्यता विमयप्रतिपत्तिर्मार्गस्य प्रकाशनम् अपहृतजारस्येव नार स्यति तदा सस्मिन्सचित्ते प्रवजितुमुपसंपद्यमामतया संभाविते वाहस्य लघुता एकाकित्वप्रतिपयन्युपगमः । कचिदप्यप्रतिबछ। उपदेशमेव करोति नतु तं प्रवाजयति । तस्य तामबस्थामुपमतााएते प्रतिमासुप्रतिपद्यमानासु क्षमयतोगुणाः। स च "स्वाम- तस्य प्रवज्यादानानहत्वात् । एवकारो भिन्नक्रमः स च यथातस्स गुणा सालु, निस्सन्वय विणयदीवणा मग्गे साधविणं एगतं, स्थानं योजितः अचित्तस्य पुषयोग्यस्य भक्तस्य पानस्य वा ग्रहणं अपमिबंधो उ पमिमासु"।गतमामन्त्रणाद्वारम् । स एवंच काम- करोति । गतं सानघारम् । गममद्वारमाह । भक्तं भिक्काचर्याः पयिस्वाभाषितात्मा तपोजावनाभावितान्तः उग्रं तपः करोति ।गतं न्थाः पथि विहारक्रमकरणाय गमने तृतीयस्यां पौरुष्यां नान्यदा। तपोद्वारम् । स च तथा प्रतिमा प्रतिपन्नः संयमे प्रथमे वा सा- तदा कल्पत्वात् तदेवं निकोः प्रतिमाप्रतिपत्तिविधिरुक्तः । मायिकबकणे वर्तते। द्वितीये वा दोपस्थापने । तत्र प्रथमे म
संप्रति गणावच्छेद्यादिषु तमाह । ध्यमतीर्थकरतीर्थेषु विदेहतीर्थकरतीर्थेषु च द्वितीये भरतादिषु एमेव गणायरिए, मणनिक्खिवणम्मि नवरि नाणतं । प्रयमपश्चिमतीर्थकरतीर्थेषु एता प्रतिपद्यमानकानधिकृत्योक्तं
पुन्वोवहिस्स अहवा, निक्खिवणमपुचगहणं नु । वेदितव्यम् । पूर्वप्रतिपन्नाः पुनः पश्चानां संयमानामन्यतमस्मिन्
एवमेव अनेनैव भिजुगतेन प्रकारेण (गणित्ति) गणावदिनि संयमे भवेयुः उक्तं च "पढमे वा वीए वा, पमियाइ सेजमम्मि
(आयरिपत्ति) प्राचार्योपाध्याये वक्तव्यं किमुक्तं भवति यथा भिपमिमातो। पुरवपडिपन्नतो पुण,अनयरे संजमे दुजा" गत सेय
की प्रतिमा प्रतिपतुं प्रतिपन्ने च विधिरुक्तस्तथा गणापच्छेदिनि महारम । अधुना भक्तद्वारमुपधिद्वारं चाह ।
प्राचार्योपाध्याये च प्रतिपत्तव्यः। तथा च सूत्रकारोऽपि तत्सूत्रे पग्गहियमसेवकम, जत्तजहमेण नवविहो नवही ।
अतिदेशत आह "एवं गणावरने एवं आयरितोषज्झाए" एवं पाचरणवज्जियस्स उ, श्यरस्स दसा वि जावाए ।
भिनुगतेन सूत्रप्रकारेण गणावच्छेद एवमेध आचार्यश्च सपाभक्तमुपलकणमेसत् पानकं च अक्षेपकृतं कहपते तथा प्रगृहीत
ध्यायश्च आचार्योपाध्यायम् । तद्यथा "गणावच्यए बा गणातो मिहालेपकृद्रिकाया उपरितनानां तिमृणां निकाणां मध्यमा.
प्रयकम्मा एगल्लविहारपमिमं उघसंपत्तिाणं विहरेज्जा से - मध्यमग्रहणे चाद्यन्तयोरपि ग्रहणं ततोऽयमर्थः सप्तसु पिण्डैषणा
यजा दो पितमेव ठाणं उपसंपजिसाणं विहरिसए पुणो श्रासुमध्ये उपरितनीनां चतसुणामन्यतमस्याः पिएमषणायाःअनि
लोपज्जा पुणो पमिकमज्जा। पुणो दस्स परिहारस्स वा नवग्रहःप्राद्यानां तिसृणां पिण्डेषणानां प्रतिषेधः एतच चूर्णिकारो.
कापज्जा । तथा आयरितोषज्झाए य गणातो अस्स एगल विहारपदेशात् विवृतम् तथाचाह चूर्णिकृत् “ उपरिवहिं वहिं पिमे- पमिम नवसंपजिसाणं विहरे श्त्यादि" व्याख्याऽप्यस्य सुत्रसणाहिं श्रन्नयरीए । अनिम्गहो सेसासु तिसु उग्गहो इति"॥ यस्य तथैव । अथकिमधिशेषेण भिक्काधिवप्रतिमाप्रतिपत्तिविधिगतं भक्तद्वारमुपधिद्वारमाह । जघन्येनोपधिर्नवविधः । पात्र
रनुसरणीयो यदि वास्ति कश्चिद्विशेषस्तत प्राह (गणनिक्लेवपात्रबन्ध-पात्रस्थापना-पात्रकालरिका-पटस-रजवाण-गोच्च
णंश्त्यादि)नवरं नानात्वं भेदो गणनिक्केपणे। इयमत्र साधना गणा क-मुखवत्रिका-रजोहरणक्षण एष न नवविधो जघन्यत
वच्छेदी गणावच्छेदित्य मुक्त्वा प्रतिमांप्रतिपद्यते आचार्योऽन्यंगण लपधिर्यः प्रावरणवर्जीकृतप्रावरणपरिहारानिग्रहस्तस्य वेदि- धर स्थापयित्वेति विशेषः । अथवा इदं निकमतविधेर्गणावच्छेद्यातभ्यः । इतरस्य कृतप्रावरणपरिग्रहस्य दशादिको बियो यावत् चार्ययोर्विधिः। नानास्वं गणावच्छेदी प्राचार्योंवा पूर्वगृहीतमुपधि द्वादाविधः। तत्रैकसीत्रिककल्पपरिग्रहे दशावधः सौत्रिककटप- निविष्य अन्यमुपधि प्रायोग्यमुत्पाद्य प्रतिमा प्रतिपद्यते इत्युक्तम्। ध्यपरिग्रहे एकादशविधः । कल्पत्रयस्यापि परिग्रहे बादशवि
समाप्तप्रतिमानुष्ठानस्य गच्चं प्रत्यागमने राजादिभिः क्रियमाणं धः । गतमुपधिद्वारम् ।
सत्कारं कोऽपि मिर्गणावच्छेद। आचार्यो वा दृष्या जातसंवेसंप्रति निक्षेपधारमाह।
गः सन् स्वाचार्याणां पुरत आपृच्चनं करोति । यथा भगवाहवसहीए निग्गमणं, हिंडंतो सम्बनडमादाय ।
मप्येकाकिविहारप्रतिमा प्रतिपद्य इति । ते चाचार्या विशिष्ट श्रुनयनिक्खियइ जलाश्सु, जत्थ से सुरो वयति अत्यं ॥ । तविदो जानन्ति भूतं जाविन चेति ॥ तस्यायोग्यतामुदीकमा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org