________________
(४४३) कामनोग
अन्निधानराजेन्द्रः।
कामनोगासंसाप्पभोग थे?,इत्याह-अन्तःसचित्रकर्मणि,[दुमियघटुमटु ति]बहिः सुमिए | [उरावं समणाउसो !]हे जगवन्! हे श्रमण हे आयुष्मन् ! सदासुधापाधवलिते घृष्टे पाषाणादिना उपरिघर्षिते ततो मृष्टे मस्. रमत्यद्भुतं सातं सौख्यं प्रत्यनुभवन् विहरति।भगवानाह-"तस्स णीकृते, तथा विचित्रेण विविधचित्रयुक्तेनोहोचेन चन्मोदयेन ण मित्यादि"। [एत्तो] एतेज्यस्तस्य पुरुषस्य संबन्धियः का[चिलिय ति] दीप्यमानं गृहमध्यन्नागे उपरितनतलं यस्थ त- मनोगेभ्यः [अणंतगुणविसिहतराए चेव त्ति अनन्तगुणतया वि सथा,तस्मिन । तथा-बहुसमाप्रभूतसमः सुविजक्तः सुविच्छित्ति- शिष्टतरा एव व्यन्तरदेवानां कामभोगाः,व्यन्तरदेवकामनोगेन्योको भूमिजागो यत्र तस्मिन् । तथा-मणिरत्नप्रणाशितान्धकारे,तथा- ऽप्यसुरेन्जवर्जानां देवानां कामनोगा अनन्तगुणविशिष्टतराः,ते. कालागुरुप्रवरकुन्दरुक्कतुरुक्कधूपस्य यो गन्धो मघमघायमानं ज्योऽनन्तगुणविशिष्टतरा इन्भूतानामसुरकुमाराणां देवानां उद्धत इतस्ततो विप्रसृतस्तनाभिरामं रमणीयं तस्मिन् । तत्र कुन्द
कामनोगाः, तेभ्योऽप्यनन्तगुणविशिष्टतरा ग्रहनक्षत्रतारारूपाणां रुक वीमातुरुक सिल्हकं । तथा-शोभनो गन्धःसुगन्धस्तेन कृत्वा |
देवानां कामभोगाः, तेन्योऽप्यनन्तगुणविशिष्टतराः कामभोगाः वरगन्धिक,बरो गन्धो वरगन्धः सोऽस्यास्तीति वरगन्धिकम्।'अ
चन्छसूर्याणामेतादृशां चन्द्रसूर्याज्यौतिषन्द्राः ज्योतिषराजाः का. तोऽनेकस्वरात ७।२।६. इतीकप्रत्ययः। तस्मिन्, अत एव गन्धव
मनोगान् प्रत्यनुजवन्तो विहरन्ति । सू०प्र०२० पाहुनाचा प्र०। तिभूते तस्मिन् तादृशे शयनीये उभयत उभयोः पार्श्वयोरुन्नते
“तणकण व नग्गी, लवणजलो वा नईसहस्सोहि । मध्येन च मध्यनागेन गम्भीरे, [सालिंगणवट्टीप ति] सहालि
न इमो जीवो सक्को, तिप्पे कामभोगोहि "द०प०। नवां शरीरप्रमाणेनोपधानेन वर्तते यत्तत्तथा। [उनयो विजो
“कुरुमं चोइसरजं, लोग अणंतभोगेण विनरेजा। यणे इति] उनयोः प्रदेशयोः शिरोऽन्तपादान्तलक्षणयोः, 'विजो
एते य कामभोगे, कालमणंतं हं स नवभोगे। यणे' उपधानके यत्र तत्तथा। तत्र क्वचित् “पमत्तगंमविजोषण ति" पानसत्रैवं व्युत्पत्तिः-प्रझया विशिष्टपरिकर्मविषयया बु.
अप्पुब्बं वि य मन्नर, जीवो तह वि य विसयसोक्खं । या प्राप्ते प्राप्ते,अतीव सुष्ठ परिकर्मिते इति भावः। गण्डोपधानके
जह कच्चू लोकं तुय-माणो, पुहं मुणे सोक्खं ॥
मोहाउरा मणुस्सा, तह कामं दुहं सुहं वेति । यत्र तत्तथा। तत्र [उपचियखोमिअदुगूलपट्टपडिच्चायणे]उपचि
जाणंति अणुहवंति य, अणुजम्मजरामरणसंभवे ऽक्खे। तं सुपरिकर्मितं वौमिकं दुकृतं कासिकमतसीमयं वा वस्त्रं
नय विसएसु विरजति, गोयम दुग्गश्गमणपस्थिए जीवे"॥ तस्य युगतरूपो यः पट्टशाटकः प्रतिच्छादनमाच्छादनं यस्य
महा०६ अ०॥ तत्तथा तत्र। [ रत्तंसुयसंबुडे ] रक्तांशुकेन मशकगृहानिधानन वस्त्रविशेषेण संवृते समंतत आवृत्ते [आश्णगरुयचूरनवणीय
" न कामभोगा समयं वेति, न यावि भोगा विगयं उर्वति । ताफासे आजिनकं चर्ममयो वस्त्रविशेषः, स च स्वभावाद- जे तप्पो सोअपरिगही असो तेसु मोहा विगयं वे"। तिकोमलो जवति । रुतं च कार्पासोतं, बूरो वनस्पतिविशषः, अष्ट४ अष्टः । (जोगनोगाः 'नोगनोग' शब्दे सर्वेषामिछानवनीतं च म्रक्षणं तूलश्चार्कतूल इति द्वन्द्वः ! अत एतेषामिव णां वक्ष्यन्ते ) स्पर्शो यस्य तत्तथा तस्मिन् । (सुगंधवरकुसुमचुम्मसयणो-कामनोगतामय-कामनोगतषित-त्रि०। अप्राप्तकामभोगेच्छे, प्रययारकलिए)सुगन्धीनि यानि वरकुसुमानि,ये च सुगन्धाश्चू-|
इम०४ आश्रद्वार। ः पटवासादयो,ये च एतद्व्यतिरिक्तास्तथाविधाःशयनोपचा
कामजोगतिव्याभिनास-कामनोगतीवालाप-पुकामौशरास्तैः कलिततया तादृशया वक्तुमशक्यस्वरूपतया पुण्यवतां योग्यया, (सिंगारागारचारुवेसाए त्ति) शृङ्गारस्य पोषकः श्रा
ब्दरूपे, भोगा गन्धरसस्पर्शाः,तेषु तीवाभीलापोऽत्यन्त तदध्यकारः सन्नावशेषो यस्य स शृङ्गाराकार इत्थंभूतश्चारुः शोभनो
वसायित्वं कागभोगतीवाभिवापः । स्वदारसंतोषस्य चतुर्थेऽ. वेषा यस्याः सा तथानुता तया, [संगतगयहसियभणियचि.
तिचारे, तत्त्वं च-स्वदारसन्तोषी हि विशिष्टविरतिमान् , तेन च यिसलाबविलासनिउणजुत्तोवधारकुसलाए ] संगतं गमनं
तावत्येवमैथुनसेवा कर्तुमुचिता यावत्या वेदजनितवाधोपशाम्यसविलासं,चकमणमित्यर्थः। हसितं सप्रमोदं कपोलसूचितं ह.
ति; यस्तु वाजीकरणादिनिः कामशास्त्रविहितप्रयोगैश्च तामधिसन,भणितं मन्मथाहीपिका विचित्रा भणितिः,चेष्टितं सकामम
कामुत्पाद्य सततं सुरतसुखमिच्नति स मैथुनविरतिव्रतं परमाअप्रत्यक्षाघयवप्रदर्शनपुरस्सरं प्रियस्य पुरतोऽवस्थानं, संलापः
थतो मसिनयति । को हि नाम सकर्णकः पामामुत्पाद्याऽग्निसेवाप्रियेण सह सप्रमोदं सकामं परस्परं संकथा । एतेषु विलासेन
जनितसुखं वाञ्छदित्यतिचारत्वं कामनोगतोवानिलाषस्येति । शुभलीलया निपुणः, सूक्ष्मबुद्धिगम्योऽत्यन्तकामविषयपरमनै
उपा.१० । आव० प्रा००। पुण्योपेत इत्यर्थः । युक्तो देशकालोपपन्न उपचारकुशलया श्र
कामनोगमार-कामनोगमार-पुकामभोगैः सह मारा मदनो नुरलया कदाचिदप्यविरक्कया मनोऽनुकूनया भार्यया सामेका- |
मरणं वा कामनोगमारः। विंशतितमे गौणाब्रह्माण, प्रश्न० ४ न्तेन रतिप्रसको रमणप्रसक्तोऽन्यत्र कुत्रापि मनोऽकुर्वन् अन्य- आश्रम द्वार।
मनःकरणे हि न यथावस्थितमिष्टनार्यागतं कामसुखमनु- कामनोगासंसाप्प (प) प्रोग-कामनागाशंसाप्रयोग ०। काभवति। इष्टान् शब्दस्पर्शरसरूपगन्धरूपान् पञ्चविधान मानुपा- मौ शब्दरूपे, नोगा गन्धरसस्पर्शाः। अत्राशंसाप्रयोगः। यथा-मन मनुष्यभवसंबन्धिनः कामनोगान् प्रत्यनुभवन् प्रतिशब्दः श्रा- मास्य तपसः प्रजावात् प्रेत्य सौजाग्यादि नूयादिति । ध०२ अभिमुख्य । संवदयमानो विहरेदवतिष्ठेत। [ता से णमित्यादि]ता. धि०। यदि में मानुष्यकामनोगादिव्यापारा: संपद्यन्ते तदा वच्छब्दः क्रमार्थः, पास्तां तावदन्यदतनं वक्तव्यमिदं तावत्क- साध्विति विकल्परूप, चपा० १ अ०। जन्मान्तरे चक्रवर्ती थ्यता, स पुरुषस्तस्मिन् कानसमये कालेन तथाविधेनोपलकि- स्यां वासुदेवो महामाण्डलिकः सुजगो रूपवानित्यादि - तः समयोऽयसरः कालसमयस्तस्मिन् कीदृशं स्यात् रूपमा- कणे वा, अपश्चिममारणान्तिकसंलेखनाझोषणाराधनाया: पहादरूपं सौख्यं प्रत्यनुभवन् विहरति । एवमुक्ते गौतम पाह- | चमेऽतिचारे, ध०२ अधिः । उपा० । श्रा० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org