________________
(20) एगहविहार अभिधानराजन्छः।
एगझविहार एमेन प्रोमम्मि वि नेदो, न अखंने गोणिदिट्ठते । इति ततो निमित्तात्स इति राजा प्रविष्यात् “ तं पुण रायदुई राजजयंति चउच्चा, चरिमट्टिगो होइ गशनेओ ।।३१॥
कई होज्जा केण लिंगरयेण अंतेउरे प्रवरकं होजा अहवा अधा
वा वाणा वादे तस्स पंमियमाणिस्स बुनिस्सदुरप्पणो । सुरूं (एमेवत्ति) अनेनैव प्रकारेण अवमद्वारमपि व्याण्येयम् । यथा -
पापण अकम्म वादी वायुरिवागतो' एवं रायपुठं भविजा । शिवद्वारव्याख्यानं यो विधिरशियहारे सोऽत्रापीत्यर्थः । चशब्दो
णिग्विसए जत्तपाणपमिसेहे उवकरणहारे एत्थ गोण चेव वज्जंपहसादृश्यप्रतिपादनार्थम् । अवमे पुर्भिक्के अपिशब्दः सादृश्य
ति । जत्थ जीयरित्तो संनयेन तमुच्यते “संवच्चरबारसरण होहि नवमंति तो न
तत्थ पगागिओ होज्जा" | शुजितनणीति" इत्यादि । नेदनं भेद एकैकता तुशरद पवकारार्थः। कस्मि
द्वारं व्याचिख्यासुराह [खुभियगालज्जेणित्ति] चुभित एकाकी न पुनरसी भवतीत्याह। अलाने जयत्यप्राप्तावाहारस्येत्यर्थः । य
नवति कोन आकस्मिकसंत्रासस्तत्र [मासुज्जोणित्ति ] माला देको बभते ततो द्वावपि द्वौ वा दृष्ट्वा न किंचिद्विजहाति एकैक
अहरदृस्य पतिता उज्जयिनी नगरी तत्र बहुशो मालवा श्रागएव ल नत इत्येवमाहारकैकाकिनी अत्र दृष्टान्तमाइ [गोणिदिते.
त्य मानुषादीन् हरन्ति । अन्यदाच कृपे अदरदृमाया पतिता तत्र त्ति गोदृष्टान्तः यथा संहतानां गवां स्वल्पेन तृणोदकेन तृप्तिः पू.
केनचिदुक्तं माझा पतिताऽन्येन सहसा प्रतिपन्नं मनवा पतिता थगनूतानांन स्यात्तयेहापीति [ओमो अारियाएवत्ति] एमेव कामो
ततश्च संकोभस्तत्र किं भवतीत्याह [पनायणं जो अओ तुरियं ] वारसहि संवच्चरहिं आरकं जोहे परं ण पुवंति ताहे गणने
पलायनं नाशनं यः कश्चिद्यत्र व्यवस्थितवान् स तत पव नष्ट करेति । णाणत्तं गिनाणो ण तहा परिहरिज्जति पत्थ गेोणिदि
इति [मा जणित्ति ] वृतान्तसूचकं वचनं कुमिते वा एगागी इंतो कायन्वो" अल्पं गोब्राह्मणं निदिति ओमेण वि पगागियो | होजा जहा उज्जइणीए अरहमाझा पमिया लोगो सव्यो पलादिहो । साप्रतं राजभयहारप्रतिपादनायाह । [राजनयंति ] राझो
तो मासा वा पमियत्ति एरिसे कभिते एगागी होजा जो जो भयं राजनयं चशब्दः एवमेवेत्यस्यानुकर्षणार्थः । “संवरवा
होज्जाबो सो तो णास" अधुना यमुक्तं राजद्वारे" वायणिरजपश्त्यादि" कियन्तः पुनस्तस्य नेदा इत्याह चतुर्वा संख्यायाः |
मित्तं च पमिसेजत्ति" तद्व्या चिख्यासुराह । प्रकारवचने धा चतुःप्रकारमित्यर्थः । कैः पुनस्ते इति मात्वरिष्ठाः तस्स पंमियमाणिस्स, बुधिस्स पुरप्पणो। अनन्तरमेघोच्यन्ते कि चतुर्वपि नेदो नेत्याह [चरिमत्यादि] सुषं पारण अकम्म-वादी वायुरिवागतो ॥ ३५॥ चरिमे पश्चिमे द्वये जवति जायते गणभेदो गच्छपृथग्नाव एकै
आह चोदकः शोभनं स्थानं तयाख्या ननुभिततरेणान्तरितकतेत्ययः । “ रायमवि तहेव वारसहिं संवच्चरोह होति"
त्वात् कोऽये प्रकार इत्यत्रोच्यते नियुक्तिप्रन्यवशाददोषः यतोऽ भेदचतुष्टयस्वरूपदर्शनायाह ।
त्रैव गाथया अन्तेउरे इत्यादिकया राजभयभुजितद्वारे उक्ते णिबिसनत्तिय पढमो, विश्ो मा देह जत्तपाणं तु। । ततस्तत्रानवसरत्वादिहैव युक्ता व्याख्या । तस्येति तस्य राज्ञो तओ नवगरणहरो, जीवचरित्तस्स वा जेओ॥ ३२॥ । जयहेतोः कयंभूतस्य पण्डितमानिनः परिमतमात्मानं मन्यते स
सुगम नवरं जीवितभेदकरश्चतुर्थो भेदश्चारित्रभेदकारी वाच- एव मान्यो ज्ञानवदुर्विदग्धत्वात् । बुकिं मातीति बुकिलस्तस्य तुर्थोभेदोराजा उपकरणहारी जीवितचरित्रहारिणो गणभेदः कार्य
पुफिलस्य पुरात्मनः मिथ्यादृष्टत्वादनत्वाच्छासनप्रत्यनीकत्वाइति । "तं चनविहं निविसउत्तिय पढमो । वीश्रो मा देहभत्त
त्स तथा तस्य किमित्याह मूडानमुत्तमाङ्गं पादेनाक्रम्य वादी पाणं से तो उवगरणहारी जीवचरित्तस्स वात्रो"आह कथं वादलब्धिसंपन्नः साधुर्वायुरिवागतोऽभीष्टं स्थान प्राप्त श्त्यक पुनः साधूनां त्यक्तापराधानां राजनयं भवति "यस्य दस्ती च
रार्थः । समुदायार्थस्तु स राजा परिमतमन्यतया दर्शनं निन्दति पादौ च जाह्वाग्रं च सुयन्त्रितमा इन्द्रियाणि च गुप्तानि तस्य राजा तद्वादी वा कश्चित्तत्र साधुवादितेन सभां प्रविश्य न्यायन पराकरोति किम्" सत्यमेतत्कि तर्हि॥
जितस्तथापि न साधुकारं ददाति प्रभूतत्वात्तथापि निन्दति अहिमर अणि दरिसण, बुग्गाहणया तहा आणायारो। पुनश्वासी साधुवादी विद्यादिवादनसभामध्ये शिरसि पादं अवहरण दिक्खणाए, प्राणालोए य कुप्पेज्जा ।। ३३ ।।
कृत्वा दर्शनीभूतस्ततश्चासौ परपराभवमसहमानः प्रकर्षेण द्वषं
यायादिति श्लोकार्थः। अंतेउरप्पवेसो, वाणिमित्तं च सो पसेज्जा ।
उत्तमार्थद्वारप्रतिपादनायाह । खुभित्रो मायुज्जणी, पबियणं जोजो तुरियं ॥३४॥
निब्भवगस्स मगासं, असा एगाणिन विगच्छेजा। अभिमुखमाकार्य मारयति म्रियन्ते चेत्यभिगमः। कुतश्चित्को
सुत्तत्थ पुच्छगो वा, गच्छे अहवावि पमियरिओ॥३६॥ पाद्राजकुलं प्रविश्यापरं व्यापादयन्तीति साधूनां किमाघातमितिचेपुच्यते । अन्यथा प्रवेशमलभमानः कश्चित्साधुवेषण
निर्यामयत्याराधयतीति निर्यामकः । आराधकस्तस्य सकाशं प्रविश्य तं कृन्तति ततश्च विकृतत्वात् स राजा साधुज्या कुप्येत् ।
मूलमसति द्वितीयानावे एकाक्यपि कावं कर्तुं कामोगच्छेदिति कुप्यदिति चैतत क्रिया प्रतिपदं योजनीया। अजव्यत्वादनिष्टान्
सूत्रार्थः। प्रच्छको वा गच्छेदुत्तमार्थ स्थिता एकाक्यपि मा भूप्रसस्तान्मन्यमानो दर्शनं नेच्नति प्रस्यानादौ च दृष्टा इति कुप्ये
द्यवच्छेदोऽथवापि प्रतिचरितुं प्रतिचरणकरणार्थम् । “उत्तिमटे त् । व्युग्राहणता विशब्दः कुन्सायामुत्प्रावल्येन केनचित्प्रत्यनी- वा सो साह उत्तिम पडिवजिनकामो आयरियसमासे य णकेन ब्युग्राढितो यथैते तवानिष्टं ध्यायन्तीति कुप्येत बोकं प्रत्य
त्थि णिज्जाओ ताहे अन्नत्थ वञ्चज्जा तो संघामओवच्चो असर नाचारं समुद्देशादौ दृष्ट्वा कुप्यत् । अपहरणं कृत्वा तत्प्रतिबछो
नाहणंगो एगागिनो वच्चेजा अहवा उत्तिमटुपमिवन्नो साहू दीकित इति कुप्येत्। श्राशाबोपे वा अाझा काबिलोपिता न कृता सुत्तो तस्स या वुत्तत्थ तदुभयाण य अनुवाणि उमस्स य ततश्च कुप्येत् । अन्तःपुरे प्रवेशं कृत्वा केनचिद्विवारिणा विकर्म संकियाणि अन्नस्स य णत्थि ताहे तत्थ पमिपुच्छणाणिमित्तं कृतं ततः प्रद्वेषं यावत् वादिना वा केनचित् निक्षुणा परिजूत वच्चेज्जा अवा उत्तिमपमियरएहि गम्म ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org