________________
(३७०) कला अभिधानराजेन्द्रः ।
कलि त्तखमंति) सूत्रखेवं सूत्रकीमाम् अत्र खेलशब्दस्य खेम' इत्या- प्रयोगः सम्भवेन्न का" ॥१॥दश०३ अमात्रायाम, च० प्र०१ देशः ६५ एच वट्टखेलमपि ६६ एतत् कलाद्वयं लोकतः प्रत्ये- पाहु । अंशे, स्था० १० ग० । पलद्वयात्मके काले, धात्वाशतव्यम् (नालिपाखेति ) नालिकाखेलं द्यूतविशेष मा नूदि- यान्तरस्थे देहस्थे धातुक्लेदभेदे, एकमात्रात्मकलघुवणे, "स्यु. प्रदायाद्विपरीतपाशकनिपतनमिति नालिकायां यत्र पाशक: पा- विषमेऽष्टौ समे कलाः" ऋणप्रयोगे, मूबधनादधिके आयत्वे. त्यते तग्रहणे सत्यपि अनिनिवेशे निबन्धनत्वेन नालिकाखे. नाधमणेन उत्तमाय दीयमाने वृद्धिरूपे, मेदिका रजसि, नौलनप्राधान्यज्ञापनार्थ भेदेन ग्रहः ६७ पत्रच्छेद्यम् अष्टोत्तरशत- कायाम , कपटे च, विश्वः । वाच । “कलाकुसलसब्धकालपत्राणां मध्ये विवक्तिसंख्याकपत्रच्छेदने हस्तलाघवम ६८ कट- लालियसुहोचिया " कलाकुशससर्वकानबालितसुखोचिता: कोय कटवत् क्रमाच्यं वस्तु यत्र विज्ञाने तत्तका इदं च म्यू. कलाकुशलाश्च ताः सर्वकाझं लाविताश्चेति कलाकुशलसर्वकानपटोद्वेएनादौ भोजनक्रियादौ चोपयोगि ६६ ( सजीवंति) समालितास्ताश्च ताःसुखोचिताश्चेति विग्रहः । कलाकौशल्यसजीवकरणं मृतधात्वादीनां सहजस्वरूपापादनम् १० (नि- सार्वकालिकासनशाबिनीषु सुखोपनोगयोग्यास राजपुत्र्यादिषु, जीवंति) निर्जीवकरणं हेमादिधातुमारणं रसेन्द्रस्य मूर्गप्रापणं भ० ९श० ३३ उ०॥ वा ७१ शकुनरुतम् अत्र शकुनपदं रुतपदं चोपत्रक्कणं तेन वस- कलातीत-कलातीत-त्रि. त्यक्तकदाग्रहे विपश्चिद्भेदे, यो. मतराजाद्युक्तसर्वशकुनसंग्रहः गतिचेष्टादिगवलोकनादिपरिग्रहश्च ७२ इति द्वासप्ततिः पुरुषकता, ॥ चतुःषष्टिः स्त्रीकलाः कया (य)द-कलाद-पुं० कक्षामंशमादत्ते आ-दा० कन्स्व(ताश्च इत्थीशन्दे स्त्रीपुरुपकवानां परस्परं सांकर्येऽपि न पुनरुक्ततेत्यपि तत्रैव ) ताश्च प्रथमं श्रीऋषभस्वामी महाराजबासे
सकारे, अमरः। अबङ्कारघटनाथै गृहीतधनस्यांशहरणात्त
स्य तथात्वम्, वाचा प्रश्न । झा० कलादनाम्ना प्रसिके मूवसन् “लेहाइआरो गणि अप्पहाणामो सनणरुपजवसाणा
विकारदारके, यस्य नद्रायां स्वना-यामुत्पन्ना पोट्टिला नाम्नी ओ वावत्तरिकलाश्रो नपदिदेश" जं० २ वक० ।
दारिका तेतलिपुत्रेण परिणीतेति, शा० १४ अ० । श्रा०म० (दं जम्बूद्वीपप्रज्ञन्यनुसारेण व्याख्यातम् । परन्तु जम्बूद्वीप- | प्रझनिम्नलिखितकलानामर्थेषु समवायाङ्गस्य निम्नलिखित
प्र० । आ० चूल। (तेतलिपुत्नशब्दे कथा) कलानामस्तात्पर्यविचारतो यथासंभवं लज्यन्ते । तथाहि ।
कलाय-कलाय-पुं० कामयते अय-अ-वृत्तचणके, प्रक. जम्बूद्वीपप्रज्ञप्तः(१५)पञ्चदश्यां कत्रायां समवायाङ्गस्य (२५)पश्च
१५६ द्वारा निचू। गा अणु। “कलाया वट्टचणगा" स्था. विशकसाया मधुरादिषमसप्रयोगरूपोऽर्योऽतनवति। एवमङ्कक- |
५०४०। दशा।"कलायरूवे" उपा०१०। मेण । १६-२४ गन्धव्यविरचनम् । २७-२६ अानूषणानां वि
कलायरि-कलाचार्य- पुंलिप्यादिकलाशिकणोपाध्याये, रचनघटनपरिधानानि । ३४-५१ अश्वशिका । ३५-५२ गजग
यो० वि० । तिशिका । ३७-३८ मेपलकणज्ञानम् । ४१-४१ च-ग्रहणादि- कलाव-कलाप-पुं० कब मात्रामाप्नोति प्राप्-श्रण-"पोवः" । ज्ञानं चर्मगुणदोषझानं च । ४२-३५ चक्ररत्नलकणम् । ४३- ११२३१ । इति पस्य वः। प्रा० । समूह, ज्ञा० ११० । जं । प्रा. वस्तुस्थापनविधानम् । ४४-४७ कटकनिवासविधानम् । ४५-| म०प्र० । “आसत्तोसत्तविउलवट्टवग्धारियदामकावा" प्रशा० १२,४६ नगराका, नगरनिवेशविधिश्च । ४६-४१ सूर्यराहुग्रहाणा- २पद । “सूपाकलावसंगणसंगिए" प्रज्ञा०२१पद । सा श्री मुदयास्तादिफलज्ञानम् । ४७-४२,४२ सौनाग्यदौर्भाग्यविद्या- शिखरामे, 'उक्खिसचंदगाश्यकलावे'ज्ञा०३ अ० ग्रीवाजरणविमन्त्ररहस्यविज्ञानं, सजाप्रवेशविधानं च । ६४-५६,५७ मणिर-| शेष, नपा०७ श्र०। झा० ।ौ० । शरपूर्णे चर्ममये भस्त्ररूिपे नादिपाकः, ताम्रादिधातुपाकश्च । ६७-६७ चर्मविधिविशेषवि- | तूणे, शरे, धनुषि, विदग्धे, वाच० । झानम् । १२-११ जनवादः (सोकैः सहालापसंलापविधिः)। अय- मान-कयावती स्त्री० शहराजभाायाम, या पञ्चमे भवे मेवोभयोजेदः,अन्यत्सर्वसमानम्। नन्वेवं परस्परग्रन्थभेदात्सूत्राप्रामाण्यामतिवेन । अन्यासामन्यास्वन्तर्भावमिच्छद्भिर्ग्रन्थकान
कनकसुन्दरीनाम्नी मथुरायां राझ्यभूत्, ती कल्प। ताः पृथकतयोपात्ताः । यथा 'व्यूह' इति सामान्यकलायामेव,
कझावग-कलापक-पुं० कलाप स्वार्थे--कन् कबापाथै, हस्तिप्रतिव्यूहशकटब्यूहादीनामन्तीवभिच्चद्भिः समवायाङ्गकारैः पृ.
स्कन्धबन्धे, हेमचं० । एकवाक्यतापने श्लोकचतुष्क, न० "कथक्तया नो पात्ताः। विशेषतयाऽऽवश्यकतां दर्शयद्भिर्जम्बूप्राप्ति
सापकं चतुर्निश्च" कलापिनो मयूरा यस्मिन् काले सोपि कालः कारैः पृथक्तया निर्दिष्टाः। द्वासप्ततिसंख्यायामभयोरपि साम्य
कलापी नपचारात् तस्मिन् काले देये ऋणे, न सिका०कौ०। मिति नविरोधमनावना : वस्तुगया भगवद्भिः किरूपतया का |
वाच । ग्रीवाभरणे, ना प्रश्न संव०५द्वा। उपदिऐति तु केवलिन एव विदन्ति न तु चर्भचक्षुष्का इति ) | कलावि (ण) कलापिन्-पुं० कलापो बहोऽस्यास्ति इनि मयूरे, कल्पना प्रा. म. द्विा प्रवाति झा०ा विपा० प्रश्न औका कलापशब्दार्थवति, त्रि० वाच । सूत्र। कानन्याश्च नोग्रागमतो नीकिकभावश्रुतेऽन्तर्भवन्तीतिमिथ्याह
कलासवाम-कलासवर्ण-न० कलानामंशानां सवर्णनं सवर्ण कप्रणानत्वात्तेषां लौकिकनावश्रुतत्वम् तथाहि 'नारहं रामायणं'
सहशीकरणं यस्मिन् संख्याने तत् कयासवर्णम्। संख्यानभेद, इत्युपक्रम्य 'अदया बाबत्तरिकमा चत्तारि वया संगोवंगा' इति
स्था० १० ग०। सूत्र०।। नत्र कलनानि वस्तुपरिझानानि कत्रास्ताश्च हिसप्ततिः समवायाङ्गादिग्रन्थप्रमिकाः । अनु।" चनसहिकलापं--
कलि-कनि-पुं० कल-शब्दादौ इन् चतुर्थयुगे, वाच० । कयौ मिया चनधिगणियगुणावया " चतुःपग्रिकला गीतनृत्या
लकचतुष्टयं वर्षाणाम, स्था०४ ग०२ उ० (परसमयाभिप्रायादिकाः जनोचिता वात्स्यायनप्रमिकाः" ज्ञा०३0"क- तमुक्तम्) जघन्ये कालविशेष, अनु। एकके, सूत्र०१श्रु०२ लानां प्रहगादेव, सौभाग्यमुपजायते । देहाकाली स्वपेक्ष्यासां, अ०२ उ०प्रथमेनझे, "कलीणामपढमभंगे" नि०चू०१५ न.
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org