________________
एगल्लविहार अभिधानराजेन्डः।
एगझविहार नामपि साधूनां यः स गीतार्थमिश्रको भणितः । उक्तो जिनर्वि- शययुक्तः देवताचार्यों प्रतीतो अयं तावदक्तरार्थः । भावार्थस्य धेयतया श्त प्रात्यां धान्यां दिहाराज्यामन्यस्तृतीयो विहा- | जाष्यकार एकैकं द्वारमङ्गीकृत्य प्रतिपादकः । “यथोद्देशं निर्देरस । एकानेकागीतार्थसाधुरूपो नानझातो नानुमतो विधेयतया शम्” इति न्यायमाश्रित्य यो विधिःयतेरसावनिधीयते श्हाशिजिनवरैर्जिननायकैर्यतः “साममगजोगाणं, बाज्झागिहिसन्नि- वमेकाकीत्यस्य हेतुत्वं वर्तते तस्मात्तथा कर्तव्यं यथा तन्न भवसंयुओ हो । दसणणाणचरित्ताग, पश्लणं पावए एको" इति त्येव । केम पुनः प्रकारेण तन्न नवतीति चेदुच्यते । गाथाद्वयार्थः ।
संवच्चरवारसए ण, होहिइ असिवति ते तोणिग्गंति। विशेषविषयत्वमेवास्य स्पष्टयन्नाह ॥
सुत्तत्थं कुव्वंता, अइसइमाईहि नाऊणं ॥ २३ ॥ तागीयम्मिश्मं खबु, तदमत्रानंतरायविसयं तु ।
संवत्सराणां द्वादशक २ द्वौ च दश च द्वादश तेन भविष्यमुत्तं अवगंतव्वं, णिउऐहिं तं तजुत्तीए ॥ ३३ ॥ त्य शिवमिति ज्ञात्वा ते इति तदैव तत इति तस्मान् क्षेत्रात (णिता इति तस्मादेतान्यागमवचनानि सामान्यसाधोरेकाकित्वा मात्ति) निर्गच्छन्ति सूत्रपौरुषीमर्थपौरुषी च कुर्वन्तो निष्पादस्य निषेधकानि सन्ति तस्माद्गीते गीतार्थसाधुविषये इदम् । यन्तोऽन्यदेशमनविष्यदशिवं विश्वस्ताः संक्रामन्ति । कथं पुन" एगो वि पावा विवज्जयंतो " इत्येतत्सूत्रमवगन्तव्यमिति यिते। अतिशय आदियेषां ते अतिशयदयो झानहेतवः । अतियोगः । खलुरवधारणार्थः । स च योदयते । अथ गीतार्थविषय शयादिज्ञानहेतवस्तैः । अतिशयादिप्रतिपादनायाह । किमिदं साधुः सामान्यत एव नेत्याह । तस्माद्गीतार्थसाधोरन्ये अश्सेसदेवया वा, निमित्तगहणं सय व सीसो वा । अपरे ये गुणवन्तः साधवस्तेषां यो साभः प्राप्तिस्तत्र योऽन्तरायो
परिहाणि जाव पत्तं, निग्गमण गिझाण पमिबंधो।।२।। विघ्नः स एव विषयो गोचरो यस्य तत्तथा। अतस्तदन्यान्तराय
अतिशयोऽवध्यादिस्तदभावे कपकगुणाकृष्टा देवता कथयति । विषयमेव गीतार्थस्यापि साध्वन्तराप्राप्तावेकाकित्वानुज्ञातपरमि
अथवा "पायरियापणं सुत्तत्थे सुणिपण सयमेव णिमित्तं घेत्तव्यं दमिति भावोऽन्यथा ससहायतैव युक्ता । यतोऽनिधीयते "का
अहया सीसो गहणधारणासंपन्नो निश्चिकारी जो सो गिएहासम्मि संकिलिहे, छक्कायदयावरोधि संविग्गो। जश् जोगीण लने
विज जया आयरिओ बुछो भवति नया अधिकारिस्स सीसपण, गन्नयरेण संवस" पार्श्वस्थावसन्नकुशीलसंसक्तयथाच्च
रस दित्ति । जाहे सो न दोज्जाताहे अन्नो कोइ पुजि ताहे दानिधानानां पश्चानां साधूनामेकतरेण सह वसतीत्यर्थः। इति वारसहि निमगंतव्वं । अह वारसहिं ण णायं ताहे पक्कारसहिं शब्दःप्राग्वत् । सूत्रं "नयासन्नत्यादि" क्तरूपमवगन्तव्यमवसे- जाव जाहे एकेण विणायं होजा ताहे उम्माहि सुयवाहे णिगं निपुणैः सहिभिस्तन्त्रयुक्त्यागमिकोपपत्योक्तरूपयति गाथा
ग्गच्छतु । अह वा ण चेव णायं असिवं जायं ताहे णिग्गच्चन्तु । र्थः । पंचा०११विवा(कीरदास्यैका किविहारः कथं च तद्योग्य
अवरव्याख्या। अतिशयनमतिशयः प्रत्यकं ज्ञानमवधिमनः पर्याताभवतीत्युवसंपया शदे)(एकाांकावदारस्य परिचितादिव्या
यकेवलाख्यं तेन ज्ञात्वा देवता वा कथयति । नविष्यत्यशिवख्या व्यवहारकल्पे साचोवसंपया शब्दे ) एकाकिविदारे कार- मिति निमित्तमनागतार्यपरिझाइतुग्रन्थस्तस्य ग्रहणं स्वयमेव णान्योघनिर्युक्तौ। तत्र प्रथममेकाकिविहारिणः कतिविधा इत्याह करोत्याचार्यः शिप्यो वा योग्यो ग्राह्यते निमित्तं परिहाणिजाव एगेव पुव्व नपिए, कारण निकारणे मुविहलेदे । पत्तत्ति) द्वादशकेन यदा न झानं यदा एकादशकेनेत्येकैकहापक एकाकी द्विविधन्नेदः पूर्वमोघनियुक्त. भणितः । तद्यथा न्या परिहाणिरिति यावत् प्राप्तमिति तावत् स्थिताः । कथंचिकारणे निष्कारणे च । सांप्रतमेनामेव विवरीषुः प्रथमतः कारणे
द्यावत् प्राप्तमागतमशिवं तत्र किमिति निर्गमनं निर्गमः कार्यःसकप्रतिपादनार्थमाह।
बैरेवेति कथं तर्हि अतिशयमाश्रित्य एकाकित्वमिति चेत्तदाह । असिवादी कारणिया, निकारणिया य वक यूजादी॥
(गिलाणपमिबंधो) खानो मन्दस्तयैव अशिवकारिण्या देव
तया कृतः पूर्वनूतो वा तेन प्रतिबन्धो न निर्गमः सर्वेषां तस्य ओहावेतो ऽविहा, लिंगेन विहारेण वाहोंति।
पूर्व शिवकारिण्याः स्वतपः प्रतिपादनायाह । अशिवादिनिरादिशब्दादवमौदर्या राजद्विष्टादिपरिग्रहः ।का
संजयगिहि तनय, नदिया तह तदुजयस्स । रणैरेकाकिनः कागणिकाः । चक्रस्तपादौ श्रादिशब्दात्प्रतिमानिष्कमणादिपरिग्रहस्तेपांवन्दनाय गच्छन्त एकाकिनो निप्कार
वियपंता चउबज्जण, नवस्मययतिपरंपराजत्तं ।।२।। णिका बिरुनोत्प्रवजितुकामा विहारेण पार्श्वस्थविहारेण विहर्तु- असिवे सदसंवत्यं, लोहं लोणं च तह य विगई य । कामा भवन्ति ज्ञातव्याःषमप्येते कारणिकाः१निष्कारणिकाः२
एयाई वाघेज्जा, चउवज्जयणयंति जं जणियं ॥२६॥ औपदेशिकाः३ अनौपदेशिकावलि ड्रेनावधाविनः ५ विहारेरणावधाविनश्च । ६। प्रायेणैते एकाकिनो विहरन्ति गच्छन्ति ।
संयताः साधवस्तेषां भद्रिका न गृहिणामिति प्रथमो भङ्गः। चा उपदेशिका यद्यपि नियमतः ससहायास्तथापि येन गच्चा
गृहिणां भडिका न संयतानामिति द्वितीयः । तथोभयनडिकेति निर्गतास्तेन एकाकिनो नएयन्ते इतरेऽपि पश्च यद्यपि वृन्देन
तृतीयः। तथोनयन्नद्रिका नोत चतुर्थः । उन्नयप्रान्ता अभडिका हिण्डन्त तथापि गच्छान्निर्गता एकाकिनःप्रोच्यन्ते । तत उक्त
अशोजनेत्यर्थः । सा पुण चउप्पगारो संजयन्नाहगा उ जयवंता म । पमप्यते विहारिण एकाफिनः । व्यः द्वि०००।
संजयपंता नभयभद्दिगा कहं पुण संजयन्नहिगा होजा पा गिकियन्ति पुनः तान्यशिवादीनि येवसावेकाकी भवतीत्याद।
हिभाद्दिगा संजयप्पंता संजए चेव पढमं । [ गिराहत्ति ) जहा
एते महातवसी य ते चेव पढमं पेलेयव्वा । एतेसु निज्जिपसु असिवे ओमोदरिए, गयनए खुभिय नत्तिमहे य ।।
अवसेसा णिज्जिया चेव भवंति पत्थ जाहोउ सा होन गिग्गंफिडियगिला अइसेमि, देवया चेव आगरिए । ११।।
तब्वं जाहेण जिग्गया के णश्वाघापण को वाघाओ पवं गिन शिवमशिवं देवतादि जनितो ज्वरायुएज्वः । अवमौदरिक | लाणो होज्जा साए वा तो हावियाए को संजओ गहिओ जो दुर्जिकं राझो नयं कुन्नितं कोभः संत्रास इत्यर्थः । नत्तमार्थोऽ- पंथा वा ण बहति ताहे तत्थ जयणाए अस्थिय । को जयणा नशनं फिमित इति तुष्टो मार्गात ग्लानो मन्दः अतिशेषोऽति- | माणि चत्तारि परिहारियब्वाणि विगई दसविदाविलोहं लोणं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org