________________
(२ ) अभिधानराजेन्द्रः।
कम्म
मत् परस्परविरुकत्वेन युगपदू द्वित्रायुषां बन्धानावात् उदयस्था- तु व्यवच्चिन्ने मनुप्यायुष उदयो नरकमनुष्यायुषी सती एक नमप्येकं तदपि चतुर्णामन्यतमत् युगपद द्वित्रायुषामुदयानावात विकल्पोऽप्रमत्तगुणस्थानकं यावत् मनुष्यायुष उदयो मनुष्यमद्वे सत्तास्थान तद्यथा द्वे पकं च । तत्र चतुर्णामन्यतमत् याव नुष्यायुषी सती पष विकल्पःप्राम्वत् मनुष्यायुष उदयो देवमनुदन्यतरभवायुर्न बध्यते परभवायुषि च बळे यावदन्यत्र परभ-| प्यायुषी सती एष विकल्प उपशान्तमोहगुणस्थानकं याचत वेनोत्पद्यते तावद् द्वे सती । संप्रति संवेध उच्यते तत्रायुषस्ति- देवायुषि बद्धेऽप्युपशमश्रेण्यारोहसंभवात् सर्वसंख्यया मनुष्यास्रोऽवस्थास्तद्यया परजवायुर्वन्धकासात् पूर्वावस्था परभवा- णां नव भङ्गाः तदवमायुपि सर्वसंख्यया अष्टाविंशतिनाः। युर्बन्धकालावस्था परभवायुर्वन्धोत्तरकासावस्था च । तत्र नैर- तथा गोत्रे सामान्येनैक बन्धस्थानं तद्यथा उच्चैर्गोत्रं नीचैर्गोत्रं यिकस्य परजवायुर्वन्धकानात् पूर्वनरकायुष उदयो नरकायुषः वा परस्परविरुद्धत्वेन युगपद्वन्धाभावात् उदयस्थानमप्येकं तसत्ता एष विकल्प आद्येषु चतुर्यु गुणस्थानकेषु शेषगुणस्थान- दपि द्वयोरन्यतरतू परस्परविरुरुत्वेन युगपद् द्वयोरुदयानाकस्य नरकेष्वसंजवात् परभवायुबन्धकाले तिर्यगायुपो बन्धो वात् हे सत्तास्थाने तद्यथा हे एकं च । तत्र चोरनीचर्गोत्रे नारकायुष उदयो नारकतिर्यगायुषी सती एष विकटपो मिथ्या समुदिते द्वे तेजस्कायिकावस्थायामुच्चैोंने सद्वलिते एकम् । दृष्टेः सासादनस्य वा द्वयोरेवाद्ययोर्गुणस्थानकयोस्तिर्यगायुषो अथवा नीचैर्गोत्रे अयोगिकेवलिद्विचरमसमये कोणे एकम् सबन्धसंभवात् । अथवा मनुष्यायुपो बन्धो नारकायुष उदयो म्प्रति संवेध उच्यते नीचोत्रस्य बन्धः नीचर्गोत्रस्योदयः नीनारकमनुष्यायुष। सती एष विकल्पो मिथ्यादृष्टः सासादनस्या- चैर्गोत्रस्य सत् एष विकल्पस्तेजस्कायिकवायुकायिकेषु सत्यविरतसम्यम्हटेर्वा बन्धोत्तरकालं नारकायुष उदयो नारकतिर्य- ते तद्भवादद्वत्तेषु वा शेषजीवेवेकद्वित्रिचतुस्तिर्यक्पञ्चेन्द्रियेषु गायुष। सती एप विकल्प आद्येषु चतुर्वपि गुणस्थानकेषु ति। कियत्कालं नीचैर्गोत्रस्य बन्धः नीचर्गोत्रस्योदयः सरचनीचैर्गो र्यगायुबन्धानन्तरं कस्यापि सम्यक्त्वे सम्यग्मिथ्यात्वे वा गमन- त्रस्य बन्धः उच्चैर्गोत्रस्योदयः उच्चनीचैर्गोत्रे सती पती च संभवात् । अथवा नारकायुष नदयो मनुष्यनारकायुषी सती। द्वौ विकल्पी मिथ्यादृष्टिषु सासादनेषु वा न सम्यग्मिथ्या इह नारका देवायु रकायुश्च भवप्रत्ययादेवन बध्नन्ति तत्रो- दएचादिषु तेषां नीचैर्गोत्रबन्धानावात् । तथा उच्चैर्गोत्रस्य स्पत्यजावात् । ययुक्तम् "देवा नारका वा देवेसु नारकेसु बिन बन्धो नीचर्गोत्रे सती एष विकल्पो मिथ्यादृष्टिगुणस्थानकादाउविवज तित्ति" ततो नारकाणां परजवायुबन्धकाले बन्धोत्तर- रज्य देशविरतिगुणस्थानकं यावत् प्राप्यते न परतः परतो काने च देवायुनारकायुज्या विकल्पाजावात सर्वसंख्यया प- नीचैगोत्रस्योदयानावात् तथा उच्चैगोत्रस्य बन्ध उधोत्रञ्चैव विकल्पा जवन्ति पर्व देवानामपि पञ्चविकल्पा नावनीया स्योदयः उच्चनीचैर्गोत्रे सती एष विकल्पो मिथ्यारष्टेरारभ्यनवरं नरकायुःस्थाने देवायुरिति वक्तव्यं तद्यथा देवायुष उदयः सुक्ष्मसंपरायगुणस्थानकं यावत् न परतः परतो बन्धानावात ब. दवायुषः ससा इत्यादि । तथा तियंगायुष उदयस्तियंगायुषः । धानावे जच्चैगोत्रस्योदयः उचनीच गोत्रे सती एष विकल्प उपसत्ता एष विकल्प आयेषु पञ्चसु गुणस्थानकेषु शेषगुणस्था- शान्तमोहगुणस्थानकादारज्यायोगिकेवनिद्विचरमसमयं यावदनकस्य तिर्यदवसंजवात् । एप विकल्पः परनवायुर्वन्धकालात् | वसेयः । उच्चैौत्रस्योदयः उचैर्गोत्रं सत् एष विकल्पोऽयोगिकेपूर्व बन्धकाले तु नारकायुषां बन्धस्तिर्यगायुष उदयः नारक- वनिचरमसमये तदेवमेते गोत्रस्य सर्वसंख्यया सप्त जमाः (पतिर्यगायुषी सती एष विकल्पो मिथ्याऐरन्यत्र नारकायुषो रं मोई वोच्छ) अतः परं मोहं वक्ष्ये मोहनीयस्य बन्धादिबन्धानावात् । अथवा तिर्यगायुषो बन्धस्तिर्यगायुष नदयः तिर्य- स्थानानि बक्ये इत्यर्थः "गोअम्मि सत्त नंगा, अट्ठ य भंगा गायुषी सती एप विकल्पो मिथ्यादृष्टेः सासादनस्य वा नान्यस्य हवंति वेअणिए । पण नव नव पण भंगा, आउचन के वि कमसो सम्यग्दे श घिरतस्य तिरश्चोऽविरतस्य च देवायुष एव बन्धसं- उ ॥११॥" श्यं गाथा मूत्रपुस्तकेषूपलज्यमानापि टीकापुस्तके जवात् । अथवा देवायुपो बन्धस्तिर्यगायुष उदयः देवतिर्यगायुष।। नास्तीति नास्मानिः स्वाक्करैः प्रकाशिता, नापि व्याख्याता। सती एष विकल्पो मिथ्यादृष्टेः सासादनस्याविरतसम्यग्दृष्देश- तत्र प्रथमं बन्धस्थानप्ररूपणार्थमाह ॥ विरतस्य वा न सम्यग्मिथ्यादृष्टेः तस्यायुबन्धासंभवात् एते चत्वा. रा विकल्पाः परजवायुर्वन्धकाले । बन्धे तु व्यवच्छिन्ने तिर्यगायुष
वावीसएकवीसा, सत्तरसा तेरसेव नव पंच। उदयोनारकतिर्यगायुषी सती एषविकल्प प्राद्येषु पञ्चसु गुणस्था
चउतिगदुगं च एकं, बंधट्ठाणाणि मोहस्स ॥ १५॥ नेषु नरकायुर्घन्धानन्तर सम्यक्त्वादावपि गमनसंनवात् अथवा मोहस्य दश बन्धस्थानानि तद्यथा द्वाविंशतिः एकविंशतिःस तिरंगायुष नदयो तिर्यकतिर्यगायषी सती अथवा तिर्यगायुष तदश त्रयोदश नव पंच चतस्रः तिम्राटे एकाच तत्र सम्यग्मिथ्या उदयो दवतियंगायुपी सती एतेऽपि त्रयो विकल्पा आयेष पञ्चस । त्वे बन्धे न भवतो नच त्रयाणा वेदानां युगपद्वन्धः कित्येककागुणस्यान के सर्वसंख्यया तिरइचा नव विकल्पाः चतसृष्वपि लमेकस्यैव हास्यरतियुगलारतिशोकयुगले अपि न युगपद्वन्धगलतिरश्चामुत्पादसंजवात तथा मनुष्यायुध उदयो मनुप्या. मायातः कित्वेकमेव युगलं ततो मोहनीयस्योत्कर्षतः प्रनूतप्रकृयुरः सत्ता पप विकल्पोऽयोगिके वासनं यावत् । तथा नारकायुषो तिबन्धो द्वाविंशतिः सा च मिथ्यादृष्टिगुणस्थानके प्राप्यते ततः वन्धे मनव्यायुप उदयः नारकमनुष्यायुषी सती एष विकल्पो मि- सासादनसम्यग्दृष्टिगुणस्थानके मिथ्यात्वस्य बन्धाभावात् । ध्यारष्टे सासादनस्य वा । मनुष्यायुपो बन्धो मनुष्यायुष उदयो एकविंशतिः यद्यप्यत्र नपुंसकवेदस्यापि बन्धो न जवति तथापि मगुष्यमनुप्यायुषी सती एप विकल्पो मिथ्यादृष्टेः सासादनस्य तत्स्थाने खीवेदः पुरुषवेदो चा प्रतिप्यते श्त्येकविंशतिरेव बन्धः। वा: मनुध्यायुपो बन्धो मनुष्यायुप उदयो मनुष्यमनुष्यायुषी सती ततो मिश्राविरतसम्यग्दृष्टिगुणस्थानकयोरनन्तानुबन्धिनामपि एष विकल्पो मिथ्यादृष्टेः सासादनस्य वा देवायुषो बन्धो म. बन्धानावात् सप्तदश । ततोऽपि देशविरतिगुणस्थानके प्रत्यानुप्यायुष चदयो देवमनुष्यायुषी सती एप विकल्पो प्रमत्तगुण- क्यानकषायाणां बन्धाभावात् यो देशघिरतस्ततोऽपि प्रमत्ताप्रस्थानकं यावत् पते चत्वारो विकल्पाः परजवायुर्वन्धकाले बन्धे मत्तापूर्वकरणेषु प्रत्याख्यानावरणानां बन्धानावात् तत्र यद्यप्य
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org