________________
(२७) कम्म अभिधानराजेन्द्रः।
कम्म माणो आउयबंधमोर कम्मए उरालियामिस्सी वा इति औ- मिति। तथा आहाराद्विकमाहारकशरीराहारकाङ्गोपाङ्गलकणम । हारिककाययोगश्च विशिष्टो भवति शरीरेमियपर्याप्त्या पर्या- (अप्पमत्तत्ति) अप्रमत्तसंयतोऽप्रमत्सनावाभिवर्तमान प्रति बिसस्य न केवनं शरीरपर्याप्त्या पर्याप्तस्य तत पतत्सिद्धं शरी- शेषो रश्यः उत्कृष्टस्थितिकं बनाति प्राभा हीयं स्थितिरिरपर्याप्या शन्यिपर्याप्त्या च पर्याप्तस्य मरणं नान्यथति सर्व- त्युत्कएसंक्शेनेवोत्कृष्टा बध्यते तदन्धक अप्रमत्तयतिरजघन्यामापे स्थिति निवर्तयति शरीरैन्छियपर्याप्तिनिवर्तन- प्रमत्तन्नावानिवर्तमान एवोत्कृष्टक्वेशयुक्तो लज्यते स्तीत्थं विसमर्थो न ततोऽपि हीनतरामिति। (एसपं गोयमे) त्याद्युपसंहार- शिष्यते। तथा अमरायुर्देबायुष्कं प्रमत्तसंयतःपूर्वकोट्यायुरप्रमवाक्यं तदेवमुक्तो जघन्यस्थितिबन्धकः । सम्प्रत्युत्कृष्टस्थितिबा समावानिमुखो वेद्यमानपूर्वकोटिकणायुषो नागद्वये गते सन्धकं पृच्चति "उकोसेषं कालहिए णं ते! नाणावरणिज्ज
ति तृतीयजागस्याद्यसमये नस्कृयस्थितिक पूर्वकोटित्रिनागाधिकम्मं किं नरश्यानो बंधईत्यादि" सुगमं नैरयिकसूत्रे(सागारि- कत्रयस्त्रिंशत्सागरोपमलक्षणं बध्नाति पूर्वकोरित्रिजागस्य हिइति) साकारोपयुक्तः (जागरे इति) जाग्रत् नारकाणामपि कि- तोयादिसमयेषु बनतो नोत्कृएं लज्यते अवाधायाः परिगक्षियानपि निभानुभवोऽस्ति तत उक्त जाग्रदिति (सुत्तोवन इति) तत्वेन मध्यमत्वप्राप्तरित्याधसमयग्रहणम अप्रमत्तानावाभिमुखभुतोषयुक्त साभिपज्ञानोपयुक्तः इति नावः तिर्यग्योनिकसूत्रे ताविशेषणं तर्हि किमर्थमिति चेपुच्यते शुभेयं स्थितिविशुमा (कम्मभूमिगपलिभागी च ) कर्ममियाः कर्मभूमिजातास्ते- बध्यते सा चास्य अप्रमत्तभावाभिमुखस्यैव बभ्यत इति तर्षप्र. पां प्रतिभागः सादृश्यं तदस्यास्तीति कर्ममिगप्रतिभागी क. मत्त पव कस्मादेतद्वन्धकत्वेन नोच्यते इति चेपुच्यते अप्रमममिगसदृश इत्यर्थः कोऽसाविति चेपुच्यते । या कर्मभूमि- तस्यायुन्धारम्ननिषेधात् “देवाउयं पमत्तो" इति वचनात् । जा तिर्यकत्री गर्मिखो सती केनाप्यपहत्याकर्मजूमौ मुक्ता तस्यां प्रमसेनैवारन्धमायुर्वन्धमप्रमत्तः कदाचित्समर्थयते " देवान्यं जातः कर्मसूमिगसदृशः अन्ये तु व्याचकते कर्मचूमिग एव
चकं नायब अप्पमत्तमि " इति वचनात् । शेषाणां पोरबदा नाप्यकर्मनूमौ बीतो जवति तदा स कर्मनूमिगप्रति- शोत्तरशतसंख्यकर्तानां ज्येष्ठस्थितिमुत्कृष्टस्थिति मिथ्याष्टिः जागी व्यपदिश्यते इति उत्कृष्टस्थितिकायर्वन्धचिन्तायां नैर
सर्वपर्याप्तिपर्याप्तः सर्वसंक्लिष्टो पनाति यतः स्थितिराभासंयिकतिर्यग्योनिकलीदेवदेवानां प्रतिषेधस्तासामुत्कृष्टस्थितिषु | कोशप्रत्ययावसंक्निष्टश्च बन्धकेषु मध्ये मिथ्यारष्टिरेव जयतीनारकादिपूत्पत्यभावात मबुध्यसूत्रे ( सम्मदिछी मिच्छदि१)
ति जावः । अत्र च प्रायोवृत्त्या सर्वसंक्तिएत्वमुच्यते यावता या शत) द हे उत्कृऐ आयुषी तथा सप्तमनरकपृथिव्या
तिर्यङ्मनुध्यायुषी उत्कृष्ट तत्प्रायोग्यो विशुद्धो बध्नातीति 5gबुर्वनाति तदा मिश्यावृष्टिः यदा पुनरनुपरसुरम्युस्तदा सम्य- |
व्यं तयोः शुभस्थितिकत्वेन विशुकिजन्यत्वात् नक्तं च "सब्बग्दृष्टिः (कराहलेसेवा ) नारकायुर्वन्धकः (सुक्कलेसा वा इति)। विण को-सम्रो उ चक्कोससंकिलेसेण । विवरीए य जहनो, अनुत्तरसुरायुर्वन्धकः सम्यग्दृष्टिरप्रमतवतिः उत्कृष्टपरिणामो पानगतिगवजसेसाणं" ति ननु यदि विशुकित श्दमायुष्कनारकायुर्वन्धकस्तत्प्रायोग्यविशुध्वमाचपरिणामोऽनुत्तरसुरायुर्व
इयं वध्यतेहि मिथ्याः सकाशात्सास्वादनो विशुरूतरःप्रान्धकः मानुषी दु सप्तमनरकपृथिवीयोग्यमायुने बध्नाति अनु
प्यते स कस्मादेतद्वन्धकत्वेन नोक्तो नच वक्तव्यं तियङ्मनुष्यातरसुरायुस्तु बनातीति तत्सूवं सर्व प्रशस्तै नेयम् । श्हातिवि
युषी सास्वादनो न बध्नाति तद्वन्धस्य सप्ततिकादिष्वस्यानुकाशुरुः आयुबन्धमेव न करोतीति तत्यायोम्यग्रहणं शेष कण्ठ्यम् ।
नात्तथा चोक्तमायुःसंवेधलङ्गकावसरे सप्ततिकाठीकायो तिर्यप्रका० २३ पद । कर्म० ।
गायुषा बन्धो मनुष्यायुष उदयस्तियङ्मनुष्यायुषी सती पप (२९) प्रथोत्तरप्रकृतीनाश्रित्योत्कृष्टस्थितिबन्धस्वामित्वमाह । विकल्पो मिथ्यादृष्टेः सास्वादनस्य वा मनुष्यायुपो बन्धो मनुअविरयसम्मो तित्थं, आहारदुगामरान अपमत्तो।
ध्यायुष नदयो मनुष्यमनुप्यायुषी सती एषोऽपि विकल्पो मिमिच्छादिही बंध, जिठि सेसपयडीणं ॥४॥
ध्यादृष्टः सास्वादनस्य वा तस्कथमुक्तं " मिहिकी बंधा जि
छवि सेसपयमीणमिति” । अत्र प्रतिविधीयते सत्यामपि हि भविरतसम्यक्त्वोऽविरतसम्यम्हतिः "व्याख्यानतो विशेषप्रति
सामान्यतोमनुध्यतिर्यगायुर्वन्धानुज्ञायामसंख्येयवर्णयुष्कयोग्यपत्तिरिति" न्यायान्मनुप्यः पूर्व नरकवायुको नरकं जिगमिषुरवश्यं मिथ्यात्वं यत्र समये प्रतिपद्यते ततोऽनन्तरेऽाक
मुत्कएं प्रस्तुतायुध्यं सास्वादनो न निवर्तयति सास्वादनस्य स्थितिबन्धे (तित्थंति) तीर्थकरनाम उत्कृष्टस्थितिकं बध्नाति
गुणप्रतिपातानिमुखत्वेन गुग्णाभिमुखविशुरू मिथ्याहष्टेः सका
शाद्विगुफाधिकस्यानवगम्यमानत्वात् शास्त्रान्तरेऽपि च मिथ्या“तित्थयरम्मि मणूसो, अविरयसम्मो सभप्पेश" इति वच
रप्टेः सकाशादविरतादय एव यथोत्तरमनन्तगुणविशुकाः पनात् । इयमत्र भावना तीर्थकरनाम्नो ह्यविरतसम्यग्दृष्ट्यादयो
व्यन्ते न सास्वादनः। नचै तन्निजमनीषिकाशस्पिकल्पितं यदाहः ऽपूर्वकरणावसाना बन्धकान भवन्ति किन्तूत्कृष्टा स्थितिरुत्कृष्ट.
श्रीशिवशर्मसूरिपूज्याः “सबुकोसविणं, मिच्चहिट्ठी उ बंधनो संक्लेशेन बध्यते स च तीर्थकरनामबन्धकेप्वविरतस्यैव यथोक्तविशेषणविशिष्टस्य बन्यत इति शेषव्युदासेन अस्यैवोपादा
जणियो। आहारगतित्थयरं, देवा वा विमुत्तूणं" इह पूर्व संनमिति भावः । तत्र तिर्यञ्चस्तीर्थकरनाम्नः पूर्वप्रतिपन्नाः प्र
क्किप्टो मिथ्यावृष्टिः पोशोत्तरप्रकृतिशतस्योत्कृष्ठस्थितिबन्धकः तिपद्यमानकाच जयप्रत्ययेनैव नवन्तीति मनुष्यग्रहणम् । बद्ध
सामान्यनैवोक्तः स च नारकादिनेदन चिन्त्यमानश्चतुर्का भवतीर्थकरनामकर्मा च पूर्वमबरूनरकायुनरकं न बजतीति पूर्व नर
ति ततो नारकास्तिर्यञ्चो मनुष्या देवाश्च मिथ्यादृष्टयः पृथकबकायुप्कस्य ग्रहणम् कायिकसम्यग्दृष्टिश्च श्रेणिकादिवत्स
केषां कर्मणां स्थितीरुत्कृष्टा बध्नन्तीति नेदतश्चिन्तयन्नाह । म्यक्त्वेऽपि कश्चिन्नरकं प्रयाति किं तु तस्य विशुरुत्वेनोत्कृष्ट
विगल सुहमाउगतिगं, तिरिमण्यामुरविउम्बिनिरयदगं । स्वित्यबन्धकत्वात्तस्या एव येह प्रकृतत्वानासौ गृह्यतेऽतस्ती- एगिदि थावरायव-आईसाणसुरुक्कोसं ॥४३॥ थकरनामकर्मोत्कृष्टस्थितिबन्धकत्वान्मिथ्यात्रिमुखस्यैव ग्रहण- किशनस्य प्रत्येक संबन्धात् विकलविकंदीवियत्रीन्डिय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org