________________
(२७७ ) अभिधानराजेन्द्रः ।
कम्म
मिथ्यात्वं तदपि सम्यत्वे प्रतिकालेऽनुभति अ गन्तानुबन्धिनां कृपणसमये तबियमानासु चारित्रमोदकृतिषु गुण संक्रमेण संकम्प उद्यावलिकामुक्ती षु प्रकृतिषु स्तिवक संक्रमेण संक्रमयति स्थावर सूक्ष्म साधारणातपोद्योतकचिचतुयजातिनरक शिकतिर्यखिकरूप नामत्रयोदश प्रकृतीभ्यमानायां यशः कीर्तिगुणसंक्रमेण संक्रमस्य ताखामुद्यावलिकागतं दलिकं नाम्न उदयमागतासु प्रकृतिषु स्तिकसंक्रमेण प्रय सद्यपदेशेनानुप्रयति स्यान कमपि दर्शनावरणचतुष्टये प्रथमतो गुणसंक्रमेण संक्रमयति तत उद्या संक्रमेण संक्रमयति क पायान् दास्यादिष पुरुषवेदं संयनकोत. रम्य प्रकृतिषु मध्ये महिपति तत पता वर्षा अपि चतुर्दशोत्तरशतसंख्याः प्रकृतयोऽनुदयवत्यः । इति श्रीमहाय गिरिविरचितायांची कार्या बन्धयाविधानं तृतीयं द्वारं समाप्तम् । ( वन्यशब्देऽनुभागप्ररूपणे आसां धर्मः प्ररूपयिष्यते ) कर्मणां संवेधा
(२५) बहानाचरणं सेः सह। जस्स णं जंते । नाणावरणिनं तस्स दंसण वरणिज्जं जस्स दंसणावरणिज्जं तस्स नाणावरणिजं ? गोयमा ! जस्स दाणावर तस्स दंसणावरणिजं नियमं अस्थि । जस्स दंसणावरणिज्जं तस्स वि नाणावरणि नियमे प्रत्थि । १ । जस्त णं भंते ! नाणावरणिज्जं तस्स
जिस पणिज्वं तस्स नाणावर णिज्जं ? गोषमा ! जस्स नागावरणिज्जं तस्स वेयणिज्जं नियमं प्रत्थि । जस्स पुण वेयणिज्जं तस्स नाणावर णिज्जं सिय प्रत्थि सिय नत्थि २ । जस्स पुण जंते ! नाणावर णिज्जं तस्स मोहणिज्जं जस्स मोह णिज्जं तस्स नाणावरणिज्जं ? गोयमा ! जस्स नाणावरणिज्जं तस्स मोहणिज्जं सिय प्रत्थि सिय नत्थि जस्स पुरण मोहणिज्जं तस्स नाणावर णिज्जं नियमं अत्थि । जस्सां भंते । नाएाबरणिनं तस्स आउ एवं जहा वेवणिज्जेण समं जशियं वहा आउष्ण विसमं भाणिय एवं नामे वि एवं गोरण व सर्व अंतराइएणं जहा दंसणावरणिज्जेण समं तहेव नियमं परोप्परं नाणियष्याणि ।
अवधि केवलिनं च प्रतीत्यायलिनो हि वेदनीयं ज्ञानावरणीयं व्यास्ति केवलिनस्तु वेदनायमस्ति न तु ज्ञानावरणीयमिति । ( जस्स नाणावरणिजं तस्स मोह णिज्जं सिय अस्थि सिय नत्थि ति ) अकपकं कपकं च प्रतीत्य अकूपकस्य ज्ञानावरणीयं मोहनी चारित पस्त मोये यावत्केवलहान बोल्द्यते तावज्ज्ञानावरणीयमस्ति न तु मोहनीयमिति । एवं च यथा ज्ञानावरणीयं वेदनीयेन सममधीतं तथा आयुषा नाम्ना गोत्रेण च साध्येयमुक्तप्रकारेण भजनायाः सर्वेच्येतेषु भावात् । अन्तरायेण च समं ज्ञानावरणीयं तथा वाच्यं यथा दर्शनावरणीयं निर्भर्जनमित्यर्थः एतदेवा" जापनिज्जेण सममित्यादि" ( नियमा परोपरं प्राणियव्वाणि त्ति) कोऽर्थः "जस्स नाणावरणिज्जं तस्स नियमा अंतराश्यं जस्स अंतराश्यं तस्स नियमा
Jain Education International
कम्म
नाणावर णिज्ज" मित्येवमनयोः परस्परं नियमो धाव्य इत्यर्थः । अथ दर्शनावरणं शेषैः षभिः सह चिन्तयन्नाह । जस्स णं जंते ! दंसणावरणिनं तस्स वेपणि जस्त चेय णिज्जं तस्स दंसरणावर णिज्जं ? जहा नाणावर णिज्जं उवरिमेहिं सचाहिँ कम्मेहिं समं भणियं तदा सणावरणि
पि परिमे िवा कम्मेहिं समं णि जाव अंतराइए । जस्स णं जंते ! वेयाणिज्जं तस्स मोह णिज्जं जस मोह लिज्जं तस्स वेय णिज्जं ? गोयमा ! जस्सं बेयणिज्जं तस्स मोहणिज्जं सिय प्रत्थि सिय नत्थि जस्स पुण मोहणिज्जं तस्स वेय णिज्जं नियमं श्रत्थि । जस्स णं भंते! बेयणिज्वं तस्स प्राउयं एवं एवाणि परोप्परं निमं जहा उस समं एवं नामेण वि गोए वि समं भाणियन् । जस्स णं जंते! वेषचिन्तं तस्म अंतराश्यं पु
गोवमा ! जस्स वेयाणि तस्स अंतरार्ष सिय अ त्थि सिय नत्यि । जस्स पुण अंतराइयं तस्स वेपणिज्जं नियमं प्रत्थि ।
( जस्लेत्यादि ) श्रयञ्च गमो ज्ञानावरणीयगमसम एवेति
66
66
' जस्स णं नंते वेयणिज " मित्यादिना तु वेदनीयं शेषैः पsaभिः सह चिन्त्यते तत्र त्र जस्स वेयणिजं तस्स मोहणिजं लिय अत्थि सिय नत्थि त्ति " अक्कीणमोहं कीणमोदं च प्रसीत्य मीमोदस्य दि वेदनीय मोहनीयं चास्ति मो
39
तु वेदनीयमस्ति न तु मोहनीयमिति पयमेयाणि परोप्परं नियमंति ) कोऽर्थः यस्य वेदनीयं तस्य नियमादायुर्यस्यायुस्तस्य नियमादनीयमित्येवमेते यायेत्यर्थः एवं नाम गोत्राभ्यामपि वाच्यम् । एतदेवाह " जहा आज पणेत्यादि अन्तरायेण तु प्रजनया यतो वेदनीयमन्तरायं चाकेवलिनामस्ति केवलिनां तु वेदनीयमस्ति न त्वन्तरायमेतदेव दर्शयतो " जस्स वेयणिजं तस्स अंतराश्यं सिय अस्थि सिय नत्थिति । अथ मोहनीयमन्यैश्चतुर्भिः सह चिन्त्यते । जस्स णं भंते ! मोहणिज्जं तस्स आउयं जस्स प्राउयं तस्स मोहणि गोयमा ! जस्स मोह विजं तस्स आह नियमं श्रत्थि । जस्स पुरा आउयं तस्स मोहाणिज्जं सिय अस्थि सिय नत्थि एवं नामं गोयं अंतराश्यं च भाणिय
। जस्स पुजेते ! आउ तस्स नाम पुच्छा गोषमा ! दो वि परोप्परं नियमं एवं गोवेण वि समं भाणिय जस्स नंते ! आयं तस्स अंतराश्यं पुच्छा गोपमा ! जस्स आउयं तस्म अंतराश्यं सिप अस्थि सिय नस्थि । जस्स पुण अंतराइयं तस्स आउयं नियमं श्रत्थि । जस्स णं येते! नामं तस्स गोषं जस्स गोर्थ तस्स नाम गोपमा ! जस्स नामं तस्स नियमा गोयं जस्स गोअं तस्स नियमा नामं । जस्स णं भंते ! नामं तस्स अंतराइयं पुच्छा गोयमा ! जस्स नाम तस्स अंतराइयं सिय अवि सिप नत्थि जस्स पुरण अंतराइयं तस्स नामं नियमं प्रत्थि । जस्स
For Private & Personal Use Only
www.jainelibrary.org