________________
(२७५)
अभिधानराजेन्धः । वोचिजति समं चिय, कमसो सेसाण उकमेणं तु । र्ति प्रमत्ते देवायुषांप्रमत्ते देवद्धिकबक्रियद्विकयोरपूर्वकरणे ब
न्धव्यवच्छेद उन्नयव्यवच्छेदस्तु पालामप्यधिरतसम्यम्हण प्राअट्ठएदमजससुरतिग-वेउव्वाहारजुयलाणं ।। ५७॥
हारकद्विकस्य पुनरपूर्वकरणे बन्धव्यवच्छेद उदयव्यवच्छेदोऽगतोऽपनीतश्चरमो लोभः संज्वनरूपो यस्य सः गतचरमसोनः
प्रमत्तसंयते तत पता अष्टावपि उत्क्रमबन्धव्यवच्चिद्यमानवस चासौ ध्रवबन्धिप्रकृत्यात्मको मोहश्च गतचरमलोभभुववन्धि- न्धोदयाः। . मोहः मोहनीयसक्ताः संज्वलनलोनहीनाः पञ्चदशकपायमि
सांप्रत सान्तरादिप्रकृतीः प्ररूपयति । थ्यात्वभयजुगुप्सारूपाः अष्टादश ध्रवबन्धिन्य इत्यर्थः तासां धुवबंधिणी न तित्थगर-नाम आउयचउकवावन्ना । तथा हास्यरत्यरतिमनुजानुपर्छणां तथा सूदमापर्याप्तसा
एया निरंतरायो, सगवीमुनसंतरा सेसा ।। ५८ ॥ धारणरूपसूक्ष्मत्रिकातपनाम्नोः सपुरुषवेदयोः पुरुषवेदसहि
झानावरणपञ्चकान्तरायपञ्चकदर्शनावरणनवकपायपोमशकतयोः सर्वसंख्यया विशतिप्रकृतीनां सममेव समकालमेव
मिथ्यात्वजयजुगुप्साऽगुरुबघुनिर्माणजसकामणोपघातवर्णादिबन्धोदयौ व्यवस्चियेते तथा हि सूक्ष्मक्रियातपमिथ्यात्वानां मिथ्याष्टावनन्तानुबन्धिनां सासादने मनुष्यानुपूर्वी द्वि
चतुष्टयरूपाः सप्तचत्वारिंशद् ध्रुवबधिन्यः तीर्थकरनाम आतीयकषायाणामविरते प्रत्याख्यानावरणकषायाणां देशविरते
युश्चतुष्यमिति द्विपञ्चाशत्संख्याः प्रकृतयो निरन्तरा वक्ष्यमाणहास्यरतिनयजुगुप्सानामपूर्वकरणे संज्वनत्रिकपुवेदयोरनिवृ
शब्दार्था बदितव्याः । तथा वक्ष्यमाणाः सप्तविंशतिप्रकृतय तिवादरसंपराये बन्धोदयौ समकमेव व्यवच्छेदमाप्नुतः
(उभ) इति उभयाः सान्तरनिरन्तरा इत्यर्थः शेषास्तु एकचत्वातत पताः समकव्यवच्छिद्यमानबन्धोदयाः शेषाणां तूक्तवत्य
रिंशत्प्रकृतयः सान्तराः। माणब्यतिरिक्तानां षडशीतिप्रकृतीनां क्रमेण बन्धोदयौ व्यव
अधुना पूर्वोद्दिष्टाः सप्तविंशतिप्रकृतीरुपदर्शयति । च्छिद्यते तद्यतः पूर्व बन्धस्य व्यवच्छेदः पश्चादुदयस्य
चउरंसनसनपरघाय-नसासपुंमगलसायमुभखगई। तथा हि ज्ञानावरणपञ्चकान्तरायपञ्चकदर्शनावरणचतुष्ट- वेनबिउरलसुरनर-तिरिगोयमुसरतसतिचउ ॥ ६५ ॥ यानां सूक्ष्मसंपरायचरमसमये बन्धव्यवच्छेदः उदयव्यवच्छेदः समचतुरस्त्रसंस्थानं वर्षजनाराचसहननं पराघातनाम उक्षीणकपायचरमसमये निद्राप्रचलयोः बन्धव्यवच्छेदोऽपूर्व- ख़ासनाम पुरुषवेदः पञ्चेन्द्रियजातिः सातवेदनीयं शुभबिहाकरणप्रथमभागे उदयव्यवच्छेदः क्षीणकषायद्विचरमसमये योगतिः वैक्रियद्विकमौदारिकद्धिक सुरद्विकं मनुष्यद्विकं तिर्यतथा असातवेदनीयस्य प्रमत्ते सातवेदनीयस्य सयोगिचर- द्विकं गोत्रधिकं (सुसरतिच नत्ति ) यथाक्रममत्र संख्यासंख्ये. मसमये तथा असातवेदनीयचरमसमये बन्धव्यवच्छेद उद- ययोजना सुस्वरत्रिकं सुस्वर सुनगानादेयरूपं त्रसचतुष्कं त्रयव्यच्छेदः पुनरुभयोरपि सयोगिकेवलिचरमसमये अयोगि
सबादरपर्याप्त प्रत्येकवकणमित्येताः सप्तविंशतिप्रकृतयः साकेवलिचरमसमये वा। तथा चरमसंस्थानस्य मिथ्यादृष्टौ म- न्तरनिरन्तराः। ध्यममंस्थानचतुष्टयाप्रशस्तविहायोगतिदुःस्वरनाम्नां सासा- ___ सांप्रतं सान्तरादिव्यपदेशनिबन्धनामाह। दने औदारिकाद्वकप्रथमसंहननयोरविरतसम्यग्दृष्टौ अस्थिराशुभया प्रमत्त तैजसकामणसमचतुरस्रसंस्थानयर्णादिचतु:
समयान अंतमुटुत्त-नक्कोसो जाण संतरा ताओ। कादिगुरुलघुचतुष्टयप्रत्येकस्थिरशुभसुस्वरनिर्माणानामपूर्व
वंधे हियम्मि उभया-निरंतरा तम्मि उ जहन्ने ॥६०॥ करणषष्ठे भागे बन्धव्यच्छेदः। पुनरासां सर्वासामपि प्रकृती
यासांप्रकृतीनां जघन्यतःसमयमात्रबन्ध उत्कर्षतः समयादारनामष्टाविंशतिसंख्यानां सयोगिकेवलिचरमसमये तथा मनु
ज्य यावदन्तर्मुहूर्त न परतस्ताःसान्तरानिधानाः बन्धमधिकृत्याप्यत्रिकस्य बन्धव्यवच्छेदोऽविरतसम्यग्दृष्टौ पञ्चेन्द्रियजाति
न्तर्मुहूर्तमध्येऽपि सह अन्तरेण अवधानेन व्यवच्छेदलकणेन प्रसबादरपर्याप्तसुभगादेयतीर्थकरनाम्नामपूर्वकरणषष्ठभागे य
वर्तन्ते यास्ताः सान्तरा ति व्युत्पत्तिबझात्ताश्चेमास्तद्यथा । शकीयुचर्गोत्रयोः सूक्ष्मसंपरायचरमसमये उदयव्यवच्छेदः।
असातवेदनीयस्त्रीवेदनपुंसकवेदहास्यरत्यरतिशोकनरकद्विकापुनरासांद्वादशानामपि प्रकृतीनामयोगिकेवलिचरमसमये।तथा हारकद्विकाद्यरहितसंस्थानपञ्चकाद्यरहितसंहननपञ्चकजातिस्थावरैकद्वित्रिचतुरिन्द्रियजातीनां नरकत्रिकस्यान्तिमसंहनन- चतुण्यातपोद्योताप्रशस्तविहायोगतिस्थिरशुभयशाकीर्तयःस्थास्य नपुंसकवेदस्य मिथ्यादृष्टौ बन्धव्यवच्छेद उदयव्यवच्छेदः वरादिदशकं च । एता हि जघन्यतः समयमात्र बभ्यन्ते उपुनर्यथाक्रम सासादने अविरतसम्यग्दृष्टावप्रमत्तसंयते अनिवृ- कर्षतः अन्तर्मुहूर्त परतस्तु निजबन्धहेतुसमावेऽपि तथास्वासिवादरसंपराये तथा तिर्यगानुपूर्वीदुर्भगानादेयानां तियर्गति- भाव्यतस्तद्योम्याध्यवसायपरावर्तनेन नियमतः प्रतिपक्कप्रकृतीर्वतिर्यगायुरुद्योतनीचैर्गोत्राणां स्त्यानचित्रिकस्य चतुर्थपञ्चमसं- भनाति ततः सान्तराअनिधीयन्ते । तथा यासांप्रकृतीनां जघन्यतः हननयोतिीयतृतीयसंस्थानयोश्च बन्धव्यवच्छेदःसासादन- समयमात्रं बन्धमुत्कर्षतः समयादारज्य नैरन्तर्यणान्तर्महर्तस्योस्य सम्यग्दृष्टौ उदयव्यवच्छेदःपुनर्यथासंख्यमविरते देशविरते पर्यपि असंख्ययं कालं यावत् ता उभयाःसान्तरनिरन्तरा इत्यप्रमत्तसंयतेऽप्रमत्तसंयते उपशान्तमोहे तथा अरतिशोकयोर्बन्ध र्थः । बन्धमधिकृत्यान्तर्मुहूर्तमध्ये सान्तराश्च निरन्तराश्चेति व्यवच्छेदःप्रमत्तसंयते उदयव्यवच्छदोऽपूर्वकरणे संज्वलनलो- कृत्वा ताश्च प्रागुक्ताः समचतुरस्रादयः सप्तविंशति प्रकृतयः भस्य बन्धे व्यवच्छेदोऽनिवृत्तिवादरसंपरायचरमसमये नदयव्य- ताहि जघन्यतः समयमात्र बध्यन्ते ततः सान्तरा उत्कर्पतो च्छेदः सूक्ष्मसंपरायान्तिमसमये तत एता पमशीतिरपि प्रकृतयः ऽनुत्तरसुरादिभिरसंख्येयमपि कायं ततोऽन्तर्मुहूर्तमध्ये व्यवक्रमव्यवविद्यमानबन्धोदयाः । तथा अष्टानामयशःकीर्तिसुरत्रिक- च्छेदानावान्निरन्तराः। (तम्मि उ जहन्ने इत्ति ) जघन्ये इति वैक्रियद्विकाहारकविकरूपाणामुत्क्रमेण प्रागुदयस्य व्यवच्छेदः जघन्येनापि याः प्रकृतयोऽन्तमुहत यावत् नैरन्तर्येण बध्यन्ते ता पश्चाद्वन्धस्यवंरूपेण व्यवच्चियेते बन्धोदया। तथाहि प्रयशकी-| निरन्तराः । निर्गतं बन्धमधिकृत्यान्तर्मुहूर्तमध्ये अन्तर व्यवधान
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org