________________
( २२६ )
अभिधानराजेन्द्रः ।
कप्प
कल्पसमाचारः (पतोत्ति ) पतेज्य एव दशज्यः पदेज्यो म ध्यानाम् मध्यमजिनानामित्यर्थः विज्ञेयो ज्ञातव्यः । कुतो स्थितोऽयमित्याद नो नै सततं सेवनीयः सदा विधेषो दशस्थानकापेक्क्या एतदपि कुत इत्याह । अनित्यमर्यादास्वरूपोऽनियतव्यवस्थास्वभाव इति इत्यादिदान स्थानानां मध्यात् कानिचित् स्थानानि कदाचिदेव पालयन्तीति भाव इति गाथार्थः । षट्स्ववस्थितः कल्पः । पचा० १७ विव० (इति अट्टिकम्प शब्दे उक्तम्) वृ० । जीत० । कल्प० (अचेल - क्यादिकल्प अचेलगादिशब्देषु याः ) वृक्ष पं०मा०मा०म० द्वि० । परः प्राह । ननु सर्वेषां सर्वज्ञानां सदृश एव हितोपदेशस्ततः कथं पञ्चयामिकानां चतुर्यामकानां च विदशकल्याकम्प्यविधिः । तत्रोच्यते कालानुभावेन विनेषानामपरापरं तथा तथा स्वनावपरिणामं विमल केवलकृपा विक्रोक्ती द्भिरित्यं कल्पयाकल्यविधिवैचित्र्यमकारि । तथा चाह । पूर्वसाधुकाः ऋजुजाः पश्चिमसाधवो वक्रजमा मध्यमा ऋजुप्राकाः एतेषां च त्रिविधानामपि साधूनां नटक्कादृष्टान्तमाह । तेन प्ररूपणा कर्तव्या द्विविधानामेव साधूनां मा गतानां गृदिण उन्मादिदोषान् कुर्युस्तत्रापि विद्या निदर्शन कर्तव्यम् । तत्र नटप्रेक्षणकदृष्टान्तं तावदाह ।
नडपेच्छं दणं, अवस्सा ओयरणा मे कप्पे |
कावादी सो पेच्छति एा ते वि पुरिमाणतो सच्चे ॥ कश्चित्प्रथमतीर्थकर साधुर्भिक्कां पर्यटन नटस्य प्रेक्षां प्रेक्षणकं वाकियन्तमपि कामवलोक्य समागतः स च ऋजुत्वेनावश्यमाचार्याणामालोचयति । यथा नटो नृत्यन् मया विलोकितः आचार्यैरुकं वा नटाच लोकाना साधूनां कर्तुं न कल्पते । ततो यथादिशन्ति प्रगवन्तस्तथैवेत्यनिधाय भूयोऽपि निकामद कायाकादिकमसी मेकते कायाको नाम बेपपरावर्तकारी नटविशेषः आदिशब्दाशी प्रतिपरिग्रहः ततस्तचाचिगु वो णन्ति । ननु पूर्व वारित आसीः । स प्राह । नट एव रुष्टुं वारितो न कायाकः । एष तु मया कायाको दृष्टः । एवं यायन्मानं परिस्फुटेन वचसा वार्यते तावन्मात्रमेवैते वर्जयन्ति न पुनः सामर्थ्योक्तमपरस्य तादृशस्य प्रतिषेधं प्रतिपद्यन्ते यदा तु भरतेन तवेति तेऽपि कायाकादयो न कल्पन्ते तदा सर्या नपि परिहरन्ति । अतः पूर्वेषां साधूनां सर्वेऽपि नटादयो न क स्पन्ते मिति प्रथममेोपम
एमेव उम्गमादी, एकेक निवारितरे गिए ।
सच्चे विण कप्पंति, वारितो जाव जियं वज्जे ॥ पवमेव नमेोनैव प्रकारेण पूर्वतीर्थकर साधुर्यक प्रमादिदोष निवार्यते ततोऽयमेवाश्राकर्मादिकं दोषं निवारितस्वमेव पतितस्तु पूतिकर्मकृतादीन् ही यदा तु सर्वेऽप्युनमदोषा न कल्पन्ते इति वारितो भवति । तदा सर्वानपि यावज्जीवं वर्जयति । अथ संज्ञातकं गमनपदं व्याचष्टे ॥
सन्नायगा वि उज्ज-तणाय कस्स कंत तुज्जमेयं ति । मम किप्पर, कीतं मस्स वा एगो || प्रथमतीकरती यदा साधुः संज्ञातकं कुतं गच्छति तदा ते संज्ञातकाः किचिदाधाकर्मादिकं कृत्वा साधुना कस्पार्थे युष्णानिरिदं कृतमिति पृष्टाः सन्त ऋजुत्वेन कथयन्ति । युष्मदर्थमेतदिति । ततः साधुर्भणति ममोद्दिष्टं नक्तं न कल्पते । एवमुक्तः
Jain Education International
कप्प
स गृही की तमन्यद्वा दोषजातं कृत्वा दद्यात् उद्दिष्टमेवान प्रतिषिद्धं न क्रीतादिकमिति बुरुया अथवा अन्यस्य साधोरथीयाधाकर्म कुर्यात् ममोद्दिष्टं न कल्पते इति भगता तेनात्मन एवाधकर्म प्रतिषिद्धं नान्येषामिति बुरुधा ।
सम्बनई णिमिद्धा मा उपजयचि उग्गमा ऐसि । इति कथिते पुरिमाणं सच्चे सब्बेसि या करेंति ॥ यदा तु तेषां गृहिणामग्रेऽभिधीयते सर्वेऽप्युमा दोषाः सर्वेषां यतीनां निषिकान कल्पन्ते मास्माकमिति तेषां दोषा इति कृत्वा तत एवं कथिते भणिते गृदिणः सर्वेषामपि साधूनां स र्वानप्युनमदोषान्न कुर्वन्ति । श्रथ पूर्वेषां तीर्थे ये श्राकादय उद्गमदोषकारिणस्तेऽपि ऋजुजका इति । अथ ऋजुजरुपदल्याख्यानमाह ।
उज्जुत्तरां से आलो - यणाए जमत्तणं से जं भुज्जो । तज्जातीए न यारणति, गिहूं। वि अन्नस्स अनं वा ॥ ऋजुत्वं (से) तस्य प्रथमतीर्थकरसाधोरेवं मन्तव्यं यदेकान्तेयकृतं कृत्वा गुरूणामवश्यमालोच्चयति । यत्पुनर्जू यस्तजातीयान् दोषान् वर्जयति तेन तस्य जमत्वं रूष्टव्यम् । गृहिणोऽपि यकस्य निवारितं तदन्यस्य निमित्तं कुर्वन्ति अभ्या कृतादिकं दोषं कुर्वन्ति । एतेषां जडत्वम् । यत्तु पृष्टाः सन्तः प रिस्फुटं खङ्गायं कथयन्ति तेषामृत्चम् । अथ मध्यमानाम्प्रतां भावयति ।
7
नज्जुतरां से आलो - यणाए पुणो न सेमवज्जणया । संयगा वि दोसे करेंत असे असिं ॥ रहस्यपि यत्प्रतिसेवितं तदवश्यमानोचयिष्यामीत्यामोचनया मध्यमतीर्थकर साधूनामृजुत्वं मन्तव्यं यत्पुनः शेषाणां तजातीयानामर्थानां स्वयमज्यूहा ते वर्जनां कुर्वन्ति ततः प्रज्ञा तेषां प्रतिपत्तव्या । ते हि नटकावलोकनं कर्तुं कल्पन्ते इत्युक्ताः प्राज्ञतथा स्वचेतसि परिजावं भावयन्ति । यथैतन्नटावलोकनं रागपनिबन्धनमिति कृत्या परिष्ट्रिय तथा कायाकनर्तकयादिव नमपि रागद्वेषनिबन्धविचिन्त्य यन्ति का अपि तेषामिदमुद्दिष्टभकं मम न - स्युक्त्वा चिन्तयन्ति यचैतस्यायं दोषो कल्पनी यस्तथा अपेि तजातीयाः सर्वेऽप्यकल्पनीया यथा चैतस्य ते कल्पनीयास्तथा सर्वेषां मध्यमसाचून न कल्पन्ते एवं विचिन्त्यान्यानुमदोषाच कुर्वन्ति । अन्येषां च साधूनां हि तेन कुर्वन्ति ।
अथ वक्रजमव्याव्यानमाह ।
बँका उण साहृतिय, पुट्ठा न भणंति उएहकंटादी | पाहुन सफल गिरियो विउ वाउलंते न ॥ पश्चिमतीर्थकर साधवो वक्रत्वेन किमप्यकृत्यं प्रतिसेव्यापि न कथयन्ति नालोचयन्ति यतनया जानन्तोऽजानन्तो वा भू यस्तथैवापराधपदे प्रवर्तन्ते नालोकर्म कुर्यादा रास्त तो गुरुभिः पृष्ठाः किमियती वेलां स्थितास्ततो भवन्ति । उनातितापिता वृक्षादिच्छायायां विश्रामं गृहीतवन्तः कटको वा लग्न श्रासीत् । स च तत्र स्थितैरपनीतः । श्रादिशदादन्यदप्येवंविधमुत्तरं कुर्वन्ति इति गृहिणोऽन्याधामंदी फते पृष्टा भन्ति प्रार्णका भागतास्तदर्थमिदमुपस्कृतमस्माकं वा ईदृशे शाल्योदनादौ भक्ते श्रद्य श्रद्धा समजनि । उत्यो वा अपामुकोऽस्माकम एवं गृहिलो वक्रजडत
For Private & Personal Use Only
www.jainelibrary.org