________________
ए
श्रीसर्वज्यो नमः ।
अभिधानराजेन्द्रः ।
0:0:0:0:0:0
वाणि जिणाणं चरणं गुरूणं, काऊण चित्तम्मिं सुयष्पजावा । सारंगहीऊण सुयरस एयं, वोच्छामि भागे तइयम्मि सव्वं ॥ १
१ ॥
( एकार )
ए-ए-पुं० एकारः स्वरवर्णभेदः पदैतोः कण्ठतालव्यावित्युक्तेः कण्ठताल्वोः स्थानयोरुच्चार्य्यः । स च दीर्घः घिमात्रः प्युतस्तु त्रिमात्रः उदासानुदात्तस्वरितभेदैरनुनासिकाननुनासिक मे दाय च द्वादशविधः । वाच० । चाकृतभाषासूत्रे एकारासता मागघभाषालक्षणाऽनुरोधात् इति । जी० ३ प्रति० । एकारान्तः शब्दः प्राकृतशैल्या प्रथमाद्वितीयान्तोऽपि द्रष्टव्यः । यथा “ कयरे श्रागच्छर दिश्वरूवे " दश० १ श्र० । " से णं काले णं " तस्मिन् काले एकारस्य प्राकृतप्रभवत्वादिति । विपा० १ अ० ।
66
ए - अव्य० र विच् । स्मृतौ श्रसूयायाम्, अनुकम्पायाम्, सम्बोधने, आह्नाने च मेदिनिः । वाक्यालङ्कारे, " से जहाणामए" ए इति वाक्यालंकारे, । अनु० । ज्ञा० । विष्णौ-पुं० एका० " कामसम्बोधने स्यादे-तत्परे ब्रह्मकेवले । ए शब्देमोदिता चान्द्री, गोचरे गोपता वयम् ” इति । एकारः कच्यते विष्ट, नगरीवारिधारयोः । हन्यै हरे दिनमुखे गगने मणिकुट्टिमे । तेजस्यैकादशाख्यायां, संख्यायामपि दृश्यते । इति च । एका० । पापस्य परिवर्जने । श्र० म० द्वि० । ऐ-पुं०कारः स्वरवर्णभेदः "पदैतोः कण्ठतालव्यावित्युक्तेः क ण्ठतालुस्थानयोरुच्चार्यः स च दीर्घः द्विमात्रत्वात्, प्लुतस्तु विमात्रः । द्विमात्रस्य उदात्तानुदात्तस्वरितभेदैः प्रत्येकमनुमासिकाननुनासिकाभ्याञ्च षविधः एवं प्रयुतस्यापीति द्वादशवि धः तपरत्वे कारपरत्वे च तत्स्वरूपपरः । वाच० । ऐकारस्य प्राकृते सर्वत्र एकारः । तथा च । "ऐत पत्" ८ ।१ । ४८ । इति आदी वर्तमानस्यैकारस्य एत्वं भवति । "सेखासेनं तेनुकं प्रा ऐ-अव्य० -- विज्ञ आह्नाने, स्मरणे, आरो प महेश्वर, पुं० । तस्य सर्वगतत्वात्तथात्वम् । चाच० | " ऐ स्वङ्गिः शम्भुश्रपतिवायुषु । शारदा परे सू मूर्द्धा पामेरपि स्मृतः” इति । येकारा राहत दि नागेविन्द्रबाणयोः । तमालावर्त्तदेशेषु, क्वचित्स्याच्छिखरेगिरेः " । इति च । एका० ।
-
Jain Education International
एइज्म- - ऐति इतिह पारम्पयोपदेशः अनिर्दिष्ट तृकोपदेश इति यावत् । स्वार्थे ष्यञ् पारंपर्योपदेशे यथान बटे यक्षः प्रतिवसतीत्यादिपरम्परोपदेशमात्रम् नतु केनाप्येतदुपलभ्य कथितम् । श्रष्टप्रमाणवादिनः पौराणिका इदं प्रमाणान्तरमुररीचक्रुः । "ऐतिह्यमनुमानं च, प्रत्यक्षमपि चाग मम् । ये हि सम्यक्परीक्षन्ते, कुतस्तेषामबुकिता” | रामा० वा च। तदेतन्मतं रत्नावतारिकायां निराकृतम् यथा - ऐतिह्यं त्वनि
एक
दिष्टप्रचफ्तृकप्रवादपारम्पर्यमितिहोद्धाः । यथेह बटे यशः प्रतिवसतीति तदप्रमाणमनिर्दिश्च कत्वेन सांशयिकत्वा त् । श्राप्तप्रबक्तृकत्वनिश्चये त्वागम इति । रत्ना०१ परि० । एइय- एजित त्रि० कम्पिते. स्था० ३ ठा० । जी० । “वाहि मंदाय २ एइयां ” वर्तिर्मन्दायन्ति मन्दं मन्दमेजितानां कम्पितानामिति । राज० ।
एई (या) एता - स्त्री० “ श्रजातेः पुंसः ” ८ । २ । ३२ । इति सूत्रे एकजातियां वर्तमानात की त रवर्णायाम, तोपधधर्णवाचित्वात्त्रियां ङीप् नश्च । पनी । पईए ए आए। एश्णं एत्राणं । प्रा० ।
एक ( ग ) ( ) -एक- त्रि० श् कन् “सेवादौ वा " ८ १२। इति सेवादिचनादी यथादर्शनमन्त्यस्यागमयस्य च वा द्वित्वं नवति । प्रा० | संख्यानभेदे, कप० । एकसंख्येोपेते व्यादौ, स्था० ४ ० । एकत्वरूपप्रथम संख्यान्विते च । प्रायशः संख्यावाचकस्य संख्यासंख्येयोभयपरत्वेऽपि एकशब्दस्य नूरिशः एकत्वसंख्यान्वितपरत्वम् । तेन एको घट इत्यादि, न तु घटस्यैकः कचि भाधाननिर्देशन संख्या "कयोद्विवचनैकवचने" पा० । इह द्वित्वमेकत्वं च द्वयेकशम्योर अन द्विषत्यमेव तथार्थसंग परत्वे येकेषामिति स्यात् । इन्कार्थानां संख्यान्वितानां बहुत्वासेन एक द्विवचनशब्दोऽपि एकत्वद्वित्वार्थकः। तत्रार्थे तयोः परिभाषितत्वात् । एकश्च गणनां नोपैति तथा चानुयोगद्वारे “एक्को गणर्थ न उवेई " एकस्तावरुणनं संख्यानोपैति यत एकस्मिन् घटादौ दृष्टे घटादि वस्त्विदं तिष्ठतीत्येवमेव प्रायः प्रतीतित्पद्यते नैकसंख्याविषयत्वेन । अथवाऽऽदानसमर्पणादिव्यवहारवस्तु प्रान कब्जियतीत्यतोया दल्पत्वाद्वा नैको गणनसंख्यामवतरति तस्माद्विप्रभृतिरेव गणन संख्येति । तथाब-संख्या संख्ये योजयपरत्वमेकशब्दस्य प्रव्यप्रमाणविशेषस्य विभागनिष्पन्नप्रमाणस्य पञ्चसु मानादिभेदेषु, गणिमं अन्यप्रमाणमधिकृत्यानुयोगद्वारे उक्तम् ॥
सेकिंत गणिमे गणिमेजयं गणिन्ज तं जहा एगो दसस सहस्सं दस सदस्साई सयसहस्सं दससय सदस्साई कोमीति गएयते संख्यायते वस्त्वनेनेति गणिममेकादि । अथवा गएयते संख्यायते यत्तणिमं रूपकादि । तत्र कर्मसाधनपक्कमङ्गीकृत्याह । जयमित्यादि । गएयते यत्तरुणिमम् । कथं गएयते इत्याह । एगो इत्यादि । अनु० । एकाकिनि, स्था० ४ ठा० श्रद्वितीये, वाच० । उत्तः । श्राचा० । असहाये, नं० । स्था० । 'एकस्यैकाकिनोऽसहायस्येति' स्था० ४ ० । “अकरत्तकालसमयंसि एगे अवीएक जाव पहरले साओ गेहाओ णिग्गच्छई” ( एगेत्ति )
For Private & Personal Use Only
www.jainelibrary.org