________________
( १७३ ) अभिधानराजेन्द्रः ।
कामोद पिज्ज
मा जाव पच्चक्खदेवलोगनूचा पासाइया । ४ । तीसें पुंरीगिणीए नयरीए उत्तरपुरच्छिमे दिसीभाए नालेवणे नामं उज्जाणे । तत्थ एणं पुंडरीगिणीए नयरीए महापतमे नामं राजा होत्या तस्स गं पनमावती नामं देवी होत्था । तस्स णं प मस्स रन्नो परमावइदेवीए अन्नया वे कुमारे होत्या । तं जहा पुंडरीए य कंकरीए य । सुकुमापाणिपाया जाव सरूवा पुंडरीए युवराया । तेणं कालेणं ते समय महापउमे राया निग्गए धम्मं सोचा पुंडरीयं रज्जे वेत्ता पत्र पुंमरीए राजा जाता कंमरीए युवराया महापनमे अणगारे चोदसपुब्वा अहिज्जति । तते णं थेरा बहिया जणवयविहारं विहरंतर णं महापनमे बहुणि वासाणि जाव सिद्धे तर पं थेरा अन्नया कयाई पुणरवि पोंकरीगिणीए नयरीए नलिणवणे उज्जाणे समोसढे पोंमरीए राया निगते कंमरीए महाजणसद्द सोच्चा जहा महाबलो जात्र पज्जुवासति थेरा धम्मं परिकहते पोंमरीए समगोवासए जाए जाव पडिगते । तए णं कंमरीए उठाए जति उठाए उट्ठेत्ता जाव से जयेय तुम्भे वयह जं नवरं पोंमरीयं पुच्छामि ततेणं जाव पव्वयामि महासुहं देवाणुपीया मा परिबंध करे । तए णं से कंमरीए राया जात्र येरे नर्मस नर्मसत्ता अंतिया पडिनिक्खमइ पमिनिक्खमइत्ता तमेव चा घंटं श्रासरहं फुरहंति दुरहंतित्ता जाव पच्चोरुहर पच्चोरुहत्ता जेणेव पोंमरीए राया तेणेव उवागच्छति उवागच्छतित्ता करयल जाव पुंडरीयं एवं बयासी एवं खलु देवापिया ! मए थेराणं तिए धम्मे निसंति से धम्मे विरुइए तर देवाणुप्पिया जाव पव्वतिए । ततेां पुंडरी कंमरीए य एवं वयासी मा णं तुझं जाउया इयाणि मुंगे जाव पव्वयाहिं हं तुमं महारायाभिसिएणं अभिसिंचयामि । तए गं से कंकरीए पुंडरीयस्स रमो एतमहं नो आढाति जायं तुसिणीए संचिइति तए एां पॉमरीए राया कंमरीए कंमरीयं दो पि तच पि एवं वयासी जाव तुसिणीए संचिति । तए णं पुंडरीए कंभरीथं कु. मारं जाहे नो संवाएति बहुहिं आघवणाहि य पचवणाहि यता कामए चेव एतमहं अणुमन्निच्छा जाव निक्खा जिसे अभिसिंचति जाव थेराणं सीसभिक्खं दक्षयंति दलयं तित्ता पव्वइए अणगारे जाए एकारसंगवीतए णं थेरा जगवंतो अनया कयाइं पुंमरीगिणीओ नयरीओ नलिएवणाओ उज्जाणाश्रो पमिनिक्खमति पमिनिक्खमतित्ता बहिया जणवयविहारं विहइंति । तए णं तस्स कंडरीयस्स अणगारस्स तेहि अंतेहिं य पंतेहिं य जहा सेलगस्स जाव दाहकक्कतिए या वि विहरंतित थेरा अन्ना कयाई जेणेव पुंडरिगिणी तेणेव
!
Jain Education International
For Private
कंखामोहाणिज्ज उवागच्छति नवागच्छतित्ता नलिएणवणे समोसढे पुंमरीए निग्गति निम्गतित्ता धम्मं सुखेति सुणेतित्ता तए णं पुंम
ए राया धम्मं सोचा जेणेव कंमरीए अणगारे तेणेव उवागच्छति जवागच्छतिचा कंडरीयं वंदति नमसंति नमसंतित्ता ivira अणगारस्स सरीरं सव्वावाहं सरोगं पासइ पासइत्ता जेणेव थेरा भगवंतो तेथेच उवागच्छति जवागच्छतित्ता थेरा जगवंते वदंति नमसंति एवं वयासी अह णं जंते ! कंमय अगारस्स अहापव्वतेहिं ओसहे निसज्जेहिं जानेइत्थं उट्टामि तं तुब्ने एां मम जाणसालासु समोसरह । तते येरा भंगवंतो पुंरुरीयस्स परिसुणंति परिसुएतित्ता जाव उपसंपज्जित्ता णं विहरति । तए णं पुंडरीए जहा मंडए सेलगस्स तहेव जाव वल्लियसरीरजाते तए णं येरा भगवंतो मरीयं आपुच्छंति बहिया जणययविहारं विहति तए णं सेकंडरीए ताओ रोयायं कायो विप्पमुके समाणे तंसि मणुनंसि असणं पाणं खाइमं सातिमंसि समुच्चिए गिफिए गढिए अज्जोववने नो संचाएति मरीयं पुच्छित्ता वहित्ता अब्युज्जएणं जाव विहरएतत्थेव प्रसन्ने जाए तए गं सा पोंमरीए इमीसे कहाए बद्ध समाणे हा अंतेउर परियाल संपरिवुडे जेलेव कंमरीए अणगारे तेणेव उवागच्छति उवागच्छतिना कंमरीयं तिखुतो आयाहिणं पयाहिणं करेति करेतित्ता बंद मं सति एमसतित्ता एवं वयासी धन्नोसि णं तुमं देवाणपिया कयपुने कलक्खणे सुलदे गं देवाप्पिया तत्रमाणस्य जम्मजीवियफले जे गं तुमं रज्जं व जाव - तेनरं च विच्छ विच्छमइत्ता विगोवइ विगोवइत्ता जाव - पव्व । अहं णं अहने कयपुन्ने रज्जे य जाव तेरे
माणस्सए य कामभोगेसु मुच्छित्ते जाव अज्जोव वने नो संचाएमि जाव पव्वत्तए तं धनेसि णं तुमं देवाप्पिया ! जात्र जीवियफले ततेां से कंमरीए अणगारे पुंमरीयस्स एतमहं नो आढाति जाव संचिति । तए णं से कंमरीए पुंमरीए दो पि तच पि एवं वृत्ते समाणे प्रकामए
संवसे लज्जाए गारवेण पुंमरीयं आपुच्छति आपुच्छतित्ता येरेहिं सिक बढ़िया जलवयविहारं विहरति तते यां से कंमरीए थेरेहिं सद्धिं किंचि कालं नग्गं उग्गेणं विहरिता ततो पच्छा समत्तणपरिसंते समत्त निविने समणतणनिभच्छिए समणगुणमुक्कजोगी थेराएं अंतियाओ सणियं पञ्च्चोसकति पच्चोसकतित्ता तेणेव पुंमरीगिणी नयरी जेणेव पोमयस्सरमो तेणेव उवागच्छति नवागच्छतित्ता असोगणियाए असोगवर पायवस्त आहे पुढवी सिलापट्टगं से लिसीय णिसीयइत्ता हयमणसंकप्पे जावज्झियायमाणे संचिद्वति । तते णं तस्स पोंमरीयस्स अम्मघाती
Personal Use Only
www.jainelibrary.org