________________
समयडिय
छसमय डिय - समयस्थितिक पुं० समय स्थायिनि पुछले, स्था० ६ ० ।
छस्सीसत्य- पमशीतिशासन देवेन्द्रसूरिविरचिते तिसंख्यागाथाप्रमाणे कर्मग्रन्थे, (कर्म० ) " यद्भाषितार्थलवमाप्य दुरापमाशु, श्रीगौतमप्रभृतयः शमिनामधीशाः । सुमार्थसार्थपरमार्थविदो व श्रीमानविरस्तु स वः शिवाय ॥ १ ॥ निजधायें नत्वा निष्कारकयन्यभ्यः । श्रीषमशीतिकशास्त्र, विवृणोमि यथागमं किञ्चित् ॥ २ ॥ तत्रादावेवानीष्टदेवता स्तुत्यादिप्रतिपादिकामिमां गाथामाद“नमिय जिणं जियमग्गण-गुणठाणुवभोग जोगलेसाओ । बंध बहुभावे, संखिज्जाई किमवि वुच्छं ॥ १ ॥ ” जिनं नत्वा, जीवस्थानादि वक्ष्ये इति संबन्धः । कर्म ०४ कर्म० । हाम्रो देशी मातरि दे० ना० ३ बर्ग
(१३५५) अनिधानराजेन्द्रः ।
बाल-छायावत् - पुं० । “ श्राविलोल्सालवन्तमन्ते तेरमणा मतो: " ।। २ । १५६ । इति मतोरिल्लादेशः । बायायुक्ते, प्रा० २ पाद सहशे, इने, सरूपे, प्रदीपे च । दे० ना०३ वर्ग । छाउपस्थिसमुपायास्थिकसमुपात समुद्रात
-
19
Jain Education International
नैरयिकानामाचारयन्वारो वेदनादिसमुद्राताः तेषां तेजोल ब्भ्याहारक लब्धनावतस्तैजसस मुद्धाताहारकसमुद्धातासंभवात् । अरकुमाराणं पुच्छा है। गोयमा ! पंच समुपाया छाडम त्थिया पत्ता । तं जहा - वेदणासमुग्धाए कसायसमुग्धाए मारतिय समुपाए बेडव्वियसमुपाए रोयसमुम्याए । असुरकुमारादीनां सर्वेषामपि देवानामाहारकसमुद्धातच
बाया
जीः शेषाः पञ्च समुद्धाताः तेजोसन्धिसंभवातेजस समुद्रा तस्याऽपि संभवात् । यस्त्वाहारकसमुद्घातः, स तेषां न संभवति, चतुर्दश पूर्वाधिगमाभावतो नवप्रत्ययाश्च तेषामाहार
भेदे, स० ।
संप्रति कतिाधिकाः समुदाता इति निपार्थमाहकति णं भंते ! छानमत्थिया समुग्धाया पत्ता १ । गोयमा ! छ छाउमत्थिया समुग्धाया पत्ता । तं जहा - वेयणासमुग्धाए कसायसमुभ्याए मारणंतिय समुम्याए बेसयसमुग्धा तेपसमुग्याए प्रहारसमुम्याए । प्रज्ञा० २६ पद । भवश्वास्थिकामेस्थेन च घातानि निर्जरान समुद्धाताः बेदनादिपरितो हि जीयो बहून बेदनीयादिकर्मप्रदेशान् कालान्तरानुभावयोग्यातुदीरणेनाक्रियोदये प्रक्विप्यानुभूय निर्जरयति श्रात्मप्रदेशैः संशिवशन् शातयतीत्यर्थः ते चेह वेदनादिभेदेन पटुः । तत्र वेदनासमुद्घातः असावद्यकर्माश्रयः कषायसमुद्घातः-कषायाख्यचारित्रमोहन कमांश्रयः मारणान्तिकसमुद्धतन्त मुहूर्तशेषायुष्क कर्माश्रयः । वैकुर्विक तैजसाहारक समुद्धाताः श रीनामकर्माश्रयाः । स० १ सम० ।
कतिपयस्थिकासमुद्धता इतिचतुर्विंशतिदारुककनेण निरूपयति
या नंते ! कई छाउपस्थिया समुग्याया पाता है। गोयमा ! चत्तारि छाजमत्थिया समुग्धाया पण्णत्ता । तं जहा वेदशासमुग्धा कसायसमुम्याए मारणंतियसम्याएका बेब्वियसमुन्याए ।
कलब्ध्यजावात् ।
एगिंदिय विगलिंदियाणं पुच्छा । गोयमा ! तिनि बामस्थिया समुग्धाया पणत्तातं जहा वेपणा० कसाय० मारणंतिय०, नवरं बाउकाइयाणं चचारि समुग्धाया - सत्ता । तं जहा - वेदणा० कसाय० मारणंतियस० बेडव्वियसमुग्धाए ॥
,
1
वायुकाय वर्ज के केन्द्रिय विकलेन्द्रियाणामाचा वेदनाकपायमरणलक्षणाः श्रयः समुद्घाताः तेषां वैक्रियाहारकतेजोलभावतः तत्समुद्घातासंभवात् । वायुकायिकानां पूर्वे यो बैकियसमुद्घातसहिताव्याचारः तेषां बादरपर्याप्तानां - संभवतो बैंकियसमुतस्यापि संवाद पंचिदियतिरिक्खमोशियाणं पुच्छा है। गोयमा ! पंच समुग्घाया चन्नत्ता । तं जहा - वेदणा० कसाय मारणंतिय बेहवियसमु० तेगसमुग्धार ॥
पञ्चेन्द्रियतिर्यग्योनिकासामा हारकसमुद्धाराजः शेषाः पच ब्राद्मस्थिकाः समुद्धाताः यस्त्वादारकसमुद्घातः स तेषां न संनवति, चतुर्दशपूर्वाधिगमाभावतस्तेषामाहारक सन्ध्य संभवात् । मगुस्सा कर छाउमत्थिया समुग्याया पन्नत्ता || गोयमा छाउपस्थिया समुग्धाया पहाता । तं जहा-वेदसमुन्याए कसायसमु० पारतियसमु० चेउन्वियसमु० तेगसमु० ब्राहारसमुम्याए ।
!
मनुष्याणां चमपि मनुष्येषु सर्वदा तदेवं बायो येषां समुद्धातास्तावन्तः तेषां निरूपिताः । प्रज्ञा०
३६ पद । भ० । छात्र- देशी-वुभुक्तेि, कशे च । दे० ना० ३ वर्ग कागल बागल अजासंबधिनि, कुतपागल किजम्।
स्था० ८ ठा० २ उ० । छागल-गलत १० सं० छान - छादन- न० । दर्भादिमये पटले, भ० श० ६४० । "सश्यते रजते रजमये पुम्बनीनामुपरि कस्कानामच थाच्छादने, जी० ३ प्रति० ।
ठाणविच्छु छमणश्चिक- पुं० चतुरिन्द्रियभेदे, जी०१ प्रति०॥ काशी-गणी बी० गोमयपिण्डे, पञ्चत्रिंशत्तमे माशातनानेदे ०२ अधि०
देवान्यादिमलने, योग, पखे च दे० ना०३ वर्ग छाप छात्र० होलि ले बाच० बुकिते, ओघ० । झा० । व्य० ।
3
बायण- वादन
-न० । दर्जादिना श्राच्छादने, ग० १ अधि० ।
"
"
आचा० सुत्र० । प्रइन० ।
गया - दाया स्त्री० । छो-राः । पचादित्वादच् । व्यति निि वाऽऽतपमिति छाया । उत्त० १ श्र० । श्रातपाभावे, प्र तिबिम्बे, सूर्यपक्षी, संशाप्रतिकृतौ, कान्तौ च । पालने,
For Private & Personal Use Only
www.jainelibrary.org