________________
(१३५१) अभिधानराजेन्द्रः।
छत्तिवएण “निनणोचियमिसिमिसितमणिरयणसूरमंडलवितिमिरकरनि
छत्तरयण-छत्ररत्न-न0 । चक्रवर्तिनामत्युत्कष्टे ग्वे, स्था० ७ ग्गयम्गपमिहयपुणरविपच्चापमंतचंचममरीश्कबयविणिमुयंतेणं" निपुणेन शिल्पिना, निपुणं वा यथा भवति एवम्-(उचि
ठा० । स 01 (बर्णकोऽस्य 'भरत' शब्दे विजययात्राधिकारे) यत्ति) परिकर्मितानि (मिसिमिसिंत सि) दीप्यमानानि या
उत्तल-पदतन-न० । षट् तनानि यत्र तत्षट्तलम् । मध्यखएमनि मणिरत्नानि तानि मणिरत्नानि, तथा सुरमएमलादादित्य- । पदयुक्त, अनु० । स्था०। बिम्बात, ये वितिमिरा हताधिकाराः करनिर्गताः किरणविनिर्गताः, तेषां यान्यग्राणि तानि प्रतिहतानि निराकृतानि, पुनर
छत्तलक्खण-छत्रसकण-न० । द्विशत्तमे अष्टत्रिंशत्तमें कपि प्रत्यापतन्ति च प्रतिवर्तमानानि यस्माच्चञ्चलमरीचिका
लाभेदे, ज्ञा०१श्रु०१०। सूत्र० । सा मौ०। वचात्तत्तथा । अथवा-सूरमएमलाद् वितिमिरकराणां नि
छत्तसंठिया-छत्रसंस्थिता-स्त्री०। छत्रस्येव संस्थितं संस्थानं य. र्गतानामप्रैः प्रतिहतं पुनरपि प्रत्यापतच्च तच्च तपञ्च
स्याः सा त्राकारसंस्थिते पदार्थ, चं० प्र०४ पाहु। लमरीचिकवचं च चपलरश्मिपरिकर इति समासः । निप-उत्तहर-छत्र (धा) धर-पुं०। छत्रं धरति धारयति वा प्रस्णोचितीमसिमिसायमानमीणरत्नानां यत्सरमाएमलवितिमिर- ___ अण-वा।गयाकरणाय नियुक्ते दासभेदे, वाचाप्रा०म०द्विा करनिर्गताम्रप्रतिहतं पुनरपि प्रत्यापतच्चञ्चलमरीचिकवचं यत्तत्तथा, तद्विनिर्मुञ्चता विसृजता " सपमिदंमेणं" अति
उत्तहार-छत्रधार-पुं० । 'सहर' शब्दार्थे, प्रा०म०वि०। प्रारिकतया एकदण्डेन उर्वहत्वात् सप्रतिदण्डेन "धरिज
छत्ता-छत्रा-स्त्री०। स्वनामख्यातायां नमर्याम, यत्र पूर्वभवे माणणं आयवत्तेणं विरायते " इति व्यक्तम् । अधिकृतवाच
श्रीमहावीरस्वामी जितशत्रुनृपतेर्भादेव्या नन्दनो नाम कुमार नायां तु चतुश्चामरबासबीजितात इति व्यक्तम । श्री०।छ
उत्पन्न इति । श्रा० म०प्र०। प्रवन्मध्ये उन्नतं उत्नमानं यासांताः । प्रश्न०४ आश्र0 द्वार।
छत्ताश्चत्त-छत्रातिच्छत्र-ना छत्रमतिक्रम्य त्रं नत्रातिच्छत्रउत्तंतिया-त्रान्तिका-स्त्री० । छत्रवत्त्वाद् राजरूपे पर्षभे- म । स्था०७ ठा। सारासू०प्र० । छत्राद लोकप्रसिकाद दे, वृ०१०।"परिसा" शब्दे पतत्स्वरूपं वक्ष्यते) एकसंख्याकादतिशायीनि छत्राणि उपर्यधोभागेन घिसंख्यानि छत्तक-छत्रक-न० । आतपवारणे, प्रइन० ४ सम्ब० द्वार । त्रिसंख्यानि वा छत्रातिच्यत्राणि । रा०जी० प्रा० मा उत्रं पतन्मदीय तावच्छत्रकादि गृहाण । आचा० २ ० ३|
प्रसिद्ध, तदाकारो योगोऽपि ग्त्रं, ग्त्रात् सामान्यरूपात उपर्यअ०२ उ०।
न्यान्यच्चत्रभावतोऽतिशायि छत्र ग्त्रातिच्छत्रम् । सू०प्र०१२पाउत्तकार-उत्रकार-पुं०। छत्ररचनाशीले शिल्पिनेदे, अनु०। ।
हु०रा०। उपर्युपरि स्थिते प्रातपत्रे, जी०३ प्रतिकाचं०प्र०॥ बत्तधारपडिमा-बत्रधारप्रतिमा-स्त्री० । जिनप्रतिमानामुपरि
रा। चन्द्रेण युज्यमाने दशसु योगेषु षष्ठे योगे, सु० प्र. छत्रधारिणः प्रतिमायाम, जी०।
१२ पाहु । रा०। तत्स्वरूपम्
उत्तागारुत्तमंगदेस-चाकारोचमानदेश-न० । त्राकार उत्ततासि णं जिणपम्मिाणं पच्छित्तो पत्नेयं पत्तेयं उत्तधा
माङ्गरूपो देशो येषां ते त्राकारोत्तमाङ्गदेशाः। जी०३ प्रति।
तथाविधशिरस्केषु युगनिकमनुष्येषु, ग्वाकारोत्तमादेशः, रपमिमाओ पमचायो । ताओ णं उत्तधारपमिमाओ हिम- उन्नतत्वसाधर्म्यात । औ०। रयतकुंदंदुष्पगासाई कोरिंटमल्लदामाइं धवलाई प्रायवचाति उत्तातिच्छत्तसंगणसंठिय-उत्रातिच्चत्रसंस्थानसंस्थित-त्रिका सलीलं ओहरिमाणीओ ओहरिमाणीओ चिट्ठति । त्रमतिकम्य उत्रं त्रातिच्छत्रं, तथासंस्थानमाकारोऽधस्तनं तासां जिनप्रतिमानां पृष्ठत पकैका छत्रधारप्रतिमा हेमरजत- उत्रं महापरितनं लध्विति तेन संस्थितं ग्वातिच्छत्रसंस्थानकुन्देन्दुप्रकाशं सकोरिएटमाट्यदामधवलमातपत्रं ब्रहीत्वा स
संस्थितम् । महदधस्तनोपरितनलघौ, स्था०७०। श्रीसं धरन्ती तिष्ठति । जी० ३ प्रति०।
छत्ताय-बत्राक-जात्रातिपत्रेव कायति के-कः। शिलीमधे, छत्तपमागा-छत्रपताका-स्त्री० । छोण सहिता पताका छत्र
जालववुरकके, पुं०। गौरादित्वात् डीम् । रामायाम, स्त्री। पताका, उत्रोपरि वा पताका ग्यपताका । तस्याम, श्री०।।
वाच। स० भ० बा०
उत्तार-उत्रकार-पुं० । उत्रनिर्मापके शिल्पिभेदे, प्रज्ञा०१पद । बचपलासय-उत्रपलाशय-न० । " कयंगला " कृतासा-उत्ति (प)-उत्रिन-त्रि० । ग्त्रमस्यास्तीति ग्त्री। त्रयुक्त, नगर्यो स्वनामख्याते चैत्ये, प्र०२ श० १००।
अनु। उत्तनंग-उत्रता-पुं० । छत्रस्य भक्को यत्रा नृपनाशे, वैधन्ये, उति नकारपविभक्ति-इति उकारपरिजक्ति-०। पुं०। अस्वातव्ये च । वाच । स्था।
छकारवर्णस्वरूपवर्णाकृतिमाखदे, रा०। उत्तमग्ग-उत्रमार्ग-पुं । यत्र त्रमन्तरण गन्तं न शक्यते - छतिया-छत्रिका-श्री०ात्रापुर्याम्, कल्प० ०क्षण । स्मिन् मार्ग, मूत्र० १० ११ १०।।
त्तिवम-सप्तपर्ण-jo सप्त सप्त पर्णान्यस्य प्रतिपर्णम् ।बाबा उत्तय-बत्रक-पुं०। जमिव कायति कै-कः । वृक्के, मत्स्यर- सप्तपणे वा"।। १ । ४९ । इति द्वितीयस्यात इत्वं है, पाकाण च । स्वाथै कः । उत्रे.न० । वाच०प्रातपत्रे. वा। प्रा०१पाद । “षदशमीशावसुधासप्तपणेचादेश्वः" भाचा०२ शु०६ ५०१ उ० भ०। सूत्र०।
।
। प्रा० १ पाद । ।१।२६५ । इत्यादेवर्णस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org