________________
बंदिय
बंदिय बन्दित अनुजाते, मोघ निमन्त्रिते ि
चू० २४० ।
छन्दित्वा -- अव्य० । निमन्त्रयित्वेत्यर्थे, दश० १० अ० । छंदोविक छन्दोनिक २० पये सूत्र० १ ० १
अ० १ उ० ।
33
छंदोवणीय बन्दोपनीत - त्रि० । छन्दः स्वानिप्रायः इच्छामात्रम्, अनालोकितपूर्वापरविषयाभिलाषो वा तेन न्दसो पनीतः " रजमाणा विजयं पयंत दोषारो ववमा | अभिप्रायानुवर्तिनि श्राचा० १ ० १ ० ७ ० । मुद्र- षण्मुख- पुं० । " ङअणनो व्यञ्जने " । । १ । २५ । इति एकारस्यानुस्वारः । प्रा० १ पाद । "स्यमोरस्योत्" | ८|४| ३३१ । इति अकारस्योकारः । प्रा० ४ पाद । " षट्शमीशावसुवासप्तपर्णेष्वादेश्चः” । ८ । १ । २६५ । इति षस्य बः । कार्ति केये, प्रा० १ पाद ।
6
क-पटक वि० [पद्परिमाणमस्येति पटुः पटुपरिमिते उन्त० १ श्र० । श्राव । नि० चू० । पिं० । षट्रकप्ररूपणामाह
कम्मश्चिरय षट्कर्मनिरत त्रिः । यजनादिकर्मनिरते, स्था० ५ ० ३ उ० । नि० चू० । कलाएगवाइ (ए) - षटकल्या एकवादिन्- त्रि० । श्रीमहावीरस्वामिनः पप्पां कल्याणकानां वादिनि खरतरगच्छीये, कल्प०१ क्षण ( तेषामुपपतिः काणशब्दे भागे ३०४ पृष्ठे निराकृता ) चकसमजिय-पदकसर्जित त्रि० पट् प्रमाणमथेति कं वृन्दं तेन समर्जिताः पिश्मिताः षट्कसमर्जिताः । षट्कवृन्देनोत्पद्यमानेषु ये एकत्र समये समुत्पद्यन्ते तेषां राशिः षट्प्रमाणो यदि स्यात् तदा ते षट्कसमर्जिता उच्यन्ते । भ०२० श०१० उ० | (अत्र दरमकः 'चचवाय' शब्दे द्वि० भा० ६२२ पृष्ठे उक्तः) काय षट्कान०प कायानां समाहारः पटुकायम संथाका ते यथा बटुकायाः, पृथ्वीलानलवायुवनस्पतिजेदात् । पृथ्वीकायजल कायानलकाय वायुकायवनस्पतिकायत्र सकाय लक्षणा इत्यर्थः । प्रच० १५२ द्वार । दश० । स्था० । सूत्र० ।
ना वा दविए, खेत्ते काले तहेव भावे छा । एसोगस्स, निक्खेवो उव्विहो होइ ।।२२६।। दश० नि०| तत्र नामस्थापने डुमो द्रव्यपदकं पट्ट प्याणि सचि सावित्तमिश्राणि । पुरुषकापासकृत पुरुषखणानि हे काकाशप्रदेशाः यद् वा भरतादीनि कालपट्टकं षट् समयाः, पम् वा ऋतवः । तथैव भावे चेति प्रावपटूक, पहनावा श्रयिकादयः अत्र च खचित्तङ्गव्यपतेनाधिकार इति गाथाऽर्थः ।
3
·
,
श्राह - अत्र द्वयाद्यनभिधानं किमर्थम् ?। उच्यते- एकषम भिधानत माद्यन्तग्रहणेन तद्गतेरिति व्याख्यातं षट्कपदम् । दश०४ श्र० | | बक्कायपमद्दण-षट्कायप्रभर्दन- पुं० । पृथिव्याद्यारम्भके, पञ्चा० कजीवणिगाय-पजीवनिकाय - पुं० । दशवैकालिकस्य तृ- १५ दिव० पृथिव्याद्युपमर्दके, दश० १० अ० । तीयेऽध्ययने, दश० । छकायमुकजोग-पट्काचमुक्त योग-वि परकायेषु मुक बो जीवाहारो नभइ आयारो तेशिमं तु आयातं । गो यतनालक्षणो व्यापारो याभिस्ताः पटुकायमुक्तयोगाः । जन्म, कायारम्भनिरतेसु, ग० ३ अधि० । उज्जीवणिणं तस्सऽहिगारा इमे होति ||२२|| जीवाधारो भएयते आचारः सत्परिज्ञान पालनद्वारेणेति जावः येनैतदेवं तेनेदमायातम् अवसर, किं तदित्याह
।
-
( १३४३ )
निधानराजेन्द्रः ।
जीवनिकाध्ययनमत्रान्तरे अनुयोगद्वारोपन्यासावसरः । तथा नाह तस्य षम्जीवनिकाध्ययनस्य, अर्थाधिकारा एते भवन्ति वक्ष्यमाणलक्षणाः । इति गाथार्थः ॥ २२२ ॥
Jain Education International
3
तानाह
जीवाजीवाहिगयो, परिजधम्मो तहेच जयथा व
उवएसो धम्मफलं, छज्जीवणियाऍ अहिगारा ॥ १२३ ॥ जीवाजीचाभिगम जीवाजीव स्वरूपम अनियम्यते ऽस्मिप्रिति अभिगम इति कृत्वा, स्वरूपे च सत्यभिगम्यत इति भावः । तथा चारित्रयमे प्राणातिपातादिनिवृतिरूप तथेच पतना च पृथिव्यादिष्वारम्भपरिद्वारयत्नरूपा तथा उपदेश:-यथामायादिविषयः। तथा धर्मफलमनुत्तरानादि ते जीवनिकाया अधिकाराः। इति गायार्थः ॥ २२३ ॥
9
,
कायसमारं
अत्रान्तरे गत उपक्रमः। निक्केपमधिकृत्याऽऽद
खलु,
।
उज्जीवशिवार व निक्लेवो होइ नाम निष्पन्नो । एएसि तिए पि उ, पत्तेयपरूवणं वोच्छ्रं ॥ २२४ ॥ दश० नि० ४ श्र० । श्र० म० ।
बक्कट्ठय-षट्काष्टक - न० । गृहस्य बाह्यालन्द के पदारुके, झा० १ श्रु० २० ।
कम्प-पट्कर्म न० पुं० [पजनादिकर्मसु स्पा० वा० । | यजनादिषट्कर्मसु,स्था० ५ ३ च० यजनं याजनम, अध्ययनम, अध्यापनं, दानं प्रतिग्रहश्चेति । नि० ० १३ उ० ।
कायवग्गहत्था षट्कायव्यग्रहस्ता स्त्री० । बटुकाययुक्तहस्तायाम्, पिं० ।
काय पट्कायव० पकाया धियोवायुवनस्पतिषलक्षणानां बधो दिया। पटुकायायाम पं० सं० ३ द्वार ।
कायविराणा पकायविराधना स्त्री० षट्काषविराधना याम, श्रमप्रतिमावादी यथा बटुकायविराधना न भवति तथा परिवेषयति तदा निषेधो ज्ञातो नास्तीति । १० प्र० । सेन० ४ उल्ला० ।
उकापसमारंभ पायसमारम्भ कायानां भूदका - पक्षां ग्निवायुपपतिरूपाणां समारम्ने परितायने ५०२०। से जयवं किं णं हे आमेचि अबोहिदाय समक्खाए ? । गोयमा ! णं सव्वमवि बक्कायसमारंजे म हापावहाणे किंतु भाउकायसमारंभेणं अनंतसची बघा, ते
For Private & Personal Use Only
www.jainelibrary.org