________________
( १३४१ ) अभिधानराजेन्द्रः ।
बंद
लीयते तथाहि द्यागादिवचमपि स्थानियस्ता धर्म साधनमित्येवं प्रगल्नमाना विदधति । अन्ये तु सङ्घादिकमुदिश्य दासीदासचनधान्यादिपरिग्रहं कुर्वन्ति तथाऽन्ये मा याप्रधानैः कुक्कुटैरसकृत्प्रेक्षमाणश्रोत्रस्पर्शनादिनिर्मुग्धजन प्रतारयन्ति । तथादि - " कुक्कुटसाध्यो लोको, न कुक्कुटतः प्र वर्तते किञ्चित् । तस्माल्लोकस्याऽर्थे, पितरमपि सकुक्कुटं कुर्यात् ॥ १ ॥ " तथेयं प्रजा बहुमाया कपटप्रधाना । किमितियतो मोहोऽज्ञानं तेन, प्रावृताऽऽच्छादिता, सदसद्विवेकविफलेत्यर्थः । तदेवमवगम्य ( मायेति साधुकिटेन प्रक टेना मायेन कर्मणा मोके संयमे या प्रकर्षेण सीते यते, शोभनन्नावयुक्तो भवतीति भावः । तथा शीतं व उष्णंच अनुप्रतिकृलपरीषाः तान् वाया काबेन मनसा च करणत्रयेणाऽपि सम्यगधिसदेव इति ॥ २२ ॥ सूत्र० १० २ ० २ उ० ।
-
उन्द ०० "वायर्यवचनाद्याः ८ १ २३ । इति
प्राकृते वा पुंस्त्वम् । वेदस्य चतुर्थेऽङ्गे, आव०३ अ० ॥ श्र०० । अनु० । पद्यवचनलक्षणे शास्त्रे, औ० । कल्प० । सूत्रे, उत्त० ४ अ० । प्रासप्ततिकनानेदे, कल्प० 9 क्षण । वाच० । माचा० । चंदना-दना-श्री० [दि सम्परये यस्यानेकार्थत्वा कुरु समानुपदं परिच ममेदमित्येवं पूर्वनीताखनादिपरिजोगविषये साधूनामुत्साहनायाम, अनु० पूर्वगृहीतेनाशनादिना साधूनामभ्यर्थनायाम, ० १४० पा०|
अथ च्छन्दनामाह
पुरुवगहिरण बंद, गुरुप्रथाए जहारिहं होति । असणादिणा व एसा गेह बिसेसविसय ति ||१४|| पूर्वगृहीतेन बन्दनाऽवसरापेकृया प्रकासोपान, अवादि नेति योगः । या निमन्त्रणा, सेति गम्यम् । छन्दना भवतीतियोगः कथं १, गुवया, न रक्षाधिकादेशेन, स्वातन्ययेण तत्रापि यथाऽई बाल ग्लानादितद्योग्यानतिक्रमेण ।
यदाह
"इयरो संसद सव पाहुणचम गिज्ञायसेहे व । अह राणियं सव्वे, उ चियत्तेणं निमंतिज्जा ॥ १ ॥ " (श्रोत) मडल्यनुपजीपी (चियां ति) प्रीत्या भवति स्यात् । अशनादिना अशनपानकप्रभृतिना, तुशब्दः पुनरर्थः । सभिकः । ननु किं सर्वेषां साधूनामिवं विधेवेत्याहक्याऽऽह - एषा तु इयं पुनः उन्दना, शेया ज्ञातव्या, इट् सामाचाविषये विशेषविषया साधुविशेषगोचरा, न तु सामान्यतः, इतिशब्दो वाक्यार्थसमाप्ताविति गाथार्थः ॥ ३४ ॥ विशेषविषयतामेवास्या दर्शयन्नाह
जो कि खलु, विसिहखमगो व पारणाइतो । इद्दा मंगलभोगो, जतीण तह एगमंच च ॥ २५ ॥
यः साधुः, आत्मन एव सत्का लब्धिर्मकादिलानो यस्यासावामखन्धिकः, सुरेषकारार्थः, तस्य च य एवेत्येवं प्रयोगो दृश्य: विशिष्टपको वा अष्टमादितपस्वी था सन् पाशन्दो विकल्पार्थ चि) पारणवान् मोक्ता सहि दिनमा बहिनोजनकारीति हन्द करोति धन्येषामिति प्रक्रमः उत्तविधेयमाद तथा अन्यथा
३३६
Jain Education International
नंदगिरोह
आत्मकारणं विना भोगः साममयामेव प्रोजनं यतीनां साधूनां भवति तथेतिपक्षेपार्थः । एकनक्तं च एकाशनकं च श्रतः पूर्वगृहीतभक्ताद्यभावात् बन्दना नास्ति, शम्दः समुच्चयार्थः । इति गायार्थः ॥ ३५ ॥ अधारमलग्धिकादिशत्मोपयोभ्येय भक्तादि ग्रहीष्यतीत्यधिकस्य तस्याभावात् कथं बन्दनां करिष्यतीत्याशयाऽऽद नाणावग्ग सति, अहिगे गहणं इमस्सायं । दोह त्रिइफलं तं प्रतिगंजीराण धीराण ।। ३६ ।।
नापहे खाधुगतानप्रभृतिगुम्बे सति भवति, अधिके स्वपोपातिरिक्रे प्रसादी विषये, ग्रहणमुपादानम्, अधिग्रहणमिति पाठान्तरम् अस्य साधकानुनम जिनः । कस्मादेवमित्यादद्वयोरपि बन्दकी सारा फलं वाच्यं यस्य तदिष्टफलंदा कस्य दानं प्रणं कितनीरयोर तीवातुच्छाशवयोः धीरयोराशङ्कावर्जितयोर्बुद्धिमतोर्वा तत्र दायकस्य मम्भीरतागुणोपष्टम्नाभिप्रायात् कर्मनिजरार्थित्वात् कीर्तिप्रत्युपकारस्याजन्याद्यनपेत्याच्य महीन कर्म यमाभवतु मम च स्वाध्यायाद्यविच्छेदोऽस्तु इत्येवमभि प्रायात्। धीरता दातुमपूर्तिष्यतीति यत्यागात् प्रहीतुः पुनः प्रतिदातव्यं भविष्यतीत्याशया नावादिति गाथार्थः ॥ ३६ ॥
ननु यद्यसौ गृह्णाति तदेव दातुदर्शनस्येष्टफलता ज्ञानाद्युपष्टम्नादू नान्यथेत्याशङ्कायामाह -
गढ़ विणिज्जरा खलु, अग्गणे वि य दुहा वि बंधो य । जावो एत्थ णिमितं, आणासुको अनुको प॥ ३७ ॥ ग्रहणेऽपि छन्दकसाधूनां दीयमानस्य भक्तादेरादानेऽपि, आस्तां दाने, निर्जरा खलु, कर्मनिर्जरणमेव प्रवति । तथा श्रग्रहपिमादानेऽपि पतिमुनिरेव दातुरिति प्रक्रमः । तथा द्विधाऽपि प्रकारद्वयेऽपि ग्रहणाग्रहणरूपे, बन्धककर्मबन्धाभवति निर्जरापेया समुपार्थः । अथ कस्मादेवमित्यादनाच आत्मपरिणाम अत्र निर्जरायां बन्धे च; निमितं कारणं, न ग्रहणाग्रहणमात्रम् । अथ कथं भाव पब परस्परविरुद्धस्य कार्यस्य निमित्तं भवतीत्याह आइया श्राप्तवचनेन शुद्धोऽनवद्यो, न स्वाभिप्रायत इत्याकाशुरू सदोष आइयेागमाभिप्रायेणेत्यर्थः । क्रमेण निर्जराबन्धयोर्निमित्तमिति प्रक्रमः । उक्तं च- " परमरहस्समिसीणं, समतगणि पिरगभरिथसाराणं । परिणामियं पाणं निष्यमाणा " ॥ १ ॥ तथा-"न विपक्षी निमंत साहू परिणामसुद्ध
ए उ निजरा होश्ऽगहिए वि ॥ १ ॥ इति गाथार्थः ॥ ३७ ॥ पञ्चा० १२ बिब० । जीत० । स्था० । ग० । घ० आ० म० । वृ० प्र० । उत्त० ।
बंदशिरोड-छन्दोनिरोप पुं० इन्द्रोऽयशस्तस्व निरोधः । स्वच्छन्दतानिरोधे, ब०० देश ने न्दस्तस्य निरोधो निवारणम्। गुर्वाज्ञया प्रवर्तने, उत्त० ३ अ० ।
For Private & Personal Use Only
www.jainelibrary.org