________________
छकार
(१३३) अभिधानराजेन्सः ।
छनमत्य छद्मम्धपयार्याः “निन्थयर" शब्दे वन्यन्ने ) (पञ्चभिः स्थान: छमस्थः परीषहं सहते इनि “परिसह "शः वायते)
षट् स्थानानि झस्था न जानातिउहाणाई उउमत्थे मबजावणं जाणE, पाम:। न जहाधम्मत्यिकायमधम्माथिकायं ग्रागामं जीवमसम्पडिवई परमाणुपोग्गलं सई, एयाणि चेव उप्पामणाणदंमणधरे अ. रहा जिणे जाव मव्वजावेण जाण, पामः । त जहा
धम्मत्यिगायं जाव सदं ॥ उ-उ-पुं० ।-कः । उदने , सपें, छागे, शक्तिधरे, उदे , सूते, |
है । बदन , सप, छागे, शक्तिधर, उद , सूते, उद्मस्थो विशिष्टावध्यादिविकलो न स्वकेचली, यनो यद्यप्रवाले, मन्त्रस्य विभागे , अकरविभागे, आच्छादने, वलित्वे पि धर्माधर्माकाशान्यदारीरं जीव च परमावधिन जानाति, नच । न० । नित्ये, निर्मले च। त्रि० । एका० । सूर्ये, सोगे, नैर्म- थाऽपि परमाणु शब्दी जानात्येव, रूपित्वात्तयोः, रूपिविषयल्ये ,दे, स्वच्छ, ज्ञातरि, छन्दानुवर्तिनि, पुं०। निम्नगायाम , स्वाच्चाबधेरिति । एतच्च सूत्र सविपर्ययं प्राग व्याख्यानप्रायगिरायाम, स्त्री०। एका० । “उत्तिय दोसाण गयणे हो" मेव, इति छमस्थस्य धर्मास्तिकायादिपु हानशक्तिनास्तीत्युश्रा०म० द्वि० ।'' इत्ययं वर्णो दोषाणामसंयमयोगलकणा- कम । स्था०६०। नामाच्चादने भवति । आमा द्वि०।दनकर्तरि, तरसे, त्रिका
छद्मस्थः सर्वभावेन सप्त स्थानानि न जानातिगृहे, न०। वाच
सत्त घाणा उनपत्ये सम्बनावेणं न जाण, 7 पासह । षट्-त्रि० । एकाधिकपञ्चसंख्यायाम, ६० ६ उ० । “छराह
तं जहा-धम्मत्यिकार्य अहम्मस्थिकार्य आगासत्यिकार्य मासाणं । "ज० १ ० ८३०।।
जीवं असरीरं परमाणपुग्गलं सई गंधं, एयाणि चे उपछ-कृत-न० । “छोऽदयादौ"||२१७॥ इति कस्य ।
अनाणे० जाच जाणइ, पासइ । तं जहा-धम्मत्यिकायं जाव वणे,प्रा०२ पाद ।
गंधं । स्था०७०। अ-वयित-त्रि० । कयमापने, "गेऽक्ष्यादौ"।८।२।१७।
सप्तभिः स्थानहेतुभूतैश्च छद्मस्थं विजानीयात्इति क्षस्य : प्रा० २ पाद ।
सत्तहिं गणेहिं उउमत्थं जाणेज्जा। तं जहा-पाणे अबइपुत्त-मायापुत्र-पुं० । छायापुते, सो प्रतिष्ठाने नरके उत्पन्नः।
वाएत्ता जवइ, मुसं विदित्ता नव, अदिन्नमाइत्ता भवः, जी० ३गतिः ।
सद्दफरिसरसरूवगंधे आसदेत्ता भवइ, पुयासकारमए उवूछनम-उधन्-न। बादयतीति छद्म । गदयति ज्ञानादिकं गु
हेत्ता भवा: इमं सावजं ति पासवेत्ता पडिसेवेना भवइ, णो णमात्मन इति बन्न पं०सं० १ द्वार । कर्म०। ल० । छाइ. यन्यात्मस्वरूपं यत्तत् छद्म । स्था०२ टा०१८ गद्यते केव- जहा बादी तहाकार। यादि जवह। लज्ञानं केवलदर्शनं चात्मनोऽनेनेति छद्म। ग.१ अधि० । दर्श०। " सत्तहि ठाणेहि " इत्यादि सप्तभिः स्थानः हेतुभूतैः बद्मस्था!"पछद्ममूर्खद्वारे वा"॥G।२।११।। इति दस्य! जानीयात । तद्यथा-प्राणानतिपातयिता तेषां कदाचित उत्वम् । प्रा० २ पाद: पिधाने , तश्च ज्ञानादीनां गुणानामावा- | व्यापादनशीलो जवति। इह व प्राणातिपादनमिति वक्तव्येऽपि रकत्वाज्ञानावरणादिलक्षणं घातिकर्मचतुष्टयम् । श्राव.४
"धमंधर्मिणोरनेदात्" अतिपातयितेति धर्मी निर्दिष्टः, प्राणातिश्र० श्रा०माशरत्वे, आवरणे, स०१समा भ०। उपधी,
पातनात् छदस्थोऽयांमत्यवसीयते, केवली हि कोणचारित्रावछानि , मायायाम, दशए। ज्ञानावरणदर्शनावरणमो
रणत्वानिरतिचारसंयमत्वान कदाचिदपि प्राणानामतिपातहनीयान्तरायकर्मोदये सति तस्मिन् केवलस्यानुत्पादात् सदा
यिता भवतीति, श्त्येवं सर्वत्र भावना कार्या। तथा मृपावादिता पगमानन्तरं चोत्पादात् । कटप० २क्षण ।
भवति, अदत्तमादाता ग्रहीता भवति, शब्दादीनां स्वादयिता बउमत्थ-बद्मस्थ-पुं० । उनि तिष्ठति इति छद्मस्थः । श्रा०म० भवति, पूजासत्कारं पुष्पार्चनवस्त्राद्यर्चने अनुवृंदयिता परेण प्र० । छद्मनि शानदर्शनावरणमोहनीयान्तरायात्मके तिष्ठतीति | स्वस्थ क्रियमाणस्य तस्यानुमोदयिता, तद्भावे दर्षकारीत्यर्थः । छद्मस्थः। प्राचा०१ श्रु०९ अ०४ उ०। पं० सं० कर्म ।स्था तथेदमाधाकर्मादि सावा सपापमित्येवं प्राप्य तदेव प्रतिउत्त० । छद्मनि स्थितः बद्मस्थः । नि००२ उ०। निरतिश. धिता नवति, तथा सामान्यतो नो यथावादी नथाकारी, यज्ञानयुक्ते, औ०। पञ्चा०नि० चू०। प्रांगाशि, द्वा०१६ द्वा। अन्यथा अभिधायान्यया कर्ता भवति, पाउपाति समुच्चये। अकेवनिनि, श्राव. ४ अ० । सकषाये , स्था० ५ ठा० १ स्था०७ ठा। नाअतीन्द्रियज्ञानाभाववति, जी०१ प्रति०। प्रज्ञा० (उद्मस्थो
अष्टौ स्थानानि उद्मस्थो न जानातिमनुष्यो निर्जरापुजलानां मानत्वादि न जानातीति तु “निजरापोग्गल" शब्दे वक्ष्यते) (छद्मस्थो मनुष्यो केवलीभूत्वैव सिद्धयः |
अट्ठ द्वाणाई छउपत्थे मननावेणं न जाण.aur. तीति उकं “केवक्षि" शब्देश्य भागे ६५३ पृष्ठ) (तीर्थक्रता तं जहा-धम्मत्यिकायं० जाव गंधं वायं,एयाणि चेत्र,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org