________________
(१२६६) चेश्यरुक्ख अनिधानराजेन्द्रः।
चेश्यवंदण पका इति। "तेसिणं" इत्यादि । तेषां चैत्यवृक्षाणांपुरतःप्रत्येक | (२.) नमस्कारद्वारम् । प्रत्येक मणिपालिकाः प्राप्ताः। ताश्च मणिपीठिका योजनमायाम- (२१) संपदद्वारम। विष्कम्ञाज्यामढ़योजनं बादल्येन सर्वात्मना मणिमय्य प्र. (२२) प्रणिपातदण्डके वाराः। च्या इत्यादि प्राम्वत । जी. ३ प्रति।
(२३) चतुर्विशतिस्तवः । चेश्यवंदण-चै (च्यात्यवन्दन-नास्त्री वित्तस्य भावाः कर्माणि (२४) सिद्धस्तुतिः। या "वर्णरदादिन्यः प्यच" ॥५॥१।१२३॥ (पाणि) इति प्याज
(२५) श्रुतस्य स्तुतिः । चैत्यानि जिनप्रतिमा,ताहि बन्धकान्तसूर्यकान्तमरकतमुक्ताशै
(२६) वीरस्तुतिः। सादिवसानिर्मिता अपिचित्तस्य भावेन कर्मणावासावातीर्थक
(२७) वैयावृत्ये स्तुतयः । रबुद्धि जमयन्तीति चैत्यान्यभिधीयन्ते। तेषां वन्दनं स्तवनं का.
(२०) द्वादश अधिकाराः। यवाङ्मनःप्रणिधानं चैत्यवन्दनम् । प्रव०१चारचित्तं प्रस्तावात
(२६) शरणीयद्वारम् । प्रशस्तं मनस्तद्भावश्चत्त्यं, तोतुत्वाज्जिनबिम्बा अपि चैत्यानि,
(३०) जिनद्वारम् । कारणे कार्योपचारात्। तेषां वन्दना पूर्वोत्तःशब्दार्था चैत्यवन्दना। (३१) यो यत्र स्तूयते।
(३२) येऽधिकारा यत्समताः स्तुतयः संस्कृतकाव्यानि । उक्तंच"चित्तं मणो पसत्यं, तब्भावो चेय त्ति तजणगं ।
(३३) षोमश आकाराः। जिणपभिमाश्रो तेसिं, बंदणमभिवायणं तिविहं ॥१॥" ।
(३४) स्तोत्रलकणम् । यवा-चितेलेप्यादिचयनस्य नावः कर्म वा चैत्यम, तश्च संज्ञा-]
(३५) कतिबेलाश्चैत्यानि वन्देत । बान्दतात देवताप्रतिबिम्बे प्रसिद्धम् । चूर्णी तु-'चिती' संज्ञाने, (३६) चैत्यवन्दनकरणविधिः। काष्ठकर्मादिषु प्रतिकृति दृष्ट्वा संज्ञानमुत्पद्यते । यथा अहंदादि
(३७) प्रकीर्णकबार्ताः। प्रतिमेति । शपं प्राग्बत् । ननु भावादादीनामध्येवं वन्दना क्रि-|
(१)तविधि विभणिपुरधिकारसग्रहमाहयते, तत्कथं चैत्यवन्दनत्युच्यते?। सत्यम्-प्रायेणास्याचैत्याने
इह च प्रतिदिनानुष्ठेयं चैत्यवन्दनादिकं संघश्याचारविधि करणात् ।
वदयामीत्युक्तम् । तत्र तावत्तथा च बृहद्भाष्यम्
" साहूण गिहत्याण य, सब्बाणटाणमूलमक्खायं । "जावाजणप्पमुहाण वि, सब्वेसि विज वि बंदणा तह वि।।
चिइवंदणमेव जत्रो, ता तम्मि वियारणा जुत्ता"॥ १ ॥ वेश्यअग्गे काउं, ती वंदणा तेणं ॥ २ ॥
इति वचनात् "सामाइयछिएहि वि, चनवीसं पुवया चेव" जिणबिंबाभावे पुण, ठवणा गुरुसक्खिया वि कीरति।
इत्यावश्यकचूपिवचनाख, प्रथमं चैत्यवन्दनाविधि विमणिपु. चिइवंदण चिय इमा, तत्थ वि परमिहिरवणाओ!३॥
भाष्यकारः शास्त्रमुखापरपर्याय तद्द्वारगाथाचतुष्टयमाहअहया जत्य व तत्थ व, पुरओ परिमिहिउवणाश्रो।
दहतिय १ अहिगमपणगं, २ कीर बुहेहिँ एसा, नेया चिश्वंदणा तम्हा" ॥४॥
दुदिसि ३ तिहुम्गह ४ तिहार वंदणयाए। करणत्रिकेण देवप्रणिधाने, संघा० १ प्रस्ता।
पणिवाय ६ नमुक्कारं ७, विषयसूची
वमा सोलसयसीयाला ॥२॥ (१) अधिकारसंग्रहः।
इह सामान्येन साधुधावकादिबहसमानजिनभवनप्रवेशादि(२) दश त्रिकाणि।
समयविधीयमाननषेधिक्यादिप्रणिधानपर्यवसानसकलचैत्य - (३) नैधिकीत्रयम् ।
वन्दनाविधानप्रतिपादनप्रधान विःसंस्थानकानबई दशत्रिका(४) तत्र तुवनमल्लकथानकम् ।
स्यं प्रथमटारम-(दहतिय त्ति) दशेति दशसंख्यानि त्रिकाणि नै(५) पूजात्रिकम् ।
धिकीत्रयादिरूपाणि यत्र द्वारेतद्दशत्रिकम् । वक्ष्यति च "तिन्नि (६) भावनाः।
निसीही" इत्यादि। अत्र च सर्वत्र विभक्तिलोपादिकं प्राकृतल(७) त्रिदिशानिरीक्षणवर्जने गन्धारधावककथानकम् । क्वणवसादवसातव्यमा पुनः ऋयवाप्ताहिप्राप्तश्राकानधिक(८) स्तुत्यकराणि ।
त्य विशेषतश्चैत्यादिप्रवेशविध्यभिधायकं द्वितीयमभिगमद्वारम(६) मुखात्रिकप्ररूपणम्।
(अहिगमपणगं ति) अभिगमानां चैत्यादिप्रवेशे विधिवि(१०) प्रणिधानम्।
षयद्वारं, शेषाणां पञ्चकमभिगमपञ्चकम् । जणिष्यति च-"स(११) भनिगमः।
चित्तदवो ज्माण" इत्यादि । २ । प्रविश्य जिनगृहे विहितय(१२) चैत्यवन्दनदिक।
थोचितनैषेधिक्यादिकरणैर्नरनारिंगणैर्भावपूजादिविधित्सया (१३) अवग्रहः।
स्वस्वोचिता दिग् मेयेति तृतीयं दिग्द्वारम्-(ऽदिसि त्ति) (१४) त्रिविधवन्दमा ।
वे वामदकिणलक्षणे दिशौ काष्ठे क्रमतः स्त्रीपुंसयायोग्यतया (१५) स्तुतिविचारः।
बन्दनामधिकृत्य समाहते वर्णिते धा यत्र तद् द्विदिग् । मभिधा(१६) चैत्यवन्दनविधिः ।
स्थति त्र-"वंदति जिणे दाहिण" इत्यादि ।३। वामेतरदिकस्यैश्च (१७) जघन्यवन्दनाविचार।
तैर्जिनात् कियत् दूरे बन्दना विधेयेति दिगनन्तरं चतुर्थ(१८) अपुनबन्धकादयोऽधिकारिणः ।
मवग्रहहारम-(तिहमाह त्ति) त्रिधा जघन्यमध्यमोत्कृष्टभे(११) अधिकारिता।
दात त्रिप्रकारोऽवग्रहो मूल विम्बवन्दनास्थानाज्यन्तराल जूभाग
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org