________________
चेश्य
(१२४१)
अभिधानराजेन्दः। (सिद्धार्थराजस्य) श्राह च
माचार्यादीनां युगप्रधानानाम् ,तथाऽतिशविनामृकिमतां केव. एतेनैव समर्थिताऽज्युदयिकी धा च कल्पोदिता,
निमनःपर्यायावधिमचतुदर्शपूर्वविदा,तथाऽमर्षीप्रत्यादिमाप्त
सनां, यदभिमुखगमनं, गत्वा च नमन, नत्वा च दर्शनं, तथा श्रीसिकार्थनृपस्य यागकरणमौडिदशाहोत्सवे ।।
गुणोत्कीर्तन,संपूजनं गन्धादिना, स्तोत्रः स्तवनमित्यादिका दर्श. श्राफःखल्लयमादिमाङ्गविदितो यागं जिनार्चा विना,
नभाषना, तया हि दर्शनभावनया दर्शनाद्धिर्भवतीति ॥१॥ कुर्यानान्यमुदाहृता व्रतभृतां त्याज्या कुशास्त्रस्थितिः॥६६॥ किं च-"जम्मानिसेयगाहा" "अहावयगाहा " तीर्थकृतां ज. (पतेनेति) पतेनैव कौपदीचरितसमर्थनेनैव, प्राभ्युदय
न्मभिषेकनूमिषु तथा निष्क्रमणचरणशानोत्पत्तिनिर्वाणभूमिकी अभ्युदयनिवृत्ता, धा च धर्मादनपेता च, कल्पोदिता
पु, तथा देवलोकभवनेषु मन्दरेषु मन्दीश्वरद्विपादौ भौमेषु पा. कल्पसूत्रप्रोक्ता, श्रीसिकार्थनृपस्य श्रीसिकानाम्नो राको
तालनवनेषु यानि शाश्वतानि चैत्यानि तानि वन्देऽहमिति भगवत्पितुः, दशाहोत्सवे दशदिवसमहे, यागकरणस्य प्रौ.
द्वितीयगाधान्ते क्रिया । इत्येवमापदे, तथा श्रीमदुज्जयस्त. ढिः मौढता समर्थिता अपपादिता । न च यागशब्दार्थोऽन्यः
गिरी, गजाप्रपदे दशार्णफूटवतिनि,तथा तकशिलायां धर्मचक्रे,
तथा हिच्छत्रायां श्रीपार्श्वनाथस्य धरणीन्द्रमहिमास्थाने, एवं स्यादिति ततमाह-खसु निश्चितं, अयं सिद्धार्थराज प्रादिमाअविदितः प्राचारानसिकः, भाकः श्रीपार्श्वपत्यीयश्रम
रथावर्तप्रवर्तने वैरस्वामिना यत्र पादपोपगमनं कृतम, यत्र च णोपासकः, जिनाची विनाऽन्य लोकप्रसिकं याग, न कुर्यात् ।
श्रीवर्षमानस्वामिनमाश्रित्य चमरन्द्रेणोत्पतनं कृतम् । पतेषु यतः व्रतभृतां कुशालस्थितिस्त्याज्या। अन्यश्च यागः कुशास्त्रीयः।
यथासंजषमभिगमनधन्दनपूजनोत्कीर्तनादिकाः क्रियाः कुर्वतो
दर्शनयुधिर्भवतीति । कल्पसूत्रपामे यथा-" तप णं सिकत्ये राया साहियाए विश्वडियाए पषटमाणीप सहए म साहस्सिए 4 सयसाह
तयास्सिए अ..."संभेमाणे य पमिच्छमाणे य पमिच्छावेमाणे य
"अरिहंतसिद्धचेश्य-गुरुसुअधम्मे य साहुबग्गे य । एवं च णं विहर।" व्याख्या-(दसाहिए त्ति) दशाहिकायां
मायरिऍ उपग्झाए, पवयणए सव्वसंघे य॥१॥ दशदिवसमानायां, स्थिती कुलमर्यादायां, पतितायां गतायां, पु.
पएसु नत्तिजुत्ता, पूअंता अहारिहं मणुपमणा। अजन्मोत्सवप्रक्रियायां तस्यां प्रवर्त्तमानायां, शतिकान् शतप
सासणमणूसरंता, परित्त-संसारिआ अणिमा" ॥२॥ द० प०॥ रिमाणान् साहनिकान् सहस्रप्रमाणान् शतसाहनिकान् ल
इति मरणसमाधिप्रकीर्णके, तथा भावनमस्कारं प्रतिपाद्यमा
नो दर्शनमोहनीयादिक्कयोपशमेन अर्हत, अत्यतिमा, अर्हन्तः, क्षप्रमाणान् यागात् देवपूजाः दानान्पर्वदिवसादी दानादीन भागान् ददत दापयन् लाजयन् प्रतीच्छन् गृहन् प्रतिग्राहयन्
साईत्प्रतिमा, साधुरहतप्रतिमा चेति युगद्वयम, साधुर्जिनविहरबस्ति । एवं थीसिद्धार्थटपेण परमश्राद्धेन देवपूजा कता
प्रतिमाश्च, साधवो जिनप्रतिमा च, साधधो जिनप्रतिमाश्च, चेदन्येषां कथं न कर्तव्या? । तस्य श्रमणोपासकत्वे भाचारा
श्त्यष्टस्वपि भनेषु लज्यते । उक्तम्-" नाणावराणज्जस्स
उ, दंसणमोहस्स तह खोबसमे । जीवमजीवे असु, लापश्चायम्-" समणस्स भगवो महावीरस्स अम्मापियरो पासावज्जिज्जा समणोवासया भावि हुत्या । तेणं बहुई
भंगेसु अहोर सम्बस्स" ॥१॥ इति गाथया नमस्कारनि
युक्तौ-"तित्थयरा जिणचउदस, सविमा घामसंविम्मा । बासाई समणोवासगपारेभाई पालइत्ता छराइं जीवनिका
सारूवियवयदंण-पडिमाओ प्रावगामा उ" ॥१॥ इति कयाणं सरखणनिमित्तं पालोश्ता णिदित्ता गरहित्ता प्रहा. रिहं उत्तरगुणपायचित्तं पमिवज्जिचा कुससंथारं पुरूहि.
ल्पनाध्येण च, जिनप्रतिमादर्शनाद्यन्नावऽपि केषाश्चित्सम्य. ता भसं पञ्चक्खाइति, पञ्चक्खाइत्ता अपच्छिमाए मार
क्यलाभदर्शनायभिचार इति नाशश्नीयम,चित्रभव्यत्वपरिपागंतियार सरीरसंलेहणाए झुसियसरीरा काले मासे कालं
कयोग्यतया प्रतिनव्वं सम्यक्त्वहेतूनां वैचित्र्यात, तथात्वे कस्य किया तं सरीरं विपजहेत्ता अच्चुए कप्पे देवत्ताए उव
चित तीर्थकत्,कस्यचिकणधरः,कस्यचित्साधुः,कस्यचिजिनप्रवन्ना । तो गं बाउक्खएणं चश्ता महाविदहेवाखे चरि
तिमादिकमित्येवं वैचित्र्यात् स्वजनभव्यत्वपरिपाकद्वारेण व्य. मेणं सासणं सिभिस्संति, परिनिव्वाइस्संति, सव्वदुक्खा
भिचाराजावात्। अन्यथा तीर्थकृतोऽपि सम्यक्त्वहेतवो न भवे. मंतं करिस्संति"त्ति । यथा च सिकार्यराजव्यतिकर या
युः, तीर्थकरमन्तरेणापि गौतमादिबोधितानां बहूनां सम्यक्त्व. गशब्देन पूजा कृतेति समर्थितं, तथा महाबलादिव्यतिकरेऽपिह
लाभप्रतीतेरन्वयव्यतिरेकसिवायमर्थः। अत एव सम्यपि
परिग्रहीताः सम्यम्भाविता अपि रष्टा नव्यजीवस्याकुमाराश्यम्।पिच-शाश्वताशाश्वततीर्थान्याचार्यादीच प्रत्यभिगमन
देरिव सम्यग्दर्शनाद्युदयमानमुपलज्यते। ततः "कारण कार्योपसम्पूजनादिना सम्यक्त्वनैमल्यं स्यादित्युक्तमाचारनियुक्ती ।
चारः" इति हत्या ता अपि नाचनामा भयम्ले शति,तथा पहाव. तथाहि
श्यकान्तर्गतश्रावकप्रतिक्रमणसूत्रे साकादेव चैत्याराथनमु"तित्थयराण भगवउ-पवयणपावणिप्रश्सयट्ठीणं । कम्-" जावंति चेश्याई, उ अ अहे अतिरियसोए श्रासअहिगमणनमणदरिसण-कित्तणसंपूअणत्पुणणा ॥१॥ ब्वाई ताई चंदे, संतो तत्थ संताई" ॥४४॥ इति चतुश्चत्वारिजम्माभिसेयनिक्लम-णचरणनाणुप्पयाणनिब्वाणे । शत्तमगाथया। एतच्चूर्णियथा-" एवं चावासाए जिणाणं चं. दियनोमनवणमंदर-नंदीसरभोमनगरेसु ॥२॥
दणं काउं संपह सम्मत्तविसुरिणिमित्तं तिलोधगयाणं सासअट्ठावयमुज्जिते-गयग्गपयधम्मचक्के य ।
यासासयाणं वंदणं नमाइ-( जावंति )" ॥प्रति०। पासरहावत्तं चिय, चमरुप्पायं च वंदामि ॥ ३॥"
(१६) गर्व लोकादिषु जिनप्रतिमास्थिति:वृत्तियथा-दर्शननावनार्थमाह-तित्थयरगाहा। तीर्थकृतां भगवः "श्त्य लोया तिविहो-उलोगो, अहोरोओ, तिरियलोश्रो वां,प्रवचनस्य द्वादशाङ्गस्य गणिपिटकस्य, तथा प्रावचनिकाना- अ। तत्य योगो सोहम्मीसाणाश्या दुवालसदेवलोगा;
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org