________________
वेश्य
चेय
(१९३०)
अभिधानराजन्द्रः। नोक्तम्-तामहं श्वो नेष्यामि । ततोऽसौ वनगरी गत्वा तद्रूपां) “सम्म भाविआई " इति विशेषणेनैव देवतानां चैत्यानांच प्रतिमां कारपित्वा रचित्वा तामादाय तत्रैव रात्रावायातः, स्व. “अहं च भोयरायस्स" इत्यत्र 'पुच्याम'श्चातपात विशेषणव्या. कीमप्रतिमां देवतानिर्मितप्रतिमास्थाने विमुच्य तां सुवर्णगुलिकां | नुरोधेनावृत्तिं कृत्वा व्याख्येयम् । सम्यग्जावितप्रतिमापुरस्का
गृहीत्वाऽऽगतः । प्रजाते च चामप्रद्योतगन्धहस्तिविमुक्तम्- रश्च मनःशुर्विशेषायैव दिग्द्वयपरिग्रह श्वेति न्यायोपेतअपुरीषगन्धेन विमदान सहस्तिनो विज्ञाय कातचएमप्रद्योता- | मेव । याव्यते कुमतिभिः सम्यम्भावितपदेनाविरतसम्यग्दृष्टेरेव गमोऽवगतप्रतिमासुवर्णगुखिकानयमोऽसावुदायमराजः परं को। पारिशेष्येण ग्रहान्न प्रतिमास्पर्श इति। तदस्पृश्यास्पर्शस्य नूपपमुपपतो दशभिर्मदाबलः राजभिः सहोज्जयिनी प्रति प्रस्थितः। णत्वान्न दूषणम, आलोचनादानार्हस्य गीतार्थे संनवेऽध्यात्मशुअन्तरा पिपासावाधितसैन्यखिपुष्करकरणेन देवतया नि- कये प्रतिमाश्रयणस्यैव शास्त्रार्थत्वात् । अर्हत्सिरूपुरस्कारस्य स्तारितसैन्योऽक्षेपेणोजयिन्या बहिः प्राप्तः, रथारूढच धनुर्वे- कथमिदमुत्सर्गतामवलम्बतामिति चेत्, सद्भावाभ्यामत्रापि दकुशलतया सन्नरूहस्तिरत्नारुढं चएकप्रद्योतं प्रजिहीर्थे । विशेषविजावय। एतेन पर्यन्तोक्तत्वाजघन्यं प्रतिमाश्रयणमित्या मएडल्खा भ्रमन्तं चरणतलशरव्यथितहस्तिनो वि निपातनेन पि उर्वचनं निरस्तम्, ततोऽप्यग्रेऽईसिद्धपुरस्कारस्योक्तेरिति वशीकृतवान् दासीपतिरिति समारप? मयरपिच्छेनाङ्कितबा-1 किमिति पवितेन ॥ ६ ॥ निति । प्रति। प्रभ० ४ आश्रद्वार। दिग्ध्योर्निग्रहे स्थाना- (१७) बौपद्यधिकारः। प्रतिमापूजायां द्रौपदीभकासार्थझालापको द्वितीयस्थाने प्रथमोद्देशके यथा-"दो दिसाम्रो अभि.
वाहीसिकाराजानामुदाहरणानिगिझकप्पह शिगंधाण वाणिगंथीण वापब्वाविसप पाणं
तीर्थेशप्रतिमार्चनं कृतवती सूर्याजवनक्तितो, चेव नदीणं चेव एवं मुंमावित्सप सिक्वावितए बवझावित्तए स जित्तए संवसित्तए सज्झाचं उदिसित्तए सज्जावं पदिसि.
यत् कृष्णा परदर्पमाथि सुदिदं षष्ठाङ्गविस्फूर्जितम् । तए सज्झायं अणुजाषित्तए पालोत्तए पमिकमित्तए णिदित्त- सच्चके खप्नु या न नारदमृर्षि मत्वाऽवतासंयतं, ए गरदित्त विउवित्तए बिमोहितप अकरणयाए अनुट्टि मृढानामुपजायते कथमसौ न श्राविकेति भ्रमः ॥६॥ तए अहारिदं पायच्चित्तं तवोकम्मं पमिवजितप,दो दिसामोअ.
कृष्णा गौपदी,सूर्याजवत् राजप्रश्नीयोपानाभिहितव्यतिकरसूनिगिज्झ कप्पणिग्गंथाण वाणिग्गंथील वा अपच्छिममारणं
र्याजदेवत्, भक्तितो नक्त्या, तीर्यशानां भगवतां,प्रतिमार्चनं प्र. तियसलेहणाफूसणाझसिधाणं भत्तपाणपडिसाइक्खियाणं पा
तिमापूजन,कृतवती,तदिदं तदेवतदर्थानिधायकम्,न परं,षष्ठात. भोवरायाणं कावं अणवस्त्रमाणाणं विहरित्तए तंपाईणं चेव उदीणं चेव सि" प्रतिस्थापत्राहि दिग्द्वयाभिमुखीकरणमई
स्व ज्ञाताधर्मकथाध्ययनाङ्गस्य, बिस्फूर्जितं सम्यम्याख्यान
विलसितं,परेषां कुवादिनां,दर्पमहङ्कारं मनातीत्येवंशीलम,तेहि बैत्यानां नुग्नाभिमुखीकरणायैवेति तद्विनयसर्वकर्मपूर्वाङ्गत्वाद्
बदन्ति-पञ्चमगुणस्थानवृत्त्या पूजा कृतेति सूत्रे कुत्राऽपि व्यक्तागृहस्थस्याधिकारिणो लोकोपचारतविनयात्मकपूजायाः प्रधा
करं नोपलभ्यते, गते प्रसिके षष्टाङ्ग एव च तदक्करोपलब्धेमवस्तूचितमेवेति तात्पर्यमा प्रतिका उक्तंच-"पुवानिमुहोठिया,
रिति कथं नोत्तानहशो दर्पप्रतिघातः। ननु बौपद्याऽईप्रतिमापू. दिजा अहवा पमिच्चिजा।जाप जिणादो बा, जिणिदवरचेइयाई वा" ॥१॥ प्रति० । व्यवहारालापको यथा आलोचनास्त्रे
जा कृतेति षष्ठाङ्गेऽभिहितमिति वयमपि नापलमः, तस्याः पञ्च"जत्थेव समं नावियाई पासेजा जाव पडिक्कमिज्जा, खो चेव
मगुणस्थानं नास्तीत्येवं तु बम इति चेत्,अत्राह-यातं नारदमृषि सम्म नावियाई वहिमा गामस्स० जाव सन्निवेसस्स पाई. व्रतासंयतं मत्वा न सच्चक्रे न सत्कृतवती, असौ श्राविका नेति णाभिमुहे वा उदाणाभिमुहे वा करयलपरिम्गाहियं सिरसाव- भ्रमः कथमुपजायते ?, न युक्तोऽयं भ्रमः । एवमापद्याचाम्सासं मत्थए अंजा कट्ट एवं वदिज्जा-पवइया मे अवराहा एव. न्तरितषष्ठादिकरणमपि श्राविकात्वमेधार्थापयतीति द्रष्टव्यम् । इक्खुत्तो अहं अवरो अरहंताण सिद्धाणं अंतिए आलोइ
अत्रालापका ज्ञातावृत्तौ-" तए णं सा दोबई रायवरकन्नगा ज्जा पमिक्कमेज्जा निदिज्जा पायचित्तं पडिवज्जिज्ज सि
जेणेव मज्जणघरे तेणेव उवागच्छद, उपागच्छश्ता मज्जणवेमि।" प्रति०। अथाऽग्रेतनस्याप्यभावे यत्रैव सम्यग्भावितानि
घरं अणुपविसर, अणुपविसश्त्ता राहाया कयवलिकम्मा जिनवचनवासितान्तःकरणानि दैवतानि पश्यति, तत्र गत्वा
कयकोउयमंमलपायच्छित्ता सुरुप्पावेसाई मंगलाई वत्थाई तेषामन्तिके वालोचयेत् , देवतानि हि भृगुकाछगुणशिलादौ
पवरपरिहिया मज्जणघराओ पडिनिक्खमा, पमिनिक्समहत्ता भगवत्समबतरे एकशो विधीयमानानि शोधिकरणानि दृष्टा
जेणेब जिणघरे तेणेव उवागच्छद, उवागच्छश्त्ता जिणघरं विशोधिदानसमर्थानि जवन्ति,महाविदेहेषु गत्वा तीर्यपुरानापृ
अणुपविस, जिणपडिमाणं आलोए पणामं करे, करेहता च्छच वाचाऽष्टमेनाकम्प्य पुरत पालोचयेत्। तासामपि देवता- वंदर, नमस, नमसइत्ता लोमहत्थेणं परामुसति, परामुसश्त्ता नामभावेऽहत्प्रतिमानां पुरतः स्वप्रापितदानपरिक्षाकुशलमा
एवं जहा सूरियानो जिणपडिमाश्रो अच्चेति तहेव भाणिलोचयति,ततः स्वयमेव प्रतिपद्यते प्रायश्चित्तम, तासामप्यभा.
यब्वं० जाप धूवं महति, महतिसा वामं जाणुं अंचेह, दाहिणं वे ग्रामादेवहिः प्राचीनादिदिगभिमुखः, करतलान्यां परिगृहीतं
जाणु धरणितलंसि साहट्ट तिक्खुत्तो मुद्धाणं धरणितलंसि तथा शिरसाऽऽवों यस्य तम । अनुक्समासः । अञ्जलि
निस, निवेसेहत्ता ईसि पच्चुन्नमय, करयन जाव कट्ट एवं कृत्या एवं वदेत्-पतावन्तो मेऽपराधाः, पतावत् कृत्वाऽहमपरा
वयासी-जमोऽत्थु णं अरिहंताणं जगवंताणं० जाव संपत्ताणं खः। एवमहतां सिमानामान्तिके पाखोचपेत् । प्रायश्चित्तदान
चंदर, णमंसद, नमसश्ता जिणघराश्रो पडिनिक्खम, जेणेव विधि विद्वानालोच्य च स्वयमेव प्रतिपद्यते प्रायश्चित्तं, सच
अंतेउरे तेणेव उवागच्चर"। झा० १६ अ० । अत्र यावत्कतथा प्रतिपद्यमानः शुरू एव, सूत्रोक्तविधिना प्रवृत्तेः। यदपिच
रणात् अर्थतो दृश्य, लोमहस्तकेन जिनप्रतिमाः प्रमार्टि, सुविराधितं तत्रापि गुरुः प्रायश्चित्तप्रतिपत्तेरिति । अत्र रभिगन्धोदकेन स्नपयति, गोशीपचन्दनेनानुलिम्पति, वखा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org