________________
( १०१)
अभिधानराजेन्द्रः ।
सम
जह उवलो वलवं, भंजति समिलं तु सो वि एमेव । मुवर्ण अकरेंतो मला कुणतीय उस्तो ||
यथा बलवान् वलीवर्दः प्रेरितः सन् दुःशीलतया संमुखं व्यात्यमानः समिता भनक्ति । एवमेव प्रनेनैव प्रकारण सोऽव्यवसन्नो गुरुवचनमकुर्वन् संमुखो वसते न पुनः करोति । ततः कार्य करोति वा उत्सहा उच्छशब्दोऽत्र निषेधार्थं आखाद्य इत्यर्थः किंचिदि मकरोतीति तो देशतोऽवसम्मः सर्वतोपमा । प्रवद्धपीठफलगं, समं संजयं वियाणाहि । टायगर भोई, एमेवेया परिवनियो ।
यः पकस्याज्यन्तरे पीठफलकादीनां बन्धनानि मुत्का प्रत्युयेकं न करोति यो या निविस्तृत संस्तारकः सोऽवच उफलकः । तं संयतं सर्वतोऽवसन्नं तद्विजानीहि । यथा यः स्थापितकनोजी स्थापनादोषदुष्टप्रानृ तिकनोजी रचितकं नाम कांस्यपात्रादिदेवयुद्ध किन स्थापित इत्येवं शीलो रचितकनोजी तमपि सर्वतोऽवसन्नं जानीहि । एवममुना प्रकारेण एता अवसन्नविषये प्रतिपत्तयो वेदितव्याः ॥ अधुना प्रायश्चित्तविधिमाह ||
सामायारी वित, ओसनो जं च पावए जत्थ । सम्मतो व अलंदो, नरुवं एलगो वेव ॥
सामाचारीं ज्ञानादिसामाचारी " काले विराप" इत्यादिरूपां यदि वा सुखमय महल्यादिगतां सामाचारों चितथा कुर्वन् । यत्र स्थाने यत्प्रायश्चित्तं प्राप्नोति तत्र तस्य स्वस्थाननिष्पन्नं प्रायश्चित्तमिति । गतमवसन्नसूत्रम् । व्य० प्र०१० ॥ " जे जिक्खू श्रोसएणं वंद वंदंतं वा साइज्जर " । जे निक्खू ओसएणं पसंत पसंसंतं वा साइज्जर नि० चू० १३ ०० । शिथिले, ग० १ अधि । शिथिलतां गते, व्य० ३ उ० । मझे, । सूत्र० १० २ ० । श्रान्ते । न० १० श० ४ ० ॥ उत्सन्न - - त्रि० प्राचुर्ये । प्रश्न ०१ द्वा०] प्रायोऽर्थे, कल्प० । श्राव० । प्रोसरणचरणकरण - अवसन्नचरण करण- पुं० [स्त्री० अवस ने शिथिलतां गते चरणकरणे व्रतभ्रमणधर्मादि पिएम विशोधितमित्यादिरूपे यस्य सोऽवसन्नचरणकरणः । शिथिलचरणकर णे, व्य० प्र० ३ ० ।
सण दोस-अवसन्नदोष- पुं० हिंसादीनामन्यतरस्मिन् श्रयसन्नं प्रवृत्तेः प्राचुर्य बाहुल्यं यत्स एव दोषः । अथवा 'ओसन्नमिति' बाहुल्येनानुपरतत्वेन दोषो हिंसादीनां चतुर्णामन्यतरोऽवसन्न दोषः । धर्मध्यानस्य प्रथमे लकणे, स्था० ४ ० । ० । ओसएणविहारि (ए) - अवसन्नविहारिन् - पुं० आजन्मशिथिलाचारे, न० १० श० ४ ० । झोसत अवस- त्रि० बजे ० ३ ० ।
प्रोसी अवसर्पिणी-स्त्री० श्रवसर्पयति भावानियेवं शीलाऽवसर्पिणी | ०५ ० १ उ० । अवसर्पति हीयमानारकतया अवसति वाऽऽयुतशरीरादिभावान हापयत्य सर्पिणी । स्था० १ ० । अवसर्पन्ति क्रमेण हानिमुपपद्यन्ते शुभा भावा अस्यामित्यवसर्पिण) । (सागरोपमशब्दे वयमास्वरूपाणां सागरोपमाणां) माकासारोपमा परिपूर्ण दिखागरोपम फोटाकोमा
यांच
Jain Education International
सप्पिणी
1
समस्ता अपि शुना भावाः क्रमेणानन्तगुणतया हीयन्ते। अनुक्रमेणानन्तगुणतया परिवर्धन्ते । जो० १ पाहु० नं० । अनु०। विशे० " दससागरोवमकोकाकोमीओ कालो श्रसपिण ए" । स्था० १० वा० ॥ अत्र पमरकाः " छव्विा श्रसपिण पत्ता तंजदा सुसमसुसमा जाव दुस्समदुस्समा" स्था०४ ० (१) अवसर्पिण्या जेदाः ।
( २ ) सुषमादीनां प्रमाणम् । (३) सुषमसुषमास्वरूपम् । (४) भेादिवर्णनम् ।
( ५ ) वनश्रेणिवर्णनं तत्र कल्पवृक्कस्वरूपवर्णनं च । (६) तत्काल भाविमनुष्यादिस्वरूपम् |
( ७ ) मनुष्यादीनां भवस्थितिः । (D) द्वितीयारकस्वरूपम् |
(६) तृतीयारकस्वरूपं तत्र जगद्व्यवस्थावर्णनं च । (१०) चतुर्थारक स्वरूपनिरूपणम् । ( ११ ) पञ्चमारक स्वरूपम् । ( १२ ) षष्ठारक स्वरूपकथनम् । (१३) भरतभूमिस्वरूपम्।
(१) सर्विया नेवाः ।
दीवे एणं ते! दीवे जारहे वासे कतिविहे काले पत्ते ? गोषमा ! दुवि काले पाते तं जहा उस्सप्पिणी काले असप्पिणीकाले । ओस पिरणीकाले गं भंते ! कतिविहे पत्ते ? गोयमा ! बबिहे पत्ते तं जहा मुसमसुसमाकाले मुममाकाले सुसमदुस्समा काले दुस्सममुसमाकाले
समकाले दुस्समदुस्समाकाले ॥
च
अवसर्पिणी कालः कतिविधः प्रज्ञप्तः गौतम ! षड्विधः प्रइमस्तद्यथा सुष्ठु शोजनाः समाः वर्षाणि यस्यां सा सुषमा "निई:सुवेःसमसुतेरिति "पत्वं सुषमा चासी सुषमा सुमसुमा द्वयोः समानार्थयोः प्रकृष्टार्थवाचकत्वादत्यन्तसुषमा एकान्तसुखस्वरूपोऽस्या एव प्रथमारके इत्यर्थः । सा चासौ कालश्चेति । द्वितीयः सुषमाकालः । तृतीयः सुषमडुःषमा दुष्टाः समा अस्यामिति दुःषमा | सुषमा चासो दुःषमा च सुषमदुःषमा । सु
मानुभाववदुलाल्पदुःषमानुजावेत्यर्थः । चतुर्थो दुःषमसुषमा । दुःषमा चासौ सुत्रमा च दुःषमसुषमा । दुःषमानुजावबहुसाल्पसुषमाजाचेत्यर्थः । पञ्चमो दुःषमा ! षष्ठो दुःषमादुपमाकाशः ॥ निरुकं तु सुषमसुषमावत् ॥
(२) प्रमाणमित्यम् ॥
एएवं सागरोवमप्यमाणं चत्तारि सागरोवमकोमा कोमीओ कालो सुसमसुसमा १ तिथि सागरोचमफोटाकोमीओ कालो सुसमा २ दो सागरोपमकोडाकोमीओ arat सुसमदुस्समा ३ एगा सागरोवमकोकाकोडी वायालीसाए बाससहस्सेहिं कणिकालो दुस्समसमा ४ एकवीस पाससहस्साई कालो दुस्समा ५ एकवीस वास सहस्साई कालो दुस्समदुस्समा ६ पुणरवि प्रोसप्पिणीए एकवीस वास सदस्साई कालो दुस्समदुस्समा । एवंप मिलोमतो जाय चचारि सागरोषमकोदाकोई ओ
For Private & Personal Use Only
www.jainelibrary.org