________________
( १२०२ ) अभिधानराजेन्द्रः ।
हिमवंत
लिआ सा णं कमिया को आयामेणं, अद्धकोसं बाहृणं सन्त्रकणगामई अच्छा, बीसे णं करिश्राए उपि बहुसमरमाथि जे० जाव मणी उपसोजिए। तस्स णं पढमस्स अपरूतरे उत्तरपुर मे एत्य सिरी देवीए चलएई सामाथि प्रसादस्सी बनारि परमसाहस्सीचो पछ तस्मणं परसपुर मेणं एत्य णं सिरी देवी चरए महत्तरिमाणं चत्तारि पठमा पएाचा तस्स णं पक्षमस्व दाहिणपुरच्छिमेणं एत्य णं सिरीए देवीए अजितारआर परिसाए अट्टएडं देवसाहस्सी अपरमसाहसीओ पछताओ दाहिनेणं मज्जिमपरिसाए दसह देवसाहस्सीणं दस परमसाहस्सियो पत्ताओ, दाहिणपचछिमे बाहिरिए परिसाए वारसएवं देवसाहस्सीणं पारसए पचमसाइस्सी भोपात्ताओ। पञ्चच्छिमेणं सचएवं मणिहिणं सत्त पक्षमा पत्ता पत्रमस्स चउद्दिसिं सब समंता इत्य णं सिरीए देवीए सोलसए आयरक्खदेवसा इस्सी सोलम पडमाइस्सीश्रो पत्ता । से णं परमवरपरिक्खेवेहिं सव्वओो समता परिविखने। तं जहा अतिरके मज्जिमपूर्ण बाहिरए
तिरपनम परिक्खेवे बत्तीसं पउमसयसाहस्सीओ पत्ता, मज्जिमए पलमपरिक्खेवे चत्तालीसं पनमसयसाहसीओ पणताओ। बाहिरए पउमपरिक्खेवे भवालीसंप मसय साहसीओ पहणताओ । एवामेव सपुन्नावरेणं तिहिं पउमपरिक्खेवेहिं एगा पउमकोमी वीसं च पउमसयसादस्सीय भतीति अक्खायं ।।
9
"
" से "दिपद्ममवेनातेनान स्वप्रमाद्यमात्राणां तस्य मूलपद्मप्रमाणस्यार्द्धमईरूपा उच्यत्वे त्यो प्रमाणे चायामविस्तारबाहल्यरूपे मात्रं प्रमाणं येषां तानि तथा तेषां सर्वतः समन्तात् संपरिक्षिप्तम् । अत्र जम्बोपरितनभागे उच्चत्वस्य व्यवहारप्राप्तस्य विवकपादप्रमाणे संभवत्यन्यथा जलावगाह सहितोषि शायामुतरसूत्रे सातिरेकं पञ्च योजनानि इति वच वक्तव्यं स्यात्, सामान्यत चतमेव मानं व्यनक्ति-"तेणं" इत्यादि प्रा युक्तप्रायम् । एषां वर्णकमाह-"तेसि णं" इत्यादि व्यक्तम् । "सा णं" इत्यादि इदमपि व्यक्तम् । " तीसे णं " इत्यादि व्यक्तम् । एषु च श्रीदेव्या भूषणादिवस्तूनि तिष्ठन्ति इति सूत्रानुक्तोऽपि विशेषो बोध्यः ॥ अथ द्वितीयपद्मपरिक्षेपमाह-" तस्स णं " इत्यादि । तस्य मूलपद्मस्यापरो तरस्यां वायव्यकोणेत्तरस्याः उत्तरपूर्वस्यामीशानकोणे च सर्वसंकलनया दि शान्तरे श्रिया देण्याची सामानिकसहस्रारिपतस्य पद्मस्य पूर्वस्यां दिशि अ सूर्या महतरिकायां चाचारि पद्मानि महानिि तविजयदेवसिंहासनपरिवारानुसारेण पार्षद्यादिपद्मसूत्राणि बक्तव्यानि सुगमत्वाच्च न वित्रियन्ते, यावत्पश्चिमायां सप्तानीकाधिपतीनां सप्त पद्मानि ॥ श्रत्र तृतीयपद्मपरिक्षेप समय:-"तस्स
Jain Education International
हिमवंत
णं" इत्यादि । तस्य मुख्यपद्मस्य चतसृणां दिशां समाहारश्चतु र्दिक्, तस्मिन् चतुर्दिथि, सर्वतः समन्तात्, अत्रान्तरे श्रिया देव्याः पोमशानामात्म रक्षक देवसदस्यासां पोरापस्राणि तचादि चत्वारि पूर्वस्यां चत्वारि दक्षिणस्याम एवं पश्चिमो तरयोः । अथोक्तव्यतिरिक्ता अन्येऽपि त्रयः परिवेषाः सन्तीस्वाद" से यं पड़ने" इत्यादि। सत्यं विनिव्यतिरिकैः पद्मपर समन्तात् संपरिक्षित तथा अभ्यन्तरकेणाभ्यस्तरभवेन, मध्यप्रचेन, बाहिर बहिर्भवेनदेनक च्यन्तरपद्मपरिकेपे द्वात्रिंशत्पद्मानां शतसहस्राणि लकाणि, मयमके चत्वारिंशत्याला बाधेच वारिपाणि
"
सादिं च पद्मपरिक्षेपत्रिकम अभियोग देवसंधि बोध्यम् अत एव निधिक यापनपरं निर्दिष्टम अन्यथा सूषकृत चतुर्थपञ्चमपरिशेषा इत्येया कथयिष्यत मनु तर्हि आजियोगिकजातानामेक एवात्मरक्षकाणामिव वाच्यम् । उच्यते-उच्चमध्यम कार्यनियोज्यायेनानियोगिकानां जनप रिक्षेपस्यापि भिनत्वात् । अथ परिक्षेपत्रिकस्य पद्मसर्वाप्रमा" चामेव" इत्यादि । एवमेवोन्वायेन सपूर्वापरेण पू व परसमुदायेन त्रित्रिः पद्मपरिक्कपैरका पद्मकोटी विंशतिश्च प
झलक्षाणि नवन्तीत्याख्यातं मयाऽन्यैश्व तीर्थकुङ्गिः । संख्यानयनं व स्वयमभ्युम, पां पद्मपरिक्षेप्राणां मुख्यपद्येन सह मीलने सैव संख्या पञ्चासत्सहस्नैकशतविंशत्यधिका शातव्या स्थापना यथा-५०१२० कमलानि कमलिन्याः पुष्परूपाणि भवन्ति
"
मूलं कन्दश्ध कमलिन्या एव भवतः, न तु कमलस्य तत् कथमत्र मूलकन्दाकौ ? । उच्यते-कमलान्यत्र न वनस्पतिपरिणामानि, किंतु पृथव कायपरिणामरूपाणि, कमलाकारकाणामेतेपामिन विकाविति अत्राद्यपरिपनांमुखपद्मादर्द्धमा नं सूत्रकृता साक्षादुक्तम्, उत्तरोत्तरपरिक्केपपथानां तु पूर्वपूर्वपरिक्षेपपज्योऽर्द्धा मानता युक्तितः संगच्छते देवप्रासाद क्लैरिव, अन्यथाऽपर्किकमहर्षिदेवानामाश्रपतारतम्यं चतु थीदिमदा परिक्षेपपद्मानामवकाशः, शोभमानस्थितिकत्वं च न संभवेयुः मानता चैव मूलपचं योजनाप्रमाणम आये परिक्षेपे पद्मानि द्विकोशमानानि द्वितीये फोशमानानि तृतीयेऽकोशमानानि चतुर्थे चतुःशतमानानि प विधनुर्मानानि पानानि तथा मूलपा पेया सर्वपरिक्षेपेषु जादुष्प नागोऽध्यर्द्धक्रमेण शेषः व या सूत्रपद्ये जलात् कोषमा परिक्षेपकोश यः, द्वितीये क्रोशा, तृतीये क्रोशचतुर्थीशः, चतुर्थे क्रोशाष्टांशः, पञ्चमे क्रोशपोशांशः, षष्ठे क्रोशात्रिंशांश इति । एवमेव मूलपद्मापेक्षया पद्मानां बाहस्यमध्यकर्कक्रमेण वाच्यं ननु षट्परिकेपा इति विचार्य, योजनात्मना सहस्त्रत्रयात्मकस्य धनुरा त्मनाद्विकोटिद्विचत्वारिंशद्धकप्रमाणस्य षहपरमपरिधेः षष्ठपरिपपद्मानां षष्टिकोटिधनुः क्षेत्रमायतानाम् एकया पङ्कया कथ मवकाशः संभवति ?, एवं प्रथमपरिक्षेपवर्जे शेषपरिक्के पाणामपि तसत्परिधिमाने पद्ममानं परिभाव्य वाच्यम् । उच्यते-षट्परिक्केपा इत्यत्र षट्जातीयाः परिकेपा इति प्राह्यम् । श्रद्या मूलपद्माईमाना जातिः, द्वितीया तत्पादमाना, तृतीया तदष्टमनागमाना, चतुर्था तत्पोमशभागमाना, पञ्चमी तद्वात्रिंशसमभागमाना, षष्ठी तच्चतुःषष्टितमभागमाना । ततश्च तत्परिधि क्षेत्र परिक्षेपपसंख्यापद्मविस्तारान् परिभावय-यत्र यावत्यः पयः संभवम्ति गणितज्ञेन करणयोस्तत्र तावतीभिः पङ्क्तिभिरेक एव परि
·
For Private & Personal Use Only
www.jainelibrary.org