________________
ओयनूय
म
( १) श्रोमाण
अभिधानराजेन्डः। भेदेन व्याप्रियमाणत्वात् तथा चाह “वत्थुम्मि गाहा" चा- शति प्लवतेय॑न्तस्य एतावादेशौ वा भवतः। श्रोम्बाल। प्यावस्तुनि गृहभूमौ मीयतेऽनेनेति मेयं मानमित्यर्थः। लुप्तद्विती-| यति । प्रा०। यैकवचनत्वेन हस्तं विजानीहीति संबन्धः । हस्तेनैव वास्तु पोय-पोकस्--न निवासे, 'संनलिविणोयकेयणवेलवणं'। व्य. मीयत इति तात्पर्यम् । क्षेत्रे कृषिकर्मादिविषयभूते चतुर्हस्तं द्वि०५० घंशलक्षणं दण्डमेव मान विजानीहि । धनुरादीनां चतुर्हस्तत्वे ओज-त्रि०ओज-अच्-एके, असहाये, सूत्र०१ श्रु० ४ अ०। समानेऽपि रूढिवशात् दण्डसंज्ञा । प्रसिद्धेनैवावमानप्रमाणेन आचा० । व्यतः परमाणौ, भावतस्तु रागद्वेषवियुते, । "श्रो. विशेषेण क्षेत्र मीयते इति हृदयम् । पथि मार्गविधाने धनुरेव एसयाणरजेजा नोगकामी पुणो विरजेज्जा" सूत्र०१ श्रु०४ मानम् । मार्गे गव्यूत्यादिपरिच्छेदो धनु-संशा प्रसिद्धेनैवाव. आचा। "खेतोयं कालोय, करणमिण साहो नवाओयं । कसमानविशेषेण क्रियते न दण्डादिभिरिति भावः । स्वातं कूपा- त्तियजोगितिय-श्य कमजोगी वियाणाहि"। यो न रागेन द्वेषे किंदिनालिकयेव यदि विशेषरूपया मीयते इति गम्यते । एवं यु- तु तुझादपदवद्वयोरपिमध्ये प्रवर्तते स प्रोजोनएयते।ग्रेडगादिरपि यस्य तत्र व्यापारो रुढस्तत्र वाच्यस्तत्कथंभूतं ध्वादौ ओजाः केत्रीजाः। काले अवमौदर्यादौ ओजाः कालौजाः। हस्तदण्डादिकमित्याह । अवमानसंशयोपलक्षितमिति गा- केत्रे काले च प्रतिसवमानो न रागद्वेषाच्या दृष्यत इत्यर्थः। वृ० थार्थः । एतेनावमानप्रमाणेन किं प्रयोजनमित्यादिभावितार्थ- १ उ०। रागषरहिते चित्ते, । दशा० ५ १०॥ विषमराशौ । मेव । नगरं ख्यातं कृपादिचितं त्विष्टिकादिरचितं प्रासादपी- पुं०। इह गणितपरिभाषया समराशियुग्म श्त्युच्यते विषमस्तु ठादिक्रकचितं करपत्रविदारितं काष्टादि कटादयः प्रतीता एव।
ओजः । स्था०४ ठा। परिक्षेपो भित्त्यादेरेव परिधिनगरपरिखादिर्वा एतेषां खाता
ओजस्-न०-असुन-वलोपे गुणः। मानसावष्टम्भे, निशा। दिसंशितानामभेदेऽपि भेदविकल्पनया खातादिविषयाणां द्र
शारीरे, विद्यादिसत्के वा बले, । प्राचा १७०३ अ०१8०।व्याणां खातादीनामेवेति तात्पर्यम् । अवमानमेव प्रमाणं तस्य
काशे, चं० प्र०५पाहु० । सू०प्र०ा दाहापनयनादिस्वकार्यकरनिर्वृत्तिलक्षणं भवतीति तदेतदवमानमिति निगमनम्। अनु०।
णशक्ती, झा० १० १० । शस्त्रादिकौशल्ये, धातुतेजसि, । मा० म०प्र० स्था० । प्रवेशे च । “णिति श्रोमाणाई" नि.
शानेन्द्रियाणां पाटवे, गौड्यां रीत्याम, “नमरैः फलपुष्पेन्यो, त्यम् ( ओमाणंति ) प्रवेशः स्वपक्षपरपक्षयोर्येषां तानि ।
यथा संम्रियते मधु । तद्वदोजः शरीरेज्यो, धातुभिः श्रियते नृणां आचा०२ श्रु.१०१ उ०।
हृदि तिष्ठति यच्छुद्ध-मीषदुष्णं सपित्तकम् । ओजः शरीरे संभोमिय-अवमित-त्रि० परिच्छिन्ने, सू०प्र०६ पाहु ।
ख्यातं, तन्नादानासमृच्चति" । इत्युक्तलक्कणे धातुरसपोषके श्रोमुच्छग-अवमूर्द्धक-त्रि० अधोमुखे, "श्रोमुद्धगाधरणितले
वस्तुन्नेदे, । वाच० । शुक्रशोणितसमुदाये, तं। उत्पत्तिदेशे पडंति" सूत्र० १ श्रु०५ अ०।
आहतयोग्यपुससमूहे, प्रशा० 6 पद । प्रार्तवे, स्त्रीसंओमुयंत-अवमुञ्चत्-त्रि० परिदधति, कल्प।
बन्धिनि रक्ते, । “ अप्पसुक्कं बहु ओयं इत्थी तत्थप्पजाय । प्रोमोय-अवमोक-पुं० श्रवमुच्यते परिधीयते यः स अव
अप्पोयं बहू सुक्कं पुरिसो तत्थ जाय " स्वाग०।
'रसस्याङ्गित्वमाप्तस्य धर्माः शौर्यादयो यथा।एवमाधुर्यमोजोऽथ मोकः । आभरणे, भ० ११ श० ११ उ० ।
प्रसाद इति ते त्रिधा । इति गुणान् विनज्य तत्तद्वकणमुक्तम् । ओमोयरिय-अवमौदरिक-म० अवमानमुदरं यस्मिस्तदव
ओजश्चित्तस्य विस्तार-रूपं दीप्तत्वमुच्यते । वीरवीनत्सरौषु मोदरं तत्र भघमघमौदरिकम् । बाह्यतपोभेदे, उत्त० ३० अ०। क्रमेणाधिक्यमस्य तु" इति तब्यञ्जकवर्णादयश्च तत्रोक्ताः “वआचा० । न्यूनोदरतायाम, श्राचा०१ श्रु०६०२ उ० । गेस्याद्यतृतीयान्यां युक्तौ वर्णों तदन्तिमौ । उपर्यधो द्वयोर्वा दुर्भिक्षे, श्रो। व्य । “असिवे प्रोमोयरिए रायदुढे भए य स्यात् रेफेः टठडढैः सह । शकारश्च षकारश्च तस्य व्यजकता गलमे" | नि० चू०१ उ० !
गताः । तथा समासबहुला घटनौकत्यशालिनी" शति । वाचः। ओमोयरिया-अवमोद ( रता) रिका-स्त्री० अवममूनमुदरं ओयसि (रण )-ओजस्विन्-त्रि ओजो मानसावष्टम्भस्तद्वायस्य सोऽवमोदरः । अवमं चोदरमवमोदरं तद्भावोऽवमोद- नोजस्वी । झा० १ ० । नि० । मानसावष्टम्भयुक्ते, न० २५ रता । प्राकृतत्वात् । अवमोदरस्य था करणमवमोदरिका । श०३ उ० । मानसबलोपेते, स० ।। आचा।" आरोहपरिणाह व्युत्पत्तिरेवेयमस्य प्रवृत्तिस्तूनतामात्रे । बाह्यतपोभेदे, स्था०३ चियमंसोदियापतिपुरस्तं" अह उउ तेन पुण होइ अणो तप्पया ठा० । श्राव० । सा च द्रव्यस्य उपकरणभक्तपानविषया प्र- देहो" आरोहो नामशारीरेण नातिय नातिहस्वता परिणाहो ना तीता भावतस्तु क्रोधादित्यागः । स्था०६ ठा० । पा०। (वि. तिस्थौल्यं नातिदुर्बलता अथवा प्रारोहः शरीरोच्यः परिणाशेषतो वर्णमं साक्षात्सूत्रैरेव व्यासेन ऊनोदरताशब्देऽदर्शि । हो वाहाविष्कम्भ पती द्वावपि तुल्यौ न हीनाधिकप्रमणो । ऊनोदरताशब्दस्यैतत्पर्यायत्वात् ) धर्मधर्मिणोरभेदात्साधौ (चियमसात्ति)नावप्रधानत्वान्निर्देशस्य चितमांसत्वं नाम वच । “चउव्वीसं कुकुडीअंडगप्पमाणे जाव आहारमाणे पुषि पांशूमिका नावलोक्यते । तथा इन्द्रियाणि च परिपूर्णानि श्रोमोयरिया" अवमोदरिका भवति धर्मधर्मिणोरभेदाद वा न चक्कुःश्रोत्राद्यवयवविकलतेति भावः । अथैतदागेहादिकमोज अवमोदरिका साधुर्भवतीति गम्यम् भ०७ श०१ उ०। । उच्यते तद्यस्यास्तीति ओजस्वी । वृ०१ उ० "ओयंसी ओयंसीभोम्बाल-उद्-- णिच्-धा० । गदने, बदेणेप्मन्मसन्नूमढ- ति वा तेअंसी तेअंसीति वा" प्राचा०१ श्रु०२ १०६०। कौम्बासपब्वासाः ७।४।२ । उदेय॑न्तस्यैते धमादेशा भव- ओयप्पएसिय-प्रोजःप्रदेशिक-त्रि. विषमसंख्यप्रदेशनिष्पन्ने, न्ति इत्योम्बालादेशः। श्रोम्बान । गदयति । प्रा०॥
न०१५ श०३० । प्लव-इ-णिच्-धा० सवने । प्यारोम्बासपब्वालौ।४१॥ ोयन्य-ओजोनूत-त्रि० रागद्वेषविरहिते, । वृ०१०।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org