________________
अभिधानराजेन्द्रः।
चमरचंच बजे भागे गच्छह । चमरस्स णं भंते ! अमुरिंदस्स असुरर- ममं अंतिए तेणेव नवागच्च,उवागच्चइत्ता ममं तिक्वत्तो मो नई अहे तिरियं च गाविसयस कयरे कयरोहिंतो अप्पे आयाहिणपयाहिणं. जाव नमंसित्ता एवं बयासी-एवं पाबहए वा तुझे वा विसेसाहिए वा गोयमा! सम्बत्यो खसुजते ! मए तुन्नं नीसाए सके देविंदे देवराया सयमेखेत्तं चमरे अमरिंदे असुरराया उलु उप्पयइ, एकेणं सम-| व अचासाइए० जाव तं भद्द णं भवतु देवाणुप्पियाणं एणं तिरिय खेजे भागे गच्छइ, अहे मंखजे भागे गच्छइ, | जस्सम्मि पनावेण अकिडे जाव विहरामि, तं खामि
देविंटे देवराया नई नप्पयड, एकणं समएणं तं बजे। पं देवाणप्पिया!. जाव उत्तरपुरच्छिम दिसीनागं अवदोहिं तं चमरे तिहिं वजं जहा मकस्म तहेव, नवरं विसे- कमइ,अवक्कमइत्ता० जाव वत्तीसइबदं नट्टविहिं उवदंसेइ, साहियं कायन्न,सकस्स णं भंते ! देविंदस्स देवरलो उपय- उवदंसेइत्ता जामेव दिसि पाउन्जए तामेव दिसिं पमिगए,एवं पाकालस्स य उप्पयणकालस्स य कयरे कयरोहिंतो अप्पे |
खयु गोयमा ! चमरणं असुरिंदेणं असुररलो सा दिव्या दे-- वा बहुए वा तुल्ने वा विसेसाहिए वा। गोयमा ! सम्बत्यो।
विही सदा पत्ता अजिसमप्ठयागया ठिई सागरोवमं महाविदो सकस्स देविंदस्स देवरएणो उद्धं उप्पयणकाले नवयणकाले
बासे सिज्झिदिइ०,नाव अंतं काहि । ज०३ श०२०। संखेजगुणे, चमरस्स वि जहा सक्कस्स, णवरं सव्वत्योवे
(विकुर्वणावक्तव्यता 'विउवणा' शन्दे ) (चमरस्याप्रमनवयणकाले उपयणकाले संखेजगुणे । वज्जस्स पुच्छा।
हिन्यः 'अम्गम हिसी' शब्दे प्रथमन्नागे १६६ पृष्ठे सक्ताः) गोयमा ! सम्बत्यो जप्पयणकाले उवयणकाले वितसा- | ('परिसा' शब्दे त्रिविधा पर्वत)" चमरस्स णं भसुरिंदस्स हिए। एयस्स णं भंते ! वजस्स वज्जाहिवस्स चमरस्स य असुररमो तिगिच्छिकडं उप्पायपवए सत्तरसएकवीसाई असुरिंदस्स असुररएणो उवयणकालस्स य नप्पयणका- जोयणसयाई उई उत्तेणं पश्यत्ता'" स. १७ सम०। ('सालस्स य कयरे कयरोहिंतो अप्पे वा०४१। गोयमा ! सकस्स
माणिय' शब्द सामानिकदेवाः ) प उप्पयणकाले चमरस्स नवयकाले, एस गं दोएह वि
चमरस्स णं अमुरिंदस्स अमरकुमाररमो तिगिच्छकमे तुढे सन्नत्यो सकस्स य नवयणकाले बम्जस्स य उप्प
अप्पायपवए मुझे दसवाचीसे जोयएसए विखंभेणं परमत्ता। यणकाले एस णं दोएई वि तुझे संखेज्जगुणे, चमरस्त य |
चमरस एणं असुरिंदस्म अमुरकुमाररनो सोमस्स महारयो सप्पयणकाले,बज्जस्स य उवयणकाले, एस णं दोएह वि
सोमप्पने उपायपन्चए दसजोयणसयाई न नश्चत्तेणं तुझे विसेसाहिए, तए एं से चपरे अमुरिंदे असुरराया
दसगाउयसयाई उव्हेणं मले दसजोयणसयाई विक्खंभेबज्जनयविप्पमुक्के सकेणं देविदेणं देवरएणो महया अव
णं पाता। स्था० १०ठा० । माणेणं अवमाणिए समाणे चमरचंचाए रायहाणीप स- चामर-न० । चमा इदम मण् । “वाध्ययोत्खातादावदातः" माए मुहम्माए चपरंसि सीहासणसि उवहयमणसंकप्पे चिं- ।।१।६७ । इत्याकारस्याकारः । चमरीपुच्छे, प्रा०पाद। तासोयसागरसंपविढे करयलपन्हत्यमुहे अट्टज्माणोवगए | चमरचंच-चमरचत्र-पुं० । चमरस्यावासपर्वते , (न.) भूमिगयदिट्ठीए झियाइ, तए णं तं चमरं असुरिं- चमरे णं भंते ! असुरिंदे असुरराया चमरचंचे आवासे दं असुररायं सामाणियपरिसोववएणया देवा श्रोहय-| सहि नवे। णो इणढे समढे । से केणं खाइमं अटेणं पणसंकप्पं. जाव झियाइमाणं पासइ, पासइत्ता करयल. भंते ! एवं वुइ-चमरचंचे आवासे २१:गोयमा !से जहा माव एवं बयासी-किएवं देवाणुप्पिया ! उवयमणसंकप्पा
णामए शेव मास्सलोगंसि उवगारियलेणाइ वा उग्जानाव झियागह। तएणं से चमरे असुरिंदे असुरराया ते
णियलेणाचा णिज्जाणियझेणाइ वा धारवारियलेणा सामाणियपरिसोववप्लए देवे एवं वयासी-एवं खत्रु देवा- ग तत्व णं वहवे मणुस्सा ग मणुस्सीओ य प्रासयंति, णुप्पिया ! मए समणं जगवं महावीरं नीमाए सके देविंदे | सयंति जहा रायप्पसेणइज्जे० जाव कलाणफन्नवित्तिविदेवराया सयमेव अच्चासाइए, तए णं तेशं परिकुविएणं मे पचणज्जवमाणा विहरंति, अपत्य पुण वसहि उवात, समाणेणं पमं बहाए के निसिद्धे, तं नई णं नवतु देवा- |
एवामेव गोयमा ! चमरस्स प्रसुरिंदस्स असुरकुमाररयो प्पिया ! समास्स जगवओमहावीरस्स, जस्सम्मि पभा.
चमरचंचे आवासे केवलं किडारतिपत्तियं अपत्थ पुणवबेण अकि अवहिए अपरिताविए हमागए, हसमोसदे,
सहिं उवति, से तेण्डेणं० जाव आवासे ॥ श संपत्ते, हेव अज उवसंपजिचा विहरामि,तं गच्छा.
(उबगारियलेणा व ति) औपकारिकलयनानि प्रासादादिमो णं देवाणुप्पिया,ममणं भगवं महावीरं वंदामो! नमसामो०
पीठकल्पानि। ( उज्जाणियोणाश्व ति) उद्यानगलजमानाभाव पज्जुवासामोत्ति का चउसट्ठीर सामाणियसाहस्सी
मुपकारकगृहाणि नगरप्रवेशगृहाणिका (जिग्जाणिवणादव हिजाब सन्विीर जाव जेपेव असोगवरपायवे नेवतिनगरनिगमगृहाणि (बारबारियोणाहपछि) धारा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org