________________
चंदचार अभिधानराजेन्दः ।
चंदणक्खत्तजोग पंदचार-चन्छचार-पुंगचन्छस्य मण्डलोपसंक्रमले,(चं.प्र.) चंदणकलस-चन्दनकलश-पुं०। मानल्यघटे, कल्प.५क्षण।
तत्र प्रथमचन्द्रचारपरिकानार्थ तद्विषयं प्रभसूत्रमाह- जी.। औ०। सा कहं ते चंदवारा आहिया ति वएजा?। ता पंचसवच्च- | चंदणक्खत्तजोग-चन्द्रनक्षत्रयोग-पु. । चन्द्रेण सह नक्षत्रस्य रिए णं जुगे अजिइइणखत्ते सत्तसहिचारे चंदेणं सकि। योगे, (ज्यो.) बोयं जोएइ, सवणे णक्खत्ते सत्तष्ठिचारे चंदेण समि पर्वसु चन्मनक्षत्रयोगः, तत्परिज्ञानार्थ करणमाहजोगं जोएति,एवं० जाव च उत्तरासादाणक्खत्ते सत्चहिचारे चनवीससयं काऊ-ण य पमाणं सत्तहिमेव फझं । चंदेण सदिं जोएइ ॥
इच्छापब्बेहि गुणं, काऊणं पन्जया सका॥१॥ "ता कहते"इत्यादि । 'ता'इति प्राम्बत् कथं केन प्रकारण,कया अहारसहि सएहिं, तीसेहिं सेसगम्मि गुणियम्मि । संख्यया रत्यर्थः। ते त्वया भगवन् ! चारा प्राख्याता इति वदेत। तरेस उत्तरोहिं, सएहि अनिजिम्मि सुरुम्मि ॥२॥ भगवानाह"ता पंच" इत्यादि । 'ता' इति पूर्ववत् पञ्चसांवत्सरिके चबादिपञ्चसंवत्सरप्रमाणे युगे युगमध्ये अभिजिनक्षत्रं
सत्तहिसट्ठीणं, सनग्गेणं ततो न जं सेसं । सप्तषष्टिचारान् यावत बरेण सायोगं युनक्ति।किमुक्तं नव
तं रिक्खं नायव्वं, जत्य समत्तं हवइ पव्वं ॥३॥ ति?-बन्योऽभिजिनक्षत्रेण सह संयुक्तो युगमध्ये सप्तपष्टिसंख्यान् | राशिकाविधीचतुर्विशत्यधिक प्रमाणं प्रमाणराशि कृत्वा सप्तषचारान् बरतीति। कथमेतत्प्रत्येयमिति चेत् । उच्यते-हयोग- टिस्पं फलं फलराशिं कुर्यात, कृत्वा वा ईप्सितैः पर्वनिगुणं गुणमधिकृत्य सकलनकत्रमएमलीपरिसमाप्तिरेकेन नक्षत्रेण मासेन कारंविदध्यात्, अनुविधायचाऽधनराशिनाचतुर्विशत्यधिकेन भवतिानकत्रमासाथ युगमध्ये सप्तषष्टिः,पतचा नावयिभ्यते।। शतेन नागेहते यल्लन्धं ते पर्याया कातव्याः। १। यत्पुनः शेषमवततः प्रतिनकापर्यायमेकैकं चारमभिजिता नत्रेण सह च. तिष्ठते तत् अष्टादशनिः शतैत्रिंशदधिकैः संगुण्यते, संगुणिते कस्य योगसंभचादुपपद्यते चन्बोऽनिजिता नक्षत्रेण सह |
चत्तस्मिन् ततखयोदशनिःशतैर्युत्तरैरनिजित शोधनीयः।।त. संयुक्तो युगमध्ये सप्तपष्टिसंख्यातं चरतीति। एवं च प्रति नक्षत्र तातस्मिन् शोधिते सप्तपष्टिसंख्यायाःद्वाषष्टयः,तासांसर्वाग्रेण यभावनीयम् । चं० प्र० १० पाहु.।
द्भवति। किमुक्तं भवति-सप्तपरया द्वाषष्टौ गुणितायां यद्भवति,तेन चंदचूल-चन्धचूम-पुं० । खेचराधिपती, दर्श। हरिश्चन्द्रम
भागे हते बन्धं तावन्ति नक्कत्राणि शुरुनि कटव्यानि,यत्पुनस्तहीपतिसमये बनवराहरूपं विकृत्यायोध्यापरिसरस्थितशका- तोऽपि भागहरणादपि शेषमवतिष्ठते ततकं महातव्यम, कारचैत्याश्रमभरि स्वनामख्याते राजनि, ती० ३८ कल्प। यत्र विक्तितं पर्व समाप्तमिति । एष करणगाथात्रयाक्वरार्थः।३। चंदच्छाय-चन्द्रच्छाय-पुं० । मलिनाथेन सह प्रवजितेऽङ्गरा- भाषनास्वियम्-यदि चतुर्विशत्यधिकेन पर्वशतेन सप्तपष्टिपर्या. जे, "चंदच्चाए अंगराया,"ज्ञा० १ अ० अ० । स्था। या लज्यन्ते,तत एकेन पर्वणा किं सभामहे |राशित्रयस्थापना. सम्पायां चबायराजः कदाचिदहनकाभिधानेन भाव- ।१३४।६७।१।अतः चतुर्विशत्यधिकपर्वशतरूपोराशिः प्रमा. केण पोतवणिजा चम्पावास्तव्येन यात्राप्रतिनिवृत्तेन दिव्ये कु. एभूतः सप्तपष्टिरूपः फलम, तत्रान्त्येन राशिना मध्यराशिणुपयएकलयुग्मे कौशलिकतयोपनीते सति पप्रच्छ, यदुत-यूयं बहुशः ते,जातस्तावानेव । तस्याऽऽधेन राशिना चतुर्विशत्यधिकेन शतेन समुद्रं लायय, तत्रच किश्चिदाइचय॑मपश्यत? असाववोचत्
भागहरणम,सच स्तोकत्वात भागं न प्रयच्छति। ततो नत्रास्वामिन् ! अस्यां यात्रायां समुष्मध्येऽस्माकं धर्मचालनार्थ देवः
नयनार्थमष्टादशभिः शतैत्रिंशदधिकैः सप्तपष्टिनागैर्गुणयिष्याम कभिदुपसर्ग चकार, अविचलने चास्माकं तुटेन तेन कुएमल
इति गुणकारच्छेदराशिः , परार्द्धनापवर्तना जातो गुणकाररायुगलाद्वितयमदायि, तदेकं कुम्भकस्यास्मानिरूपनिन्ये, तेनाऽपि
शिः नवशतानि पञ्चदशोत्तराणि ६१५, दराशिषिष्टिः, तत्र मनिकन्यायाः कर्णयोः स्वकरेण विन्यासि, सा च कन्या त्रिभु
सप्तषष्टिनवभिःत्रिःपञ्चदशोत्तरैर्गुपयते, जातानि एकषष्टिसहबनाश्चर्यभूता उष्टेति । स्था• गातं.।
नाणि त्रीणि शतानि पश्चोत्तराणि६१३०५,एतस्मादभिजित प्रयो. चंदजसा-चन्छयशम्-खी । मित्रप्रभोः राज्ञो राजगृहस्थायां दशशतानि वधुत्तराणि शुद्धानि स्थितानि । शेषाणि पटिसहभार्यायाम् , प्रा० क० । पद्मिनीखण्डनगरराजस्य भार्या
माणि व्युत्तराणि ६०००३। तत्र दराशिभषाष्टरूपः सप्तपष्टया याम्, पाव०४० प्रा० चूछ। संघा० । प्रथमकुमकरस्य
गुएयते, जातानि एकचत्वारिंशतशतानि चतुःपञ्चाशदधिकाविमलवाहनस्य स्वनामख्यातायां चतुर्दशपल्याम , ति० ।
नि ४१५४ । तैर्मागो हियते, लब्धाश्चतुर्दश । तेन श्रवणादीनि स्था०स०मा० म०।
पुण्यपर्यन्तानि चतुर्दश नक्षत्राणि तिष्ठन्ति अष्टादशशतानि स. चंदज्मय-चन्मध्वज-पुं० । चतुर्थदेवलोकस्ये स्वनामख्याते
तचत्वारिंशदधिकानि १८४७, एतानि मुहूर्तानयनार्थ त्रिंशता विमाने, स०३ सम 'अरुस्खीरीति' प्रत्यन्तनगरस्य माएम
गुण्यन्ते , जातानि पञ्चपञ्चाशतसहस्राणि चत्वारि शतानि सिके राकि, मा० चू०४ अ०।
दशोत्तराणि ५५४१०, तेषां जागे हते लब्धास्त्रयोदश मुहूर्ताः।
शेषाणि तिष्ठन्ति चतुर्दशशतानि अष्टोत्तराणि १४०० । एतानि चंदण-चन्दन-० । स्वनामख्याते गन्धप्रधाने वृक्षविशेष,
द्वापष्टिनागानयनार्थ द्वाषष्टया गुणयितव्यानीति । गुणकारच्छेमा०म०प्र० प्रज्ञा प्राचा००रा०। सूत्राशा० । दराश्योः द्वाषष्टया उपवर्तना क्रियते, तत्र गुणकारराशिर्जात ए. रुचकपर्वतस्य पूर्वस्यां दिशि स्वनामस्याते कूटे, द्वापा। जं० ककदराशिः सप्तषष्टिः, एकेन च गुणित सपरितनो राशिचंदणकयचच्चाग-चन्दनकृतचर्चाक-त्रि० । चन्दनकृतोपरागे, र्जातस्तावानेव, ततस्सप्तरचा जागे हते लम्धा एकविंशतिः, अ.१वक्षनरा.
पञ्चादवतिष्ठते एकः सप्तपरिभागः, एकस्य च सप्तपष्टि
२६४ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org