________________
(1025) अभिधानराजेन्द्रः ।
घंटा
दुन्दु
सस्वरा, मेघस्येवाति दीर्घः स्वरो यासां ता मेघस्ययः। सिंह स्वेव प्रजुन देशव्यापी स्वरो वासांत सिहस्वराः भिस्वरानन्दस्वराः, द्वादशविधतूर्यसंघातो नन्दिः । मन्दिषत् घोषो द्वादो यासां ता नन्दिघोषाः मज्जु प्रियः स्वरो यासां ता मनुस्वराः, एवं मञ्जुघोषा, कि बहुना -सुस्वराः सुस्वरो। "तराणं" इत्यादि प्राग्वत् । रा० भौ० । जी० । घंटाकरण- पण्टाकर्ण पुं० श्रीपर्वतस्यायां स्वनामस्याता यां श्रीमहावीरप्रतिमायाम्, ती० ४५ कल्प ।
1
घंटाजाल - घण्टाजाल - न० । किक्रिएयपेक्षया किञ्चिन्महतीनां hari दामसमूहे, रा० । जी० ।
घंटाजुस - घण्टायुगल-न० घण्टाइन्बे, ग० । घंटावलिपटारसि० घण्टापट्टी रा० श्री० । घटावलिचलिय- घण्टावलिचलित न० । घण्टापङ्केश्वलने,
भ० ११ श० ११ उ० ।
घंटिय-परिटक० घटया चरन्ति तांबदन्तीति घटि का। 'राखखिया' इतिप्रासि घण्टाबादनजीविके, कल्प०
क्षण | भ० ।
घंटिपण-परिकगण-पुं० घण्टावाकसमुद्दा जं० २
1
घट-घट-पुं० । घट्-अच् । “टो डः ॥ ११९५ ॥ इति स्वरात्परस्यासंयुक्तस्थानादे टस्य मः प्रा० १ पाइ घटतेऽसी घटनादू वा घटः । विशे० | सूत्र० । जलाद्याहरणार्थ क्रियामाचष्माने, विशे० । स्था० । श्रा० म० प्रा० चू० बुध्नोदकपालात्मके पदार्थों, अनु० । “घडा घडव्विहा पाता। तं जहा-बिड्कुडे, बोडकुडे, खंडकुड्डे, लगले प्ति । बिद्दो जो मूत्रनिद्दो, बोडो जस्स - ट्टा खिंडो से उस गो सेव शिंदे जं दूदं तं गलति बोने तापनि अति बडे पण पाण डिजर आदि इच्छा थोवेण वे संभर, खंडे एस बिसेसो-खंडा वोकाणं संपुन सवं धरेति । एवं चैव सीसा चत्तारि समोतारेयया सम्वत्थ विराहणाचर्चा भाणियव्वा" । प्रा० चू० १ ० यमकटितम छाप-पटकटितटपाप-पुं० [ शरीरस्य मध्यमागे कः ततोऽन्यस्यापि मध्यभागः कटिरिव कटिरित्युच्य विरम घटेन अन्योन्या वेशतो निविडा कडितटे मध्यभागे गया येषां ते तथा । मध्यमनोरच्याये, रा० ।
। श्ह
ते
यमकार पटकार पुं०] घटकारण कषादि विशे०म० घमग-पटक पुं० अघुपटे जं० २ ० । अनु घटरूपमुपे, आ० चू० ४ श्र० ।
घग्घरं - देशी- जघनस्थवस्त्रभेदे, दे० ना० २ वर्ग । माघहन न मिथः सजातीयादिना, स्पर्शनेन पा खाल्लने, दश०४ श्र० । ज्ञा० । घट्टनेति वा विचारणेति वा पृच्छे- घमण- घटन-न० | अप्राप्त संयमयोगप्राप्तये यत्ने, प्रश्न० १ संव ति वा विस्फालनेति वा एकार्थिकानि पदानि । वृ० ४ ० । पगपट्टनकपु० पाषाणां पर्षखमाश्रमणताकारके पा
वक० ।
घंटिया - पण्टिका - स्त्री० । आभरणविशेषे, ज्ञा० १ श्रु० एम० । औ० । प्रश्न० । घुघुरिकायाम, जं० २ वक्० ।
घंटियाजाल - घण्टिकाजाल - नं० । क्षुद्रघटिकासमूहे, श्रा०
성공
। ।
सण- घर्षण नं० 'घुस' नावे पुट् वाचाय चन्दनस्येव पेषणे, शा० प्र० प्र० ० ० विशे० " पमिति सदा गहि तत्य परंपरे मनिवारा माणि तिलगुमेण वेधं काउं, श्रादिसहातो मोतिया, कट्ठादित्ति दणकट्ठा घरिसादिसु घृष्यंति" । नि० चू० १ उ० । वृ० । सिग पतिकपेषिते औ०
घट्टणा-घट्टना[स्त्री० । श्रानने, श्रोघ० । कदर्थनायाम, आचा०
१०० १४० घट्टगातो जायमाने उपसर्ग
|
०१
श्रु० ३ ० १ ० । श्रा० म० ।
पट्टिय पति प्रेरिते
1
घडानोज्ज
घट्ट घृष्ट त्रि० प्राकृते तु शब्दस्य प्रयोगो न भवति पे तुजवत्येव । प्रा०२ पाद “ऋतोत्" | |१| १२६ ॥ इत्याकारस्याऽवम् प्रा० १ पादप प्रापिते पृष्टमध खरशाणया, पाषाणप्रतिमावत् । जी० ३ प्रति० । प्रा० म० । भ० । औ० । स० । स्था० । रा० । जं० । सुधादिखर पिण्डेन, ( श्राचा० २ ० २ ० १ च०) मसृणपाषाणादिना वा ( वृ० ३ उ० । चं० प्र० 1 कल्प० । सू० प्र०) घट्टकेन घर्षिते, पृ० १ उ० । येषां लक्ष्मीकरणार्थ फेनादिना घुटे भा विनोरमेदोपचारात घुष्टाः धनु० सुनकेषु, श्री० बेषु विषमभूमिभजन कम्प०४ राण पम्पद्धा० । चेष्टायाम, भ्वा० सात्म० सक० सेट् घटादि ततो णिच् । वाच| "घटेः परिवामः" ॥ ८ ॥ ४ । ५०॥ इति घंटेपर्यन्तस्य परिवामादेशाभावपके 'घर' घटयति। प्रा०४ पाद। 'घडए' घटते । नि० ० १३० ।
1
पाणे, बृ० ३ ० ।
घट्टया पहनता खी घट्टस्य भावे प्रवृत्तिनिमित्ते घशावा-पटनी श्री० उपेन०१२ ४० । - - स्त्री० । घट्टनशब्दस्य प्रज्ञा० १६ पद | संघट्टने, श्रा० । स्था० ।
- ।
०३० र परस्पर०१० रा० विक्षिप्य वार्त आव० ४ श्र० । “ घट्टियाए फंदियार खोभियाए " वीणायाम योगता चन्दनसारकोपेन गाढतरं वीणादयमेन सह तनयाः स्पृष्टाया इत्यर्थः । जं० १ बक्क० । रा० ।
Jain Education International
द्वार। अनु० ।
घमणा-पटना-श्री० मीलने घा०म० हि० सं
००१०१ ४० परस्परादि संघर्षणायाम विशे० ।
घमदास - घटदास - पुं० | जलवाहके दासे, श्राचा० १ ० २ ० ० । जलवाहिन्याम, स्त्री० । सूत्र० १० १५ प्र० । रुमान पटवानपुं० पूज्यमाने नि०पू० १४०
। ॥
घडमुह घरमुख- पुं० कल सवदने, स० । घमय-घटक- पुं० । 'घर' शब्दार्थे, जं० २ ० । घमा - घटा स्त्री० । महत्तरादि गोष्ठी पुरुष समवाये. वृ०३४० व्य ० । पदाजोल-पटाजोज्य- १० महरानुनहरूयादेवरावा
प्रोज्ये, व्य० १० ० ।
For Private & Personal Use Only
www.jainelibrary.org