________________
गोसालग भनिधानराजेन्द्रः।
गोसीसावसि भामिति । (पअपए लिशियसन्साने, जहा धम्मघोसम्स- (अंनोबरियत्साए ति) नगराभ्यन्तरवेश्यावेम, विशिष्टवेश्याबमोसि)। यया धमंधोषस्यकादशशतकादशोदेशकान्निहि- त्वेनेत्यन्ये (पमिविएणं मुक्केणं ति) प्रतिरूपकेनोचितम शकेम तस्य वर्णकस्तथाऽस्य पाध्यः। सच"कुलसंपो बलसंपो" दानेन । (भंमकरंगसमाणे ति) बाजरणभाजनतुल्या आदे त्यादिरिति । (रहचरियं ति)रपचर्याम (नोखाबहिति) या श्स्यर्थः। (तेखकेला सुसंगोविय सि) तैसकेमा तैलाश्रयो नोदयिष्यति प्रेरयिष्यति, सहितमित्यादय एकार्थाः [सस्थव- नाजनविशेषः सौराष्ट्रप्रसिक,सा व सुष्ठ सोप्यासनोपनीया ज्के ति) शनवभ्यः सम् (दाहकतीए सि) दाहोत्पत्या प्रवत्यन्यथा मुठति , ततश्च तेलहानिः स्यादिति । (सपेसा इस कासं कृत्वेति योगः दाहव्युत्क्रान्तिको वा भूत्वति शेषः। इह च सुसंपरिग्गहिय तिचेलपेटावत् वनमञ्जूष सुष्ठ संपरिवृता यथोक्तक्रमेणैवासंक्षिप्रभृतयो रत्नप्रभादिषु यत सत्पद्यन्ते - निरुपनवे स्थाने निवेशिता (दाहिणिल्लेसु मसुरकुमारसु देवेसु स्यसो तथैवोत्पादितः। पाच-"मस्सनीखमु पढमां, दोषांच देवताए उववजिहिति) विराधितश्रामण्यत्वादन्यथाऽनगासरीसिषा त पक्खी। सीहा जंति चउत्थी, सरगा पुण पं. राणां वैमानिकध्वधोत्पत्तिः स्यादिति । यद-"दाहिणि सु वर्मी पुढवी ॥१॥ हिं च इस्थियात्रो, मच्छा मउया य सत्त- ति"प्रोच्यते, तत्तस्य करकर्मत्वेन दक्षिणक्षेत्रेवेवोत्पाद इति मी पुढावि।" इति। [सहचरविहाणाईतिरह विधानानि दाग कृत्वा । ( अविराहियसाम सि) आराधितचरण इत्यर्थः । (चम्मपक्खीणं ति) वस्गुलीप्रभृतीनां [लोमपक्षीणं ति] भाराधना बेह चरणप्रतिपत्तिसमयादारज्य मरणान्तं यावनिइंसादीनाम् (समुन्गपक्खीणं ति) समुभकाकारपक्वतां मनु- रतिचारतया तस्य पालना। श्राह च-" माराहणा य एत्थं, व्यक्षेत्रबहिर्वर्तिनाम् [विययपक्खीणं ति] विस्तारितपकवतां | चरणपमिवत्तिसमयमो पभिई । भामरणंतमजस्सं, संजमपसमयक्षेत्रबहिर्तिनामेवेति प्रणेगसयसहस्सखुत्तो"इत्यादि रिपालणं विहिणा" ॥१॥ एवं चेड यद्यपि चारित्रप्रतिपतु यदुक्तम, मम्सान्तरमवसेयम, निरम्वरस्यापोन्द्रियस्यला- तिभवा निराधना युक्ता अग्निकुमारवय॑भयनपतिज्योतिएकप्रस्योत्कर्षतोऽप्यष्टनवप्रमाणस्यैव भावात् । यदाह-"पचेदिय. स्वहेतुनषसहिताश, अविराधनाभवास्तु यथोक्तसौधर्मादितिरियनरा,सत्तहनवा नवग्गहणे"शति [जहा परमवणापरति]] देवोकसर्वार्थसिरुघुत्पत्तिहतवः सप्त, अष्टमश्च सिकिगमनभव प्रकापनायाः प्रथमपदे।तत्र चैवमिदम्-"सरडाणं समाणं".| इस्येवमष्टावश चारित्रनवा उक्ताः। श्रूयते चाटैन भवाश्चारित्रं स्यादि (एगखुराणं ति) अश्वादीनाम् (बुखुराणं नि) गवादीनाम भवति, नयाऽपि न विरोधः, अविराधनाभवानामेव ग्रहणादि(गंमीपयाणं ति)हस्त्यादीनां[सणहपयाणं ति] सनापदानां सिं- ति। अन्ये स्वाहु:-" अट्टनवा उचरिते" इत्यत्र स्त्रे आदानमहादिनखराणां कमभानाम् । इह यावत्करणादिश्यम्-"गा- पानांवृत्तिकताव्याख्यानत्वाचारित्रप्रनिपत्तिविशेषिता एव प्रवा डाणं मगराणं ति" | "पोतियाणं" इत्यत्र[जहा पम्मषणापसि] प्राह्या नाविराधनाविशेषणं कार्यम, अन्यथा यद्भगवता श्रीमअनेन यत्स्चितं तदिदम-"मच्छियाणं गमसियाणमित्यादि" | महावोरण हानिकाय प्रवज्यावीजमिति दारिता तनिरर्थकंस्या"उबियाणं" इह यावरकरणादिवं रश्यम्-"रोहिणियाणं कुं. | त. सम्यक्त्वमावेणैव बोजमात्रस्य सिम्त्वात् । यकुचारित्रदानं पूर्ण पिपीसियाणमित्यादि" । "पुलाकिमिया" स्यत्र याव- तस्य तदष्टमचारित्रे सिकिस्तस्य स्यादिति विकटपादुपपत्रं करणानि रश्यम-"कुचिकिमियाणं गंरूपलगाणं गोलोमाण- स्यादिति । यच दशसु विराधनानवेषु तस्य चारित्रमुपवर्णितं मित्यादि" [रुक्खाणं ति] वृक्षाणामेकास्थिकबहजीवकभेदेन । तद् व्यतोऽपि स्यादिति नदोष इति । अन्ये त्वाहुः-नाहि. विविधानां, तोकास्थिका निम्बाम्रादयः, बहुवीजाः अस्थिक- तिकारवनानमात्रायष्टम्मादेव अधिकृतसूत्रमन्यथा व्याख्येयं भतिन्दुकादयः। (गुच्छाणं ति) वृन्ताकीप्रभृतीना, यावत्करणादि- पति, मावश्यकचूर्णिकारणाऽऽप्याराधनापक्षस्य समर्थितत्वा.
श्यम्-"गुम्माणं लयाणं वल्लीणं पब्धगाणं तणाणं घलयाणं दिति। "एवं जहा उववातिए." इत्यादि भावितमेवाम्ममहरियाणं भोसहीणं जलरुहाणं ति" तत्र गुटमानां मधमासिका. परिवाजककथानक शत। भ० २५ श० १ ० । उपा०। प्रभृतीनां सताना पचलतादीनां वल्लीनां पुष्पफसप्रिभृतीनां पर्व- करूप० । मा० चू०। खा. ('वीर' शब्दे भगवतो गोकाणाम श्चुमनृतीनां तृणानां दर्जकुशादीनां बमयानां तालत- शालकेन सह विचारो वक्ष्यते ) मालादीनां हरितानाम अध्यारोहकतन्दुझीयकादीनाम् औषधी-गोसामा-गोशाला-श्री। गवां शालायाम,यत्र गवादयस्तिमां शालिगाधूमप्रभृतीनां जलाहाणां कुमुदादीनां [कुछणाणं ति]
छन्ति । नि००००मा०म०। “विभाषा सेनाध्याकुहुणानाम प्रायकायमभृतिभूमिस्फोटानाम [नस्सनं वत्ति
शालानिशानाम "।२।४।२५ । (पाणि ) इति वा बाहुल्येन पुनः। (पाणवायाणं ति)पूर्ववातानाम। यावत्कर
नपुंसकत्वम । वाच०। णाविश्यम्-"पमीणवायाणं दाहिणवायाणमित्यादि" (सुअवायाणं ति मन्दस्तिमितयायूनाम् । नासाणामिह यावत्क.
गोसीस-गोशीर्ष-न० । स्वनामस्याते चन्दनविशेषे, का० । रणादिदं यम-“जालाणं मुम्मुराणं प्रवीणमित्यादि" तत्रच
"गोसीससरसरत्तचंदनदहरदिन्नपंचंगुलितलं" गोशीर्षस्य ज्वालानामनलसंबकस्वरूपाणां मुर्मुराणां फुस्फुकादौ मसणा
चन्दनविशेषस्य सरसस्य च रक्तचन्दनविशेषस्येव दर्दरेण चपे. ग्निरूपाणाम् । अर्विषामनलाप्रतिबद्धज्वालानामिति ।(भोसाणं
टारूपेण दत्ताभ्यस्ताः पश्चाङ्गलयस्तला हस्तका यस्मिन् कुति) रात्रिजमानामाद यावत्करणात्-"हिमाणं महियाण ति"
ब्यादिषु तत् तथा । शा०१०१०। प्रश्न रा०जी०। (खामोदयाणं ति ) खातायां भूमौ यान्युदकानि तानि खातो
मा०म० स०। कल्प० । प्रशाासू०प्र०। “गोसीसचंदणं दकानि, तेषाम् । (पुढवीणं ति) मृत्तिकानाम । (सकराणं |
च गंधाणं" संथा। प्रा०म० । गोशीर्षचन्दनमयीदेवतापति) घग्घरट्टानाम् । यावत्करणादि रश्यम्-"बालुयाणं उव.]
रिगृहीता कृष्णस्य नेर्यासीत् । विशे० । हरिचन्दने, तं०। माणं ति।" (सुरिकताणं ति) मणिविशेषाणाम् (वारिय-गोसीसावनि-गोशीर्षावलि-नी। गोशीपुमलानां दीघक
साप सि)नगरबर्विसिवेश्यात्वेन, प्रान्तजवेश्यात्वेनेत्यन्ये।। पायां श्रेणी, ज०७ वक। Jain Education International For Private & Personal Use Only
www.jainelibrary.org