________________
गोसालग
(१०३३) . अभिधानराजेन्द्रः।
गोसालग
हयं सरई ससारहियं तवणं तेएणं एगाहचं कूमाहचं ना-| चमाए धूमप्पभाए पुढवीए उक्कोसकाल जाव उवाहिता सरासिं करेजामि । तए णं से विमन्नवाहणे राया सुमंगाणं | उरएसु नववन्जिहिति । तत्थ वि णं सत्थवज्झे दोच्चं पि प्रणगारेणं एवं बुत्ते समाणे प्रासुरुत्ते. जाव मिसिमिसे- पंचमाए० नाव उव्वट्टित्ता दोचं पि उरएस उवत्राजिहिति, माणे सुमंगलं अणगारं तच्चं पि रहसिरणं णोलविहिति । जाव किच्चा चमत्थीए पंकप्पभाए पुढवीए उक्कोसकातए णं से सुमंगले अणगारे विमझवाहणेणं रएणा तच्चं पि साहित्यसि० जाव उव्वट्टित्ता सीहेसु उववजिहिति। तत्थ रहसिरेणं पोल्लाविए समाणे आसुरुत्ते जाव मिसिमिसे विणं सत्यवज्के तहेव कालं किच्चा दोच्च पिचनत्थीए माणे अायावणनूमीओ पच्चोरुभइ । पचोरुभइत्ता तेयासमु- पंकप्पभाएग्जाव उवट्टित्ता दोचं पि सीहेमु उत्रवाजिहिति म्याएणं समोहणहिनि । समोहणहितित्ता सत्तकृपयाई- जाव किच्चा तच्चाए वालुयप्पनाए पुढवीए उक्कोसकाल
चोसफिहिति । पच्चोसक्किहितिता विमलवाहणं रायं जाव जन्वट्टित्ता पक्खीसु नक्वज्जिहिति । तत्थ वि सहयं सरहं ससारहियं तवेणं तेएणंजाव भासरासिं क णं सत्यवझे जाव किचा दोचं पि वाबुयप्पभाए. रोहिति । सुमंगलेणं भंते ! अणगारे विमलवाहणं रायं सह- जाव उच्चट्टित्ता दोचं पि पक्खीसु उववजिहिति. पं० जाव जासरासिं करेत्ता कहिं गच्छिहिति,कहिं उवव- जाव किच्चा दोचाए सकरप्पभाए० जाव उव्वहिता जिहिति । गोयमा! सुमंगले णं अणगारे णं विमलबाहणं
सरीसवेसु उववजिहिति । तत्थ वि णं सत्यवज्के रायं सहयं जाव भासरासिं करता बहहिं ब्रहमदसमवा.
जाव किचा दोचं पि दोच्चाए सकर० (६)जाव उन्चलस जाब विचिचेहिं तवोकम्मोहिं अप्पाणं भावमाणे ब
हित्ता दोच्चं पि सरीसवेसु उववजिहिति जाब किच्चा हहिं वासाइं सामन्मपरियागं पाउणिहिति । बहूहिं वासांई
श्मीसे रयणप्पनाए पुढवीए उकोसकानठिइयंसि परयंसि सामपपरियागं पाणिहितिता मासियाए संलेहणाए। रइयत्ताए उववज्जिहिति०,जाव उबट्टित्ता समासु उबवसहि भत्ताई अणसणाइं० जाव छेदेत्ता मासोइयपमिकते जिहिति । तत्थ वि एं सत्यवझे. जाव किच्चा असली समाहिपत्ते उद्धं चंदिममूरिए जात्र गेवेजगविमाणे ससयं नववज्जिहिति । तत्थ वि णं सत्थवज्झे० जाव किच्चा दोवीईवश्वा सव्वट्ठसिके महाविमाणे देवताए उवव- चं पि इमीसे रयणप्पभाए पुढवीए पलिअोवमस्म असंखेजिहिति । तत्थ णं देवाणं अजहएणमणुकोसेणं तेत्तीस जइनागढिइयंसि णरयसि परइयत्ताए उववजिहिति । से सागरोवमाई ठिई पएणचा । तत्य पं मुमंगलस्स वि
णं तओ० जाव उधट्टित्ता जाउं इमाई खहचरविहादेवस्स अजहहामणुकोसेणं तेतीसं सागरावमाई निई गाइं भवंति । तं जहा-चम्मपक्खीणं सोमपक्खीणं समुपएणचा । से एं भंते ! सुमंगले देवे ताओ देवलो- ग्गपक्खीणं वियतपक्खीणं, तेसु अणेगसयसहस्सक्खुत्तो गानो. जाव महाविदेहे वासे सिज्झिहिति०, जाव उद्दाइत्ता उद्दाइत्ता तत्येव भुज्जो २ पचायाति । सम्बत्य भंत काहिति । विमलवाहणे णं भंते ! राया सुमंगझेणं अ
विणं सत्थवज्के दाहवकंतीए कालमासे कानं किच्चा पगारेषं सहयं० जाव भासरासीकए समाणे कहिं गति
| जाई इमाई तुयपरिसप्पविहाणाई जवंति । तं जहाहिति, कहिं नववजिहितिगोयमा ! विमन्नवाहणे राया गोहाणं णनलाणं जहा परमवणापदे० जाव जाहगाणं मुमंगलेणं अणगारेणं सहयं० जाव भासरासीकर समाणे चउप्पइयाणं तेसु अणेगसयसहस्सक्खुत्तो सेसं जहामहे सत्चमाए पुढवीए नकोसं कालहितियंसि परयसि - |
खहचराणंजाव किया जाइं इमाई नरपरिसप्पविहाणाई रक्ष्यताए उववजिहिति; से णं तो अणंतरं उब्धट्टित्ता
| भवंति। तं जहा-एगखुराणं दुखुराणं गंमीपदाणं सणहपमच्छेसु उववज्जिहिति । तत्य विणं सत्यवके दाहवताप दाणं तेसु अणेगसयसहस्सजाव किच्चा, जाई इमाईजकालमासे कालं किच्चा दोच्चं पि अहे सत्तमाए उको-| बचरविहाणाइनति । तं जहा-मच्छाणं कच्छभाणंजाव सकासहितियंसि गरगंसिणेरश्यत्ताए उववजिहिति । से| सुंसुमाराणं तेमु अणेगसयसहस्सा जाब किच्चा जाइं इमाई णं तो अणंतरं उन्नहित्ता दोच्चं पि मच्छेसु उववाजिहिति,
चउरिदियविहाणाई भवति। तं जहा-अंधियाणं पोत्तियाणं वत्थ विणं सत्यवकेजाव किच्चा ,बट्ठीए तमाए पुढवीए
जहा पणवणापदे० जाव गोमयकीमाणं, तेमु अणेगसय० उकोसकालहिश्यसि परयंसिरक्ष्यत्ताए नववन्जिहिति । से
जाब किच्चा जाई इमाई तेदियविहाणाई भवति ।तं जहागं तोहिंतो० जाव जवाहिता इस्थियास नवाजिहिति ।। ओवचियाणं० जाव हत्यिसोमाणं तेसु अणेग जाब किसत्य विणं सत्यवज्के दाह० जाव दोच्चं पि नहीए तमाए
च्चा जाई इमाई वेदियविहाणाई भवंति । तं जहा-पुलापुढवीए नकोसकाल जाव नव्याहत्ता दोच्चं पि शत्थियास | किमियाणं० जाव समुद्दलिक्खाणं तेमु अणेगसय० जावपवन्जिहिति । तत्य विणं सत्थवज्के जाव किच्चा पं. किच्चा जाई इमाई वणस्सहविहाणाइं नवंति । तं जहा
२५५ Jain Education International
For Private & Personal Use Only
www.jainelibrary.org