________________
( १०२३) अभिधानराजेन्द्रः ।
गोसालग
सामि विसामित्ता बावीसं वासाई पढमं पउट्टपरिहारं परिहरामि । तत्थ णं जे से दोच्चे पउट्टपरिहारे, से एं पुरस्स एयरस बहिया चंदोयरांसि चेइयंसि एणेजगस्स सरीरगं विप्पजहामि । विष्पजहामित्ता मारा मस्स सरीरगं अणुप्पविमामि । अणुप्पविसामित्ता एगवीसं बासाई दोच्च पट्टपरिहारं परिहरामि । तस्य मां जे से तच्चे पट्टपरिहारे, से णं चंपाए एयर ए बहिया अंग मंदिर म्मि चेइयंसि मनरामस्स सरीरं विष्पजहामि । विप्पजहामित्ता मंमिस्स सरीरगं प्रणुष्पविसामि । अणुप्पविसामित्तावीसं बासाइं तच्चं पट्टपरिहारं परिहरामि । तत्थ णं जे से चनत्ये पट्टपरिहारे, सेणं वाणारसीए रायरीए बहिया काममहाariसि चेयंसि मंमिस्स सरीरं विष्पजहामि । विष्वजदामित्ता रोहस्स सरीरं अणुष्पविस्सामि । रोहगस्स सरीरं अणुपविसामित्ता एगूणवीसं वासाईं चलत्थं पउट्टपरिहारं परिहरामि । तत्थ णं जे से पंचमे पट्टपरिहारे, से प्रालंभियाए पायरीए वहिया पत्तकालगंसि चेयंसि रोढस्स सरीरगं विप्पजहामि । विप्पजहामिता भारद्दाइस्स सरीरगं अणुविसामि । त्र्णुप्पविसामित्ता अट्ठारस वासाई पंचमं पट्टपरिहारं परिहरामि । तत्य णं जे से बट्टे पउट्टपरिहारे, सेवेसाली एयरीए वहिया कंमियायणंसि चेयंसि नारदाइस्स सरीरगं विप्पज हामि । विप्पजहामित्ता अज्जुणस गोयमपुत्तस्स सरीरगं श्रणुप्पविसामि । अणुप्पविसामित्ता सत्तरस वासाई बहुं पउट्टपरिहारं परिहरामि । तत्थ जे से सत्तमे परिहारे, से णं इहेव सावत्यीए णयरीए हालाहलाए कुंभकारीए कुंभकारावांसि अज्जुणस्त गोयमपुत्तस्स सरीरगं विप्प जहामि । विष्पजह। मित्ता गोसान्नस्स मंखलिपुत्तस्स सरीरगं लं थिरं धुवं धारणिज्जं सीयस उपहसं खुदासदं विविदंसमसगपरीसहावस
सहं थिरसंघणं ति कट्टु तं अणुप्पविसामि । अणुष्पविसामित्ता तं सोलन वासाई इमं सत्तमं पट्टपरिहारं परिहामि । एवामेव ग्राउसो ! कासवा ! एगेणं तेत्तीसें बाससरणं सत्त पट्टपरिहारा परिहरिया भवतीति मक्खाया । तं सुड्डु णं जसो ! कासवा ! ममं एवं वयासी ।
" से जहा " इत्यादिना महाकल्पप्रमाणमाह-तत्र - ( से जहा व सि ) महाकल्पप्रमाणवाक्योपन्यासार्थः (जाई या पज्जुवत्थिय चि) यत्र गत्वा परि सामस्त्येनोपस्थिता उपरता, समाप्तेत्यर्थः । ( एस णं श्रद्धति ] एष गङ्गाया मार्गः । [ एएणं गंगापमाणेणं [ति ] गङ्गायास्तन्मार्गस्य नाभेदात् गङ्गाप्रमाणेनेत्युक्तम् [ एवा.. मेशि ) उक्तेनैव क्रमेण [ सकुत्र्यावरेणं ति ] सह पूर्वज गङ्गादिना यदपरं महागङ्गादि तत्सपूर्वापरं, तेन, भावप्रत्ययलोपदर्शनात्स पूर्वापरतयत्यर्थः ।" तासिं विदे" इत्यादि । तासां
Jain Education International
गोसालग
गङ्गादिगतवालुका कणादीनामित्यर्थः । द्विविधः उद्धारः, उत्तरद्वैविध्यात् । ( सुमर्वोदिकलेवरे वेव सि) सूक्ष्म वोन्दीनि सूक्ष्माकाराणि कलेवराण्य सङ्ख्यातखएमीकृतवासुकाक रूपाणि यत्रोद्धारे स तथा [ वायरवदिकलेवरे चैव त्ति ) चादरवन्दीनि बादराकाराणि कलेवराणि वालुकाकणरूपाणि यत्र स तथा (उप्पत्ति) न व्याख्येयः, इतरस्तु व्या ख्यय इत्यर्थः। (श्रवहाय त्ति) अपहाय त्यक्त्वा [से कोट्ठे सि] स कोष्ठो गङ्गासमुदायात्मकः ( खीणे ति) कीणः, स चाविशेषसद्भावेऽप्युच्यते, यथा क्षीणधान्यं कोष्ठागारमत उच्यते । (रए ति) नीरजाः, स च तद्भूमिगतरजसामप्यभावे वच्यत इत्यादि (निल्लेषे ति) निर्लेपः भूमिमित्यादिसंश्लिष्टसिकताले पाभावात् । किमुक्तं भवति ? - निष्ठितो निरवयवीकृत इति । (से तं सरे ति) अथ तत्तावत्कालख रामं सरःसंज्ञं नवति, मानससंह सर इत्यर्थः (सरप्यमाणे ति ) सर एवोकलकणं प्रमाणं वक्ष्यमाणमहाकल्पादेर्मानं सरः प्रमाणम् ( महामाणसं चि ) मानसोलरं यदुकं चतुरशीतिर्महाकल्पशतसहस्राणांति तत्प्ररूपितम् । अथ सप्तानां दिव्यादीनां प्ररूपणायाह ( श्रणंताओ संजूहाश्रोति] अनन्तजीव समुदायरूपान्निकायान् ( चयं चरत्त चि) च्यवं च्युत्वा च्यवनं कृत्वा चयं वा देहम 'बहत सि' त्यक्त्वा [उवरिल्लेत्ति] उपरितनमध्यमाधस्तनानां मानसानां सद्भाषातदन्यव्यवच्छेदाय उपरितने इत्युक्तम् ( माणसे ति ) गङ्गादिप्ररूपणतः प्रागुक्तस्वरूपे सरसि सरः प्रमाणायुष्कयुक्ते इत्यअर्थः । ( संजू हे त्ति ) निकायविशेषे (देवे चववज्जइति ) प्रथमो दिव्यभवः सहिगर्न सघासूत्रातेव । एवं त्रिषु मानसेषु संयूथेषु श्राद्यसंयूथसहितेषु चत्वारि संयूथानि त्रयश्च देवभवाः तथा । ( मानसोत्तरेति ) महामान से पूर्वोक्तमहाकल्पप्रतिमायुष्कवति यश्च प्रागुक्तं चतुरशीतिमहाकल्पशतसहस्राणि कपयित्वेति तत् प्रथममहामानसापेक्षयेति व्यम् । अन्यथा त्रिषु महामानसेषु बहुतराणि तानि स्युरिति । एतेषु बोपरिमादिभेदात्त्रिषु मानसोत्तरेषु श्रीएयेव संयूथानि त्रया देवभवाः । श्रादितस्तु सप्त संयूथानि षट् च देवभवाः । सप्तमदेव भवस्तु ब्रह्मलोके स च संयूथं न भवति सूत्रे संयुथत्वेनाननिहितत्वादिति । ( पाईणपमिणायए उदीदाहिणविच्छिन्नेति ] इढायामविष्कम्भयोः स्थापनामात्रत्वं मन्तव्यम् । तस्य प्रतिपूर्ण चन्द्रसंस्थान संस्थितत्वेन तयोस्तुल्यस्वादिति । [ जड़ा ठाणपदे त्ति ] ब्रह्मलोकस्वरूपं तथां वाच्यं यथा स्थानपदे प्रज्ञापनाद्वितीयप्रकरणे । तश्चैवम्- "परिपुचं दसंठाणसंविए अश्चिमालीभासरासिध्यभे" इत्यादि । " असोगवर्मेस " इत्यत्र यावत्करणात - " सत्तित्रावर्डेसर चूयवस मज्जेय बनलोयवसए" इत्यादि दृश्यम् । [ सुकुमा लगभद्दल ति ] सुकुमारकश्चासौ भद्रश्व नषमूर्तिरिति समासे कारकारी स्वार्थिकाविति । [ मिठकुंडल कुंचिय केस ए ति ] मृदवः कुण्डमिव दर्भादिकुए कलकमित्र कुञ्चिताश्च केशा यस्य स तथा [ महगंमतपीठप चि ] मृष्टग एकले कर्णपीठके कर्णाभरणविशेषौ यस्य स तथा । देवकुमारवत्सप्रभः देवकुमार समानप्रभावो यः स तथा कशब्दः स्वार्थिक इति । [ कोमारिया पव्वज्जाए ति ] कुमारस्येयं कौमारी, सैव कौमारिकी, तस्यां प्रव्रज्यायां विषयभूतायां सङ्ख्धानं बुद्धि प्रतिबेभ इति योगः। [ अविकार वेव सि] कुश्रुतिशलाकया म विरुकर्णो व्युत्पन्नमतिरित्यर्थः । [ एके वस्सेत्यादि ] हैणका
For Private Personal Use Only
www.jainelibrary.org