________________
(१००६) गोयरचरिया अन्निधानराजेन्द्रः।
गोयरचरिया पते अन्योऽन्यं मिलिते सूक्ष्मजन्तुभिः संसृज्येते, यश्च मुझकृत.
प्रस्तुतयोजनामाह-- म, उपलकणवादन्यदपिद्विदलं, तदप्यामगोरसोन्मिथं सदाच- जह फूमा हसई सइ, घटिया एवमेव थीवेदो। रादेव सूक्ष्मजन्तुभिः संसज्यते, संसक्तं च नियमात्, "एके द्वी
दिप्पा अतिकिढियाण वि, आलिंगन-छेदणादीहिं ।। दोषौ समाहृतौ द्विदोषम्" तस्मै, द्विदोषाय भवति,संयमोपधासामोपघातरूपं दोषद्वयं करोतीत्यर्थः ।
यथा फुफुकाग्निधीटतः सन् (हसात्ति) देदीप्यते, एवमेव स्त्री
वेदोऽप्यालिहूनच्छेदनादिभिरुदीरितः स्थविराणामपि दीप्यते, दहि तिल्लाई उभयं, पय सोवीरा य हुँति य विरुष्का
किं पुनस्तरुणीनामित्यपिशब्दार्थः । देहस्स विरुद्धं पुण, सीनएहाणं समाअोगो।
___ आह-स्थविराणां कथं वेदोद्दीपनं भवतीत्युच्यतेदधिबे, श्रादिशब्दादन्यदप्युनय मिालतं सद्यत्परम्परविरुद्ध,
न वो इत्थ पमाणं, न तवस्सित सुयं न परियाअो। ये च पयःसौवीरे दुग्धकाजिके परस्पर विरु तत् अव्य. विरुद्ध मन्तव्यम्, देहस्य पुनर्विरुकं यः शीतोष्णयोध्ययोः पर
अविक्खीणम्मि बेदे, धीलिंगं सव्वहा रक्खं ॥ स्पर समायोगः । एतानि पृथक् पृथक् भाजनेषु गृह्यमाणानि नवयो वाद्धकादिकमत्र विचारे प्रमाणं,न वा तपसित्वमनशनान संयमाद्युपधाताय जायन्ते ।
दितपःकर्मकारिता, न वा श्रुतमाचारादिकं सुबह्वप्यवगादितं, अपि च
नचा पर्यायो माघीयःप्रवज्याकाल लवणः । एतेषु सत्स्वपि
वेदोदयो भवेदित्यर्थः । अपि च-क्षीणेऽपि वेदेखीभिः स्त्रीलिङ्गं नत्यि य मामागाई, माउग्गामो य तासिब्जासे ।
सर्वथा रक्ष्यमाअत एव स्त्री केवलिपथोक्तामाथिकोपकरणप्रायसीनएहगिएहणाए, सारक्खण मक्कमेकस्स।
रणादियतनां करोतीति भावः। न सन्ति तासां मामकानि कुलानि-न हि कोऽपि स्त्रीजनं आह-याद ताः स्नानादिपरिकर्मरहिताः, ततः किंगृहे प्रविशन्तमीय॑या निषेधयतीति भावः । मातृग्रामश्च कोऽपि तासु रागं ब्रजति, येनत्थं यतना क्रियते', नाम-समयपरिभाषया स्त्रीवर्गः, चशब्द पवकारार्थः । तत् कि
उच्यते-- मुक्तं भवति?-स्त्रीवर्ग एव प्रायेण भिक्षादायकः, स च तासां काम तवस्सिणीश्रो, एहाणवणविकारविरयाओ। संयतीनामज्यासे स्त्रीत्वसंबन्धमधिकृत्य यश्चास्यासन्नो वर्तते,
तह वि य सुपाउआणं, अपेसणाणं चिमं हो ॥ मतस्त्रिप्रवृतीनामपि पर्यटन्तीनां सुखेनैव भक्तपानं पर्याप्तं
काममनुमतं यथा तपस्विन्यःस्नानोद्वर्तनविकारविरताः,तथापि भवति । शीतोष्णग्रहणेन च संरक्कणमेकैकस्याः परस्परं कृतं
सुप्रावृतानां नित्यमेव बहुभिरुपकरणैराचादितानाम्,अप्यैषणाप्रवति।
नां वा व्यापाराणाम , इदमनन्तरमेव वदयमाणं शरीरसौन्दर्य कथं पुनरिति, अत पाह
भवति । एगत्थ सीयमुसिणं, च एगहिं पाणगं च एगत्य।
तदेवाह
रूवं वन्नो सकुमा-स्या य निच्छवी य अंगाणं। दोसऽभस्स अगहणे, चिराडणे डोज्जिमे दोसा॥ एकत्र प्रतिगृहे शीत पर्युषिहं गृह्णन्ति, एकस्मिन्नुष्णम्, एकत्र
होति किर सन्निरोहे, अज्जाण तवं चरंतीणं ॥ व पानकमाएतक तिसृणामटतीनां भवति । अथ द्वे पर्यटतस्तत
रूपमाकृतिः, वर्णो गौरवत्वादिः,सुकुमारता कोमलस्पर्शता,स्निएकत्र प्रतिग्रहे उष्णं,हितीयं तु पानकं,पर दोषान्नं कुछ गृह्यन्तु।
ग्धता च कान्तिमती गवस्त्वक, अङ्गानां शरीरावयवाना मिति। स्वार्थ परिजोक्तुं न कल्पते । भथोष्णमध्ये दोषाऽन्नं गृह्णन्ति, तदा
नीरूपादीनि आर्यिकाणां संनिरोधे बहुप्रकारेण प्रावरणादिधियदेहविरुदं भवति । अथ दोषान्नं न गृहन्ति, ततो दोषावस्या
माणानां भवन्ति । ततो नियुक्तियुक्ता पूर्वोक्तानां सा यतनेति । प्रणे चिराटनम, चिरं पर्यटन्तीनां तरुणादिकृतो मागें स्त्रीये. वृ०१उ०। र उद्दीपत।
(६०)सर्वसंपत्कर्यादिभिक्षानिरूपणम्तथा चामुमेवार्थ दर्शयितुं वेदस्वरूपमाह
त्रिधा जिक्षाऽपि तत्राऽऽद्या, सर्वसंपत्करी मता। थी पुरिसो अ नपुंसो, वेदो तस्स उग्गमे पगारा उ ।
द्वितीया पौरुषघ्नी स्यात, वृत्तिनिता तथाऽन्तिमा ।
विधेत्यादि व्यक्तः ॥ ॥ फुफुम दवग्गिसरिसो, पुरदाहसमो नवे तओ॥ वेदनिधा--स्त्रीवेदः, पुरुषवेदो, नपुंसकवेदश्चातस्य तु त्रिधाऽ
सदाऽनारम्भहेतुर्या, सा भिक्षा प्रथमा स्मृता । पि यथाक्रम-त्रिविधस्यापि यथाक्रमममी प्रकाराः-स्त्रीवेदः फुफु
एकबाले व्यमुनो, सदाऽनारम्भिता पुनः ॥ १० ॥ माग्निसहशः करीषाग्नितुल्यः । यथा-करीषाग्निरन्तर्धगधगन्ना- (सदेति)सदा अनारम्जस्य हेतुर्या भिक्का, सा प्रथमा, सर्वसं. स्ते, न परिस्फुटं प्रज्वलति, न वा विध्याययति , चाक्षितस्तु पत्करीस्मृतातिद्धेतुत्वं च सदाऽऽरम्भपरिहारेण,सदाऽऽनारम्भ. तत्कणादेवोद्दीप्यते, एवं स्त्रीवेदोऽपि । पुरुषवेदस्तु दवाग्निसह- गुणानुकीर्तनाभिव्यइम्यपरिणामविशेषाहितयतनया वा। सदाऽशः। यथा-दवाग्निरिन्धनयोगतः सहसैव प्रज्वल्य विष्पापयति, नारम्भिता तु-एकबाले व्यमुनी संविग्नपाक्तिकरूपे न संभवति। एवं पुरुषवेदोऽपि । तृतीयो नपुंसकवेदः, स पुरदाहसमः । यथा- इदमुपलकणम्-एकादशी प्रतिमा प्रतिपन्नस्य श्रमणोपासकस्यापि हि महानगरदाहे वह्निः प्रज्वलितः सन्नाद्रं वा शुष्क वा सर्वत्र | प्रतिमाकालावधिकत्वादनारम्जकत्वस्य न तत्संभवः, न च त. दीप्यते, पवमेव नपुंसकवेदोऽपि त्रियां पुरुषे वा सर्वत्र दीप्यते। द्रिकायाः सर्वसंपत्करीकल्पत्योक्त्यैव निस्तारः । इत्थं हिन चोपशाम्यति, इत्थं वेदत्रयखरूपं दृश्यम् ।
यथाकथञ्चित्सर्वसंपत्करीयमिति व्यवहारोपपादनेऽपि न Jain Education International For Private & Personal Use Only
www.jainelibrary.org