________________
(५) अभिधानराजेन्द्रः ।
गोयरवरिया
"सेलू यदि " नावपिति प्रविष्टः साः पुनरौषी शालीजादिक एवंभूता जामीयात्तथा क सिणाश्रोत्ति) कृत्स्नाः संपूर्ण अनुपहताः । अत्र च द्रव्यभावायांचा खोपा भाषामा सवित्ताः, तत्र कृत्स्ना इत्यनेन चतुर्भङ्गकेषु श्राद्यं ङ्गत्रयमुपात्तम् । (सासियाओ ति) जीवस्य स्व आत्मीय उत्पत्तिप्रत्ययो यासु ता स्वाश्रयाः, अविनष्टयोनय इत्यर्थः आगमे च कामांचदीनामनिकालः पयते भंते! सालीणं केवायं कालं जोणी संचि १" इत्याद्यालापकाः । निता अनुपा टिता इत्यर्थः। (अतिरिच्छत्ति) तिरश्चीनं विना कन्द श्रीकृताः, तत्प्रतिषेधादतिरश्चीनच्चिन्नाः। एताश्च व्यतः कृत्स्नाः, भावतोसरा न व्यवच्छिन्ना अव्यवच्छिन्नाः, भावतः कृत्स्ना इत्यर्थः तथा [तरुशिवा ] तरुणीपरिपका [] मु फलिम तामेव विधिना [अनियंति अनि जीविकामा सचेतनेत्यि साम वग्नाममनामविचितमित्यर्थः इति प्रे जूनमाहारकमनेषणीयं या मन्यमानः सति न प्रतिगृह्णीयात् ।
1
वास्तमेतदेव विषेणाऽऽहसेभिक्खू या भिक्खुणी वा जाव पावडे समाने से गायो पुण ओसीओ जानेका अफसियाओ असासियाओ विकमाओ तिरिच्छा मात्र प्रयोच्चिलाओ त
वाचा अतिजविजय पेहाए फासूपं एसणिज्जं ति मममाणे लाभे संते णो पडिगाहेज्जा ।। "से भिक्खूवा" इत्यादि । स एव भावभिकुर्याः पुनरौषधीरेवं जानीयात्। तद्यथा प्रकृत्या संपूर्ण तो भावपूर्व मखाश्रयो विनष्टयोनयः, द्विदलकृता ऊर्द्धपाटिताः, तिरश्चीनछिन्नाः कन्दलीकृताः, तथा तरुणिकां वा फर्नी, जीवितादपकानग्मां चेति तदेवंभूतमहारजातं प्रासुमेषणीयं च मम्य. नो लाभे सनि कारणे गृहीयादिति । प्राप्राविकाराद्वारविशेषमधिकृत्याह
सेक्खू वा भिक्खुणी वा० जात्र पविसमाणे से जाओ पुण
जपावा जिया या बाउलं वा चाउलपलं वा सई संजंजियं फासूयं समिमा लाने संते यो पनिगान्जा ||
"से भिक्खू बा" इत्यादि । स जावभिकुर्गृहपति कुलं प्रविष्टः स नू इत्यादि पूर्ववद्यावत् (पियं वत्ति) पृथुकं जातावेकवचनम् । नवस्य शालिव्रीह्यादेरग्निना ये लाजाः क्रियन्ते त इति, बहुरजस्तुपादिकं यस्मिंस्तद्वरा (भजियंति प गोधूमादेः शीर्षकम अन्यद्वा धूमादित मादेर्मन्थं चूर्म, तथा चाउलास्तरमुला : शालिन ह्यादेः, तएव चूर्णीकृतास्तत्कणिका या (पति) तदेवंभूतं पृथुकायादारजातं महदेवारम ( संभज्जियं ति ) आमर्दितं किञ्चिदग्निना किञ्चिदपरशस्त्रेणाप्रा सुकमनेबणीयं मन्यमानो लाभे सति न प्रतिगृह्णीयात् ।
Jain Education International
गोयरचरिया
एतद्विपरीतं प्राह्यमित्याह
से जिक्खू वा भिक्खुणी वा० जात्र समाने से जं पुष जाज्जा-पिहूयं वा० जात्र चाउलपलं वा असई भाज्जयं दुक्खुतो वा न तितो वा भजिये फासूर्य एसपिज्ज०जाव लाने संते पडिगहिज्जा |
" से भिक्खू या" इत्यादि पूर्व म्यादिना कामदार लाने सति गृह्णीयादिति । आया० २ ० १ अ० २४० । (४२) क्रीतप्रायादि
सदमे कशाप्रासु मन्यमानो
सेभिक्या क्वा० जाव पविडे समाने से जं पुजाज्जा असणं वा पाणं वा साइमं वा साइमं वा अस्सप मियाए एवं साहम्मियं समुद्दिस्स पाणाएं नूताई जी - बाईसचाई समारंभ समुद्दिस की पामि सि अभिदं आए यारं असणं या पार्थं वा खाइ वा साइमं वा पुरिसंतरकर्ड वा अपुरिसंतरकर्ड वाहियानीह वा अणीहमं वा अत्तट्ठियं वा अणतडियं वा परिजुत्तं वा परित्तं वा आसेवियं वा अणासेवियं वा फासूयं वा० जाव णो पनिगाहेज्जा, एवं बहवे साहम्मिया एवं साहम्मिणि बहवे साहम्मिणीओ समुद्दिस्स चचारि प्रभावगा नाशयन्ना ॥
1
" से मिलू" इत्यादि सतगृहपतिकुलं प्रविष्ट समाज नो प्रतिपादि पडियाए ति ) न विद्यते स्वंयमस्य सोऽयमस्वः, निर्ग्रन्थ इत्यथे कि प्रकृतिक पर्क साधार्मिकं साधुं समुद्दिश्य निस्वोऽयमित्यभिसंधाय प्राणिनो नूनानि जीवाः सवाश्चैतेषां किञ्चिद्भेदात् नेदः तान् समारभ्येत्यनेन मध्यग्रहणात्संम्नसमारम्भा गृहीताः, एतेषां च स्वरूपमिदम्" संकप्पो संरंभो, परियावकरो नये समारंभो । आरं भाएं तु सप्" इत्येयं समारम्भादि समुद्दिश्याधिकृत्य कर्म कुर्यादित्यनन सर्वा विशुद्धिकोटिगृह - ता तथा कीर्त मूल्य (पर स्माद्वलादाच्छिनम ( श्रसिद्धं ति ) श्रनिसृष्टं तत् स्वामिना अनुसतं बलकादिभ्यानं येतीलं स पिविद्या करिता सदाहारजानं चतुर्विधमपि तथाप्रकारापा तस्मारुषः पुरुषा
तत्कृतं वा, अपुरुषान्तरकृतं वा तेनैव दात्रा कृतं तथा गृहान्निर्गमनिया तथा वातेनैव दात्रा तस्माद्वहु परिचुक्तम परिकं वा, तथा स्तोकस्वादितमनाश्वादिनं वासवमा सुकमनेषणीयं य मनोहा सति न प्रतिगृह्णीयादित्येतत् प्रथमचरमतीर्थकृतोरकल्पनीयम, मध्यतीर्थंकराणां चान्यस्य कल्पत इति एवं बहुन् साधनिकान् समुद्दिस्य प्रायद् वाध्यम तथा साध्वसूत्रमध्ये कत्वबहुत्वाच्यां योजनीयमिति । श्राचा० २ ० १ ० १ ० (४३) नौकागतम् -
जे भिक्खू पावान णावागयस्स असणं वा पाणं बा
For Private & Personal Use Only
www.jainelibrary.org