________________
(760)
गोयरचरिया
सकृदेव एकवारमेव नित्यनक्तिकस्य भक्ताय वा पानाय वा नि र्गमनं कल्पते, चतुर्थभक्तिकस्याभ्युत्सर्गतः सकृदेव भिक्कामटितु कल्पते। अथ तदानीं पर्यटताऽपि तेन परिपूर्णो भक्तार्थो न ल धः, ततोऽलब्धे सति तस्य द्वावपि गोचरकालावनुज्ञातौ यस्य विकृष्टनक्तिको दशमद्वादशमाद्दिक्षपकः, तस्य सर्वेऽपि गोचरकाला कल्पन्ले (मेवितिदिति पतिकस्य योगकालयोः, अष्टमनफिकस्य तु त्रिषु गोचरकालेषु भिकामटितुं कल्पते ।
स्वास्मतिः किमर्थ पष्ठादिमतिकानां ध्यादिगोचरका तानामनुज्ञा ?, उच्यते
संखुन्ना जेणऽन्ता, डुगाइ छडादिणं ततो कालो । तणुत्ते अवलं, जायइ न य सीतलं होई ॥ संयानि संकुचितानि येन कारणेन षष्ठादितपसा अन्त्राणि प्रतीतानि । ततः षष्टादिभक्तिकानां द्विकादिको गोचरद्वयादिकः कालोऽनुज्ञातः अपि च प्रथममेकवारं मुस्ततो द्वितीयादिकं चारमनुक्तस्तस्य भुक्तानुमुक्तस्य, व्यादीन् वारान् शुक्तवत इत्यर्थः । बलं भूयोऽपि महादिकरणे सामर्थ्यमुपजायते, न चेत्थं तद्भकं शीतलं भवति, सद्यो गृहीतत्वात्। यदि ह्येकमेकवारं प र्यता यद् गृहीतं तन्मध्यात् किञ्चित् समुद्दिश्य द्वितीयादिवारं समुद्देशनाथै शेषं खापयेतात व शीतलं त सब कामदेहस्य कारकमिति कृत्यादयो गोचरकाला अनुज्ञाता इति ।
भान
अत्र पर प्रायसी हादिको वाय बिनति तावत्येकेनैव दिवसेन पूरयति, ततः को नाम गुणस्तस्य नक्तच्छेदनेन ?, उच्यतेबहुदेवसिया जाता, एकदिशेषं तु जइ वि जुंजेज्जा | यि चागतितिखागमनाबधाईया ॥
अभिधानराजेन्द्रः ।
बहुदैव सिकानि भक्तानि यद्यप्यसावेकदिनेनैव षष्ठादिभक्तिको शुञ्जीत, तथापि प्रक्तच्छेदने त्यागतितिकैकाग्रप्रभावनादयो गुणा जवन्ति । त्यागो नाम-यादीन् दिवसान् सर्वथैव भक्तार्थपरिहारः, तितिक्का कुधापरीषहस्याधिसहनम् ऐकाध्यं तु सूपरास्थानम्योपयुकता प्रभावना नाम अहो! श्रमीषां शासनं विजयते यत्तादृशास्तपखिन इति । श्रादिश दादन्येषामपि कर्मणि काजननं गृहिणांचा यस्याप्रतिपतिरित्यतः षष्ठादिनतिकस्य व्यादिगोचरकालानु ज्ञानम. नित्यभक्तिकस्तु यदि द्वितीयं वार निक्कार्थमवतरति मासनघु, तृतीयबारं मासगुरु, चतुर्थे वारं चतुर्लघु, पञ्चमं चतुर्गुरु षष्ठं षट्लघु, सप्तमं षट्गुरु, अष्टमं छेदः, नवमं मूलं, दशममनवस्थाप्यथ एकादशं वारं पाकिम
चतुर्थप्रतिकादीनामतिदेशमाह
Jain Education International
जह एस एत्थ वुडी, ओरमाणस्स दसहि सपदं च । सेसेपि तत्थ विडीव सोहीए ॥
यथा द्वितीयादिवारं जिज्ञामवतरत एषा लघुमासादारभ्य प्रा. यश्चित्तस्य वृद्धिर्भणिता, दशनिश्च दशसंख्याकैः स्थानैः स्वपदं परात्यिकस्योक तथा शेषेष्वपि भकि दिषु यत् तृतीयकारादिकं प्रायश्चित्तस्थानं युज्यते, तत्र तदारसोधे प्रायसिसस्य विवृद्धिः कर्तव्या तथा चतुर्थन किस्तृतीयं वारं मिहामपतरति मासलपु चतुर्थ मासगुरु
गोयरचरिया
पञ्चमं चतुर्लघु, पष्ठं चतुर्गुरु, सप्तमं बम्लघु, अष्टमं षम्गुरु, नथमं बेदः, दशमं मूलम, एकादशमनवस्थाप्यम, द्वादशं वारं पर्यट तः पाञ्चिकम् । एवं षष्ठभक्तिकस्यापि द्वादशं वारमवतरतः पाराशियदाह विमतियस्स पियारसर्दि पाप पारंचिति" । अश्मभक्तिकस्य तु चतुर्थचारादार
त्रयोदशं वारं यावत्पर्यटतो लघुमासादिकं पाराञ्चिकान्तमिति । गतं प्रमाणद्वारम् | बृ० १ उ० । द्वितीयारं प्रविशति
जे भिक्खू गादावति पिमवापमियाए पनि पदियाक्स समाये दो पि तमेव कुलं पविस, अणुव्यक्तिं वा साइज ।। १२ ।।
" जे झिक्खू गाहावतिकुलं पिंमवातपडियाए" इत्यादि । ( पमियाक्खिपत्ति ) प्रत्याख्यातः श्रतित्थावितेति भणियं भवति, दोघं पुनरपि तमेव प्रविशति, तस्स मासलहुँ, आणाश्णाय दोसा |
णिज्जुत्तिगाड़ा
जे जिक्खू गादावति - कुलमतिगऍ पिंमवातपमियाए । पच्चक्ति समाणे, तं चेत्र कुलं पुणो पविसे ॥ २७ ॥ जे ति पिले, भिक्खू पूर्ववत गिहस्स पती पती स्कुलमित्यर्थः अतः प्रविष्ट, मिपातयभिया पश्च खातो प्रतिषिद्धः प्रत्याख्यानेन ( समाणे ति ) समः प्रत्याख्यानेत्यर्थः । श्रड्वा-' समाणे ति ' पश्चक्खाच ति होउं तमेव पुनः प्रविशेत् ।
गाहा
सो आणा अणवत्थं मिच्छत्तविराध तथा दुविधं । पावति जम्हा तेणं, पच्चक्खाते तु एा पत्रिसे ॥ 25 ॥ दुविदा विराहणा-याप, संजमे य । जम्हा पते दोसा पा वति, तम्हा ण तं पुणो कुलं पविसे । अथ पविसति तो श्मे दोसादुपदचतुष्पयणासे णोदविणे व महण खणणे य बारिकामी दोषादि का भये तस्य ॥ २ए ॥ तम्मि कुले दुपदं दुअक्खरियादि, चउपपदं श्रसाद, हरि वा सो संकिज्जति, एवं उद्दविते, घरादिदाह, क्खत्ते य क्खतिते मंडिकामी उम्भामगो एह सादिआण ताण वा दूर
करे, यं किस्सिंकिते या जंतमायने साइडि घर भरियं ति, रायकुले कहेज्ज, एवं गेएहणादयो दोसा । कारणे तु पुण दोघं पतिवितिय पदमा जोगे, अचितं गेला पगत पाहुणए । रायडे रोध, अदाने वा विविविकप्पं ॥ २० ॥ अणाजोगेण दोच्चं पि पविले, तमणीश्रो संविया जत्थ तं अत्रियं दानं संचियादी, दुर्मिकं वा, गिलाणकारणेण वा भुज्जो पासति एवं पाहुणगातिपस वि. वा वितिविि आदी मजे अवसाय महया मेलयादिपलु कम्जेसु पस चित्रे लग्भाति परियज्ञकिये पुणो तेसु चेष गरे दोयं वारं पविसति ।
गाड़ा
एतं तं चैव घरं, पुव्यघरसंकमेण वा मूढो ।
For Private & Personal Use Only
www.jainelibrary.org