________________
(९७१) अभिधानराजेन्द्रः ।
उववाय
1
संत्रणा पणत्ता ? गोयमा ! बहं संघयाणं असं घरी जाव परिणम । तेसि णं अंत ! जीवा गं के महालिया सरीरोगाहणा ? गोयमा ! दुबिहा पण्णत्ता, तंजहा नवधारहिज्जा य उत्तरवेव्विया य । दत्यणं जा साजवाणिज्जा सा जहएणं गुन्नस्स असंखेज्जइजागं कोसेणं सत्तरयणीओ तत्थणं जा सा उत्तरवेउब्वि या सा जो अंगुलस्स असंखेज्जइजागं नकोसेलं जो सय सदस्सं । तेसिणं भंते! जीवाणं सरीरगा किं संविया पत्ता ? गोयमा ! दुबिहा पएलत्ता तंजदा-जवधारणिज्जा य उत्तरवेजव्विया य । तत्यणं जे ते नवधारपिज्जा दे समचरंसगणसंविया पत्ता । तत्य जेसे उत्तरवेडब्बिया ते णाणासंाण संविया परमत्त. सेस्सा चत्तारि दिट्ठी तिविद्धा वि तिथि पाला गयमं । तिरिए अएयाला जयणाए । जागे तिविहे वि । ज ओगे विवि । चत्तारि सा । चत्तारि कसाया । पंच इंदिया | पंच समुग्याया । वेदणा दुविहा वि । इत्थी वेदगा विपुरिसवेदगाव णो पुंसगवेदगा । विई जहमेणं दसवास सहरुलाई उक्कोसेणं साइरेगं सागरोवमं । अज्झवसाणा असंखेज्जा पत्थावि अप्पसत्था वि अणुबंधो जहा टिई भवा दो भवगहरणाई, कालादेसेणं जहराणे गं दसवास सहरसाई अंतोमुहुत्तमन्भहियाई, उक्कोसेणं साइरेगं सागरोवमं वावीसाए वाससःस्सेहिं अमहियं एवइयं । एवं एव वि गमा यव्वा वरं मल्लिएस पचिल्लएसुतिसुगम असुरकुमाराणं विई विसेसो जाणिव्वो । सेसा ओहिया चेव लद्धी काय संवेहं च जाजा सवत्थ दोभवग्गहणाई जाव एव गमए कालादेसेणं जहां साइरेगं सागरोवमं वावीसाए वाससहस्सेहि अन्नहियं, उक्कोसेण वि साइरेगं सागरोवमं वाबसाए वाससहस्सेहिं अब्भहियं एवयं जाव करेज्जा । गागकुमाराणं भंते ! जे जविए पुढवीकाइए एस चेव वतव्वया जाव वासोत्ति वरं विई जहणणं दसवाससहस्साई उक्कोसेणं देणाई दो पलिओ माई एवं अणुवि कालादेसेणं दसवाससहस्साई अंतोमुहुत्त - मन्भहियाई, उक्कोसेणं दो पलिओ माई देभ्रूणाई वाare वाससहस्सेहिं अमहियाई एवं एव वि गमगा असुरकुमारगमगसरिसा एवरं ठिई कालादेसेणं च जा
ज्जा एवं जात्र थरिणयकुमाराणं जदि वाणमंतर किं पिसायत्रा मंतर जाव गंधव्ववाणमंतर ? गांयमा ! पिसाय वाणमंतर जाव गंधव्ववाणमंतर | वाणमंतर देवे भंत ! जे भरिए पुढवीकाइए एएसि पि असुरकुमारगमगसरिसा व गमगा भारिणयव्वा णवरं ठिई कालादेसेणं च जाणेज्जा | ठिई जहए येणं दसवाससहस्साई
Jain Education International
उबवाय
उक्कोसेणं पलिवमं सेसं तत्र । जइ जोइसियदेवेहिंतो उववज्जंति किं' चंदविमाणजोइसियदेवेहिंतो उववज्जंति जा ताराविमाणजांइसियदेवेहिंतो उववज्जंति ? गोयमा ! चंदविमाण जोइसियदेवेहिंतो वि उववज्जंति जाव तारा जाव उववज्र्ज्जति । जोइसियदेवेण भंते ! जे जरिए पुढ
काइली जहा असुरकुमाराणं वरं एगा तेउलेस्सा पण्णत्ता तिरिण णाया तिरिणअण्णाला यिमं । ठिई जहणणं भाग लियोवमं उक्कोसेणं पलिश्रोत्रमं वाससयस हस्समम्भहियं एवं श्रणुबंधो वि कालादेसेणं ज. भागपलिओनमं अंतोमुहुत्तमन्नहियं उकोसेणं पलिओ मं वाससयसहस्से गं वावीसाए वाससहस्सेहिं अमहियं एवइयं । एवं सेसा विट्ठ गमगा भाणिव्वा णवरं ठि कालादेसेणं च जागेज्जा । जइ वैमाणियदेवेहिंतो उववज्जंति किं कप्पोववरणगवेमाणिय कप्पातीतगमाणिएहिंतो उववज्जंति ? गोयमा ! कप्पोdaruगवेमारिणय जाव उववज्जंति णो कप्पातीतगवेमायि जाव उववज्र्ज्जति । जइ कप्पोववरणग जाव उबवज्जति किं सोहम्मप्पोववरणगवेमाणिए जाव अच्चुतकपोवपगमाणिया जाव उववज्जंति ? गोयमा ! सोहम्मकप्पोववरणगवेमाणिया ईसारणकप्पोवव भगवेमाणिया जाव उववज्जति, णो सकुमार जाव णो अच्चुयकपोaarगवेमागिया जाव उववज्र्ज्जति । सोहम्मगदेवेणं जंते ! जे नवि पुढवीकाइएस उववज्जइ सेणं ते! केवया एवं जहा जोइसियस्स गमगो एवं ठिई अवधो
जहर गं पलियोवमं उक्कोमेणं दो सागरोवमाई, कालादेसेणं जहणणेणं पलियोवमं अंतोमुहुत्तमब्भहियं उक्कोसेणं दो सागरोवमाई वावीसवाससहस्सेहिं अन्नहियाई एवइयं कालं एवं सेसावि अट्टगमगा जाणियव्वा
For Private
वरं टिईकाला देस च जाणेज्जा । ईसा देवेणं नंते ! जे नविए एवं ईसा देवेण वि णव गमगा जाणियन्त्रा वरं टिई बंध जहरणेणं साइरेगपलिओवमं उकोसेणं साइरेगाई दो सागरोवमाई तं चैव सेवं जैते ! जंते ! त्ति जाव विहरइ ॥
"जईत्यादि छह संघयाणं प्रसंघयरिणांते" इह यावत्करणादिदं दृश्यं "वही वच्छिरा नेवर हारू नेवसंघयण मत्थि जे पोगला रहा कंता पिया मणुन्ना मणोमा ते तेसि सरोरसंघायतापत्ति । तत्थ से जा सा भवधारणिजा सा जहंमेख अंगु लस्स श्रसंखेज्जर भागीत " उत्पादकाले ऽनाभोगतः कर्म्मपारतन्त्र्याला संख्येयभागमात्रावगाहना भवति उत्तरबैकिया तु जघन्याङ्गुलस्य संख्येयभागमाना भवत्याभोगजनित्वातस्यास्तथाविधा न सूक्ष्मता भवति यादृशी भवधारणीयाया इति । तत्थ जे ते उत्तरविउब्विया ते " नाणासंठियत्ति " इच्छावशेन संस्थाननिष्पादनादिति । ( तिमि श्राणा भयपति) कुमारा असंशिभ्य आगत्योत्पद्यन्ते तेषा
Personal Use Only
www.jainelibrary.org