________________
( ९५७ ) अभिधानराजेन्द्रः ।
उववाय
पुव्वको की दसहिं बाससहस्सेहिं अन्नहिया उकोसेएवि पुव्वकोमी दसाहं वाससदस्सेहिं अन्नदिया एवश्यं जाव करेज्जा ॥ ८ ॥ उक्कोसकालडिश्यपज्जत्त जाव तिरिक्खजोलिएणं जंते ! जे नावए उक्कोसका डिएस रयणप्पना जाव जववज्जित्तए सेणं अंत ! केवश्यं कालं जाव
जेज्जा ? गोयमा ! जहएणेणं पचियोवमस्स असंखेज्जइभागडिईएस उक्कोसेण विपक्षिश्रवमस्स असंखेज्जइनागट्टिईएस उववज्जेज्जा, तेणं अंत ! जीवा एगसमए सेसं जहा सत्तमगमए जाव सेणं जंते ! उक्कोसकानट्ठिई पज्जत जाव तिरिक्खजोणिय नक्कोसडिईयरयप्पना जाव करेज्जा ? गोमा ! जवादेसेणं दोनवरगहणाई, कालादेसेणं जहमेणं पक्षियोवमस्त असंखेज्जइज्जागं पुव्वकोमीए अन्नहियं, नक्को सेण विपक्षिओवमस्स असंखेज्जइजागं पुव्वकोमीमजहियं एवयं का सेवेज्जा जाव करेज्जा ॥ ए ॥ एवं एते ओहिया तिमिगमगा | ३ | जहाकाल ट्टिईएस तिष्पिगमगा । ६ । उक्कोसकालट्टिईएस तिषिगमगा | ए | सव्वे ते एव गमगा जवंति ॥
सेणं नंते पजत्ता असतीत्यादि ( नवासेणंति) नवप्रकारेण (दोजवगणाति ) एकत्राशी द्वितीये नारकः ततो निर्गतरसन्ननन्तरतया संहित्यमेव लभते न पुनरसं त्विमिति (का. areसेणंति ) कालप्रकारेण कालत इत्यर्थः दशवर्षसहस्राणि नारकजघन्य स्थितिअन्तमुदृत्तत्यधिकानि श्रसंज्ञिनवसम्ब विजघन्यायसहितानीत्यर्थः ( उक्कोसेणमित्यादि ) ६ प ल्योपमासंख्येयनागः पूर्वभवासंज्ञिनारकोत्कृष्टायुष्करूपः पूर्वकोटीचा इयुत्कृष्टायुष्करूपेति । एवमेते सामान्येषु रत्नप्रजानारत्पित्सवोऽसंज्ञिनः प्ररूपिताः |१| अथ जघन्यस्थितिषु तेथूस्पित्सुंस्तान्प्ररूपथन्नाह ( पज्जतेत्यादि ) सर्व चेदं प्रतीतार्थमेवमुत्कृष्टस्थितिषु रत्नप्रजानार के पूत्पित्सवोऽपि प्ररूपणीया एवमेते भयोगमा निर्विशेषणपर्याप्त काऽसंज्ञिनमाश्रित्योक्ता पवमेव तं ज. कान्यस्थितिकमुत्कृष्टस्थितिकं ३ चाश्रित्य वाच्यास्तदेवमेते नब गमाः तत्र जघन्यस्थितिकमसंशिनमाश्रित्य सामान्यनारकम उच्यते (जोत्यादि) श्राऊ अज्जवसाणाअणुबंधोयत्ति ) आयुरन्तर्मुहूर्तमेव जघन्य स्थितेरसंज्ञिनोऽधिकृतत्वात् अध्यव सायस्थाना यम रास्तान्येवान्तर्मुहूर्त स्थितिकत्वाद्दीर्धस्थितेहिं तस्य द्विविधान्यपि तानि सम्भवन्ति, कालस्य बहुत्वादनुबन्धश्च स्थितिलमान एवेति काय संवेधे च नारकाणां जघन्याया उत्कृष्टायाच स्थितेरुपर्यन्तर्मुहूर्त वाच्यमिति ॥ ४ ॥ एवं जघन्यस्थितिकं तं जघन्यस्थितिकेषु तेषूत्पादयन्नाह - जहाकाल ईत्या दि ॥ ५ ॥ एवं जघन्यस्थितिकं तमुत्कृष्टस्थितिषु तेषूत्पादयन्ना ह-जहमेत्यादि ॥ ६ ॥ एवमुत्कृष्टस्थितिकं तं सामान्येषु तेषूस्पादथमाह-उक्कोस कालेत्यादि ॥ ७ ॥ एवमुत्कृष्टस्थितिकं तं ज. धन्यस्थितिषु तेषूत्पादयन्नाह - उक्कोसकालेत्यादि ॥ ८ ॥ एवमु त्कृष्टस्थितिकं तमुत्कृष्टस्थितिषु तेषूत्पादयन्नाह उक्कोसकालेत्यादि ॥ ९ ॥ एवं तावदसंशिनः पञ्चेन्द्रियतिरवो नारकेषूत्पादो नवोक्तोऽथसंशिनस्तस्यैव तथैव तमाह (जसमीत्यादि ) तिथि नाणा तिमि अपणा ( जयणापत्ति ) ।
जदि सपिंचिदियतिरिक्खजोणिएहिंतो उववज्जंति किं
Jain Education International
जववाय
संखेज्जवा साउयस प्रिपंचिदियतिरिक्खजोणिएहिंतो उववज्जति असंखेज्जवासाज्यसष्टिपांच दियतिरिक्ख जाव उववज्जति गोयमा ! संखेज्जवासाउयस पिपंचिदिय तिरिक्खजी
एहिंतो उवज्जति हो असंखेज्जवासाज्य जाव नववजति जदि संखेज्जवासाज्यसमिपचिदिय जाव उबवज्जंति किं जलचरेहिंतो उववज्जति पुच्छा ? गोयमा ! जलचरेदितो उववज्जंति जहा सम्मी जाव पज्जत्तएहिंतो उववज्जंति णो अपज्जत्तएहिंतो उववज्जंति पज्जत्तसंखेज्जवासा यसरि पंचिदियतिरिक्खजो लिएणं नंते ! जेनविए रइएस व ज्जित्तए सेणं ते! कश्सु पुढवीसु ववज्जेज्जा ? गोयमा ! सत्तसु पुढवीसु उववज्जेज्जा तंजहा रयपष्पनाए जाव आहेसत्तमाए पंज्जतसंखेज्जवासाजयसमिपचिदियतिरिक्खजोणिएणं नंते ! जे नfar remपजापुढविरइएस उववज्जित्तए सेणं भंते ! केवइयकालट्टिईएस उववज्जेज्ञा ? गोयमा ! जहगं दसवाससहस्सडिईएस उक्कोसेर्ण सागरोवमट्ठि - ईएस उववज्जेज्जा तेणं भंते ! जीवा एगसमएणं केवईया उववज्जति जहेव असमी । तेसि णं भंते ! जीवाणं सरीरगा किं संघयणी पात्ता ? गोयमा ! छव्विहसंघयणी पण्णत्ता तं जहा वइरोसमनारायसंघयणी उसभनाराय जाव छेवसंघयणी । सरीरोगाहरणा जहेव असणं । तेसि णं भंते ! जीवाणं सरीरगा किं संडिया पत्ता : गोयमा ! छव्हिडिया पत्ता तं जहा समचउरंसालिग्गोहा जाव हुंडा । तेसिणं भंते! जीवाणं कइलेस्सा
पत्ता ? गोयमा ! छल्लेस्साओ पात्ताओ, तं जहा कण्हलेस्सा जाव सुक्कलेस्सा । दिट्ठी तिविहावि । तिमिणाणा तिमि श्रारणा भयरणा । जोगो तिविधोवि सेसं जहा सम्म जाव अणुबंधो रणवरं पंचसमुग्धाया श्रादिल्लगा, वेदो तिोि वि । श्रवसेसं तं चैव जाव सेलं भंते ! पज्जत्तासंखेज्जवासाउ य जाव तिरिक्खजोगिए रयणप्पभा जाव करेज्जा ? गोयमा ! भवादेसेणं जहषेणं दो भवग्गलाई उको अभवरगहणा, कालादेसेणं जहां दसवास सहस्साई त्र्यंतोमुदुत्तमम्भहियाई उक्कोसे चचारि सागरोत्रमाई चउहिं पुन्नकोडीहिं अन्न हियाई एवइयं कालं जाव करेज्जा | १| पज्जत्तसंखेज्जवासाउय जाव जे भविए जहाकालं जाव से णं भंते! केवइयकालट्ठिएस उववज्जेज्जा ? गोयमा ! जहमेणं दसवाससहस्सट्ठिईएसु उकोसेणं वि दसवाससहस्सट्टिईएस जात्र उववज्जेज्जा, तेणं भंते ! जीवा एवं सो चेव पढमगमत्र णिरवसेसो जातियन्वो जाव कालादेसेणं जहोणं दसवाससहस्साई अंतो मुदुत्तमन्नहियाई उक्कोसेणं चत्तारि
For Private
Personal Use Only
www.jainelibrary.org