________________
नवरोह
(१३८ ) नवरोह
अभिधानराजेन्द्रः । अथ पसेयसमणदिक्खियति पदं व्याख्याति ।
पि पापण्डिभिरगडे गर्तायां शवं परित्यक्तव्यं प्रकारवरण्डके पासमी पुरिसाणं, पासंमित्थीण वा वि पत्तेगो।
वा दीर्घिकायां वा नद्यां वहन्त्यां ज्वलति प्रक्षेप्तव्यं तत एतेषां
पावें परिष्ठापयन्ति । अथ न लभ्यते पार्श्वतः परित्यक्तुं ततो पासंमित्थियमाणव, एकतो होति मा जयणा ॥
धर्मास्तिकायादिप्रदेशेषु परिष्ठापयामीति बुद्धिं कृत्वा तत्रैव पाखमिस्त्रीणां पाखएिमपुरुषाणां वा प्रत्येकं स्थितानां पा- |
प्रक्षिपन्ति । अथ राशा वितीर्णेस्थण्डिले परिष्ठापनाविधिमाह। स्वमिस्त्रीपुरुषाणामेकतः स्थितानां वा श्यं यतना भवति।।
अन्नाए परलिंग, जवओगंवा तुलेतुमामेत्थं । जे जह असोयवादी, साधम्मी वा वि जत्थ बाहिं वा ।
पाते नड्डाहो वा, अयसो पत्यार दोसो वा ॥ सा णिदुयाय हुद्दकालोण, बुग्गहोणावसज्माओ ॥
यद्यसी तत्राज्ञातस्तदा परलिफ्रक्रियते तश्योपयोगाद्वा सान्तये यथा अशाचवादिनो ये च जीवादिपदार्थास्तिक्यवादित्वेनै- मुहर्सलक्षणं तोलयित्वा प्रतीक्ष्य कर्तव्यं नो मिथ्यात्वं गकवाफ्यत्वेन च साधूनां सामिकास्तेषु तेषां मध्ये साधुभिर्वा- मिष्यामीति कृत्वा यो जनज्ञातस्तत्र परलिङ्गंन करोति मा सः कर्तव्यः यदा च तत्र द्वयोरपि शैस्ययोः शुरुकालो भवति उड़ाहो भवेत् उडाहो नाम पते मायावन्तः पापा वान परोपतदा निभृता निर्व्यापारा जवन्ति । श्दमेव व्याचष्टे न विग्रहाः घातकारिणश्चेति इत्थं तेषामुडाहेजायमान प्रवचनस्याप्ययशः स्वपक्केण परपकेण वा सह कत्रहो न कर्तव्यो नैव च तदानीं- प्रवादो भवति प्रस्तारदोषश्चकुलगणसंघविनाशलक्षण उपस्वाध्यायो विधेयः । गता वसतियतना । भक्तार्थयतनापि पउ
जायते । एतद्दोषपरिहरणार्थ स्वलिङ्गेनैव परिष्ठाप्यते । रदवडगाई इत्यादिना तदेवोक्ता ।
अथ भिशाहारमाहअथ स्थएिमलयतनामाह ।
न वि को वि कवि पुच्चति, णितंब हिअंब अंतो वा । तं चेव पुब्ब जणितं, पत्तेयं दिस्समाण कुरुकुयाय । प्रासंकित पमिसेहो, णिकारणकारणे उ जतणे य ।। थंमिससक्खहरिए, पवायपासे पदेसेसु ॥
बोधके अन्तर्नगराभ्यन्तरादहिर्निर्गच्छन्तं बहिः कटकाद्वा स्थएिकसं तदेव पूर्वजणितम् “अणावायमसंबोए" इत्यादिना
नगरान्तःप्रविशन्तं न कोऽपि कंचित्पृच्छति । तत्र स्वेच्छया यथा पीछिकायामुक्तं तथैवाशपि मन्तव्यम् । प्रथमस्थण्डियामा
बहिरन्तर्वा भिक्षामटन्ति । यत्र पुनराशङ्कितं क एष कुतो वा भै शेषेषु गच्कृतां प्रत्येक मात्रकग्रहणं भवति सागारिकेण चह
आगतो वेश बहिर्गतः सन् किमपि कथयिष्यति किमर्थ वा
निर्गच्छति ! ईदृशे आशङ्किते निष्कारणे प्रतिषेधे न गन्तव्यं श्यमाने कुरुकुर्या कर्तच्या एवं बहिः स्थएिमने बज्यमाने यतना अथ बहिर्न लज्यते निर्गन्तुं ततो यन्नगराज्यन्तरे स्थपिमलमनु
कारणे तु यतना वक्ष्यमाणा भवति । इदमेव भावयति । कातं तत्र यानि तृणानि शुष्कानि तेषु व्युत्सृजति तेषामनावे
पउरमपाणगमणा, चउरो मासा हवंति ग्याया। दरमसिनेषु मिश्रेषु तदप्राप्ती हरितेषु सचित्तेष्वपि व्युत्सृजति ।
मोत्त इयरे य चत्ता, कुलगणसंघाय पत्थारे । अत्र च प्रत्येकानन्तस्थिरास्थिरादियतना सर्वाप कर्तव्या । प्रचुरानपाने लभ्यमाने यदि बहिर्गच्छति तदा चत्वारो यथैव नियुक्तौ प्रणिता । अथ प्रपाते गायां नदीतटे प्राकारोप- मासा अनुद्धाता भवन्ति आझादयश्च दोषास्तेन साधुना स रि वा राज्ञाऽनुज्ञातं तत पतेषां पार्वे व्युत्सृजन्ति यदि सर्वथैव स्वकीय आत्मा इतरे वाऽभ्यन्तरवर्तिनः साधवः परित्यक्ता स्थापिकसं न बज्यते अधश्च तूमि न पश्यन्ति ततो गर्तादिप्रदेशे भवन्ति तत्र स बहिः सैन्ये गतः पृच्छयमानेऽपि यदा किमपि प्वपि व्युत्सृजन शुकः "अथ पत्तयदिस्समाणो कुरुपायत्ति" पदं नाख्याति तदा चारकोऽयमिति मत्वा गृह्यते । अभ्यन्तरव्याख्याति ॥
वर्तिनस्तु अमीषांसहायिनः प्रवजितोऽयं निर्गतस्तेन भेदः प्रदत्त पढमा सइ अमो , तरणे गिहियाणवादि आभोगं । इति कृत्वा गृह्यन्ते। एवं कुलगणसंघप्रस्तारोऽपिराक्षा क्रियते पत्तेयमत्तकुरुकुय, दिवं च पउरं गिहत्येसु ।।
ततो निष्कारणे न गन्तव्यम् ॥ तेण परं पुरिसाणं, असोयवादीणवञ्चआवातं ।
अंतो अनब्जमाणे, असणमाईसु होति जइतव्वं । इत्थी नपुंसकेसु वि, परं सुहो कुरुकुया सेव ।।
जावंतिए विसोधी, असवमादी अलाने वा ॥ गाथाद्वयमपि पीठिकायां व्याख्यातम् एषा उच्चारयतना
अन्तर्मध्ये प्रासुकैषणाये अनन्यमाने पञ्चकपरिहाणिक्रमेणैभणिता ॥ अथ शरीरे विवेचनयतनामाह
षणादिषु दोषेषु नगराज्यन्तर एव यतितव्यं यावत् यावन्तिकापच्चमपुधभणियं, विदिपायमिनमुक्कहरिए य ।
दिरूपेषु विशोधिकोटिदोषेषु यतमानश्चतुर्लघुप्राप्तो जवात तथा
प्यलम्भे अमात्यमादिशब्दाद्वा न श्रमान श्रकादीन् वा प्रज्ञापअगमवरंमगदीहिय, जमाण पासे पदेसेसु ॥
यन्ति ते यद्यविशोधिकोटिदोषैर्दुष्टं प्रयच्छन्ति तदा तदपि गृयद्यसौ कालं गतः साधुस्तत्र केनापि न ज्ञातस्ततोऽन्तर्मुहू
हते न पुनर्बहिर्गन्तव्यम् । अथ तथापि न बज्यते ततः ॥ तप्रमाणे उपयोगकाले अतीते अन्यलिङ्गं कृत्वा प्रच्छन्नमल्प
आपुच्छित आरक्खित, सेट्ठी सेणावती रायाणं । सागारिकं स्थण्डिले परिष्टाप्यते अथ शातस्तदा (पुव्वभणियत्ति) यदि नगरानिमो न लभ्यते प्रत्यपायो वा निर्ग
दिग्गमणविट्ठमूत्र, नासा य तहिं असावज्जा । तानां भवति ततो नगराभ्यन्तरे पूर्वमिहैव मासकल्पप्रकृते
आरक्तिकः कोट्टपामस्तमागच्छन्ति । वयमत्र संस्तरामस्ततो परिष्ठापनिका निर्युक्तौ वा यो भणितो विधिस्तेनोपाश्रये वाड बहिनिर्गच्छता द्वारं प्रयच्छत यद्यसौ घूयात् मा निर्गच्छत । परदक्षिणस्यां दिशि परिष्ठापयन्ति। अथ तस्यां न लभ्यते ततो अहं भवतां पर्याप्तं दास्यामि ततो गृह्यते । अथ श्रूयात् नास्ति राजवितीर्थमनुशातं यत् स्थण्डिलं तत्र परिष्ठापयन्ति । अथ मे किंचिद्भक्तं दातव्यं युष्मांश्च विसर्जयन राको विन्नेमि । ततः स्थागडले हरितानि भवन्ति ततः शुष्कतृणेषु तदभावे मिश्रेषु | श्रेष्ठिनं पृच्छत ततः श्रेष्ठिनमापृच्छन्ति । एवं सेनापतिममात्य तदप्राप्तौ हरिनेष्वपि परिष्ठापयन्ति । अथ राज्ञाभिहितं सर्वैर- राजानं वा पृच्छन्ति ततो यदि राझाऽपि विसर्जितास्तदा निर्गम
Jain Education Interational
For Private & Personal Use Only
www.jainelibrary.org