SearchBrowseAboutContactDonate
Page Preview
Page 916
Loading...
Download File
Download File
Page Text
________________ (८९१) उवयोग अभिधानराजेन्द्रः। उवभोग तथाच सति तयोः सम्योक्रमपर्यवसितत्वं हीयते । अथवा यः | षष्टिसागरोपमादिको दीर्घस्थितिकालः समये प्रोक्तस्तस्य विसंकएतानि कृत्वा ज्ञानावरेणादिक्कयो विहितः स मिथ्या निरर्थको | वादो विघटनं प्राप्नोति यश्च चतानी केवमदर्शनवर्जदर्शनत्रयजिनस्य भगवतः प्राप्नोति समयात्समयादव केवाज्ञानदर्शनोप- युक्तत्वात्रिदर्शनीच उन्मस्थो गौतमादिःप्रसिहासोऽपि त्वदनियोगयोः पुनरप्यन्नावानापनीतावरणी द्वा प्रदीपो क्रमेण प्रकाशं प्रायेणैतद्रपः सर्वदा न भवति एकदा एकोपयोगस्यैव संजवाद प्रकाशयतः। अथवा केवलज्ञानदर्शनयोरितरतरावरणता नेष्यते नुपयोगवतश्चासत्वादिति।अथ सिझान्तावएम्नेन पुनरपि पर माह तीन्यतरोपयोगकाले अन्यतरस्य निष्कारणमेवावरणं स्यात्तथा च सति सत्वमसत्वं चेत्यादि प्रसज्यत इति। तथा एकतरस्मिन् आह जणिय नणु सुए, केवमिणो केवलोवोगेण । झाने दर्शने बाऽनुपयुक्तस्तस्मिन्नेकतरानुपयुक्ते केवलिनीप्यमाणे पढमत्ति तेण गम्मत्ति, सोवोगोभयं तेसि ॥ झानानुपयोगकालेतस्य केवनिनोऽसर्वज्ञत्वं प्रामोति दर्शनानुपयो- आह ननु भणितं भगवत्यामष्टादशशतप्रथमोद्देशकमवणे श्रुते गकाले त्वसर्वदर्शित्वं प्रसजति अनुस्वारश्चेह सुप्तो दृष्यः। तथा- "केवलीणं नंत केवलोपोगणं किं पढमा अपढमा ? गोयमा पढमा सर्वज्ञत्वमसर्वदर्शित्वं च नेष्टं जैनानां सर्वदेव केवलिनि सर्वत्व- नोअपढमत्ति" श्हच यो येन भावेन पूर्व नासीदिदानी च जातः सर्वदर्शित्वान्युपगमादिति । सूरिराह । नएयते अत्रोत्तरम् । ननु स तेन नावेन प्रथम उच्यते ततश्च केवझिनः केवलोपयोगेन प्र मस्थस्यापि दर्शनशानयोरेकतरे उपयोगे सर्वमिदं दोषजालं थमः अयमर्थः केवबयोः केवत्रज्ञानकेवनदर्शनयोरुपयोगः केवसमानमेव अत्रापि हि शक्यते एवं वक्तुं ज्ञानानुपयोगे तस्याशा- लोपयोगस्तेन कवशिनःप्रथमा नत्वप्रथमास्तस्याप्राप्तपूर्वत्वात्प्रानित्वं दर्शनानुपयोगे पुनरदर्शनत्वम् तथा मिथ्यावरणक्यः इत- तस्य च पुनसानावात्तेन तस्माद्गम्यते ज्ञायते सदैवोपयोगोभरेतरावरणता वा निष्कारणावरणत्वं चेत्यादि पुमरप्यनिर्विहास्य यं तेषां प्रवर्तते । यदि पुनः क्रमेणोपयोगः स्यासंदा नृस्वा परस्याशङ्कामाह विनाशात्पुनः पुनरपि चोत्पादात्केवोपयोगेनाप्रथमत्वमपि तेषां सव्वक्खीणावरणो, अह मन्नसि केवल्झीन उउमत्थो। भवेदिति । सूरिराहजभोवोगविग्ध-उनमत्थस्स व जिएस्स ॥ नवोगग्गहणान, यह केवलनाणदंसणं । श्रथैवं मन्यसे सर्वक्कीणावरणः क्षपितनिःशेषावरणः केवली न जइ तदणत्यंतरया, हवेज सुत्तम्मि को दोसो।। तु ग्मस्थस्ततो युगपज्ज्ञानदर्शनोनयोपयोगविघ्नं प्रस्थस्यैव यदि केवलोवोगणंतीत्यत्रोपयोगग्रहणात्केवलयोरुपयोगः जबति सावरणत्वान्न तु जिनस्य केवद्धिनः सर्वथा निराधरण केवलोपयोग इति समासाक्षिप्तयोः केवलज्ञानकेवलदर्शनयोत्वादिति । ग्रहणमिष्यते तर्हि तदनर्थान्तरता तयोः केवलज्ञानकेवलददसक्खए अजुत्तं, जुगवं कसिणोजोवोगित्तं । शेनयोरेकस्माऽपयोगाव्यतिरिक्तत्वात्परस्परमनन्तरता एतावंत मठो, पुण पडिसिज्मए किं से ।। झानं च दर्शनं चैकमेव वस्त्वेवंरूपं भवेदिति परः प्राह (सुइह यद्यपि उनस्थः कीणनिःशेषावरणो न जवति तथापि देश त्तम्मि को दोसोत्ति) भवतु तयोरनर्थान्तरता को ह्येवं सति केवलोवोगेणं सूत्रे दोषः स्यान्न कश्चिदस्माकं सिद्धिसाधनातस्तस्याप्यावरणकयो बच्यते ततस्तस्यावरणकये सति युग-1 दिति । श्राचार्यः प्राह । यदि दोषपरिक्षाने तब कुतूहलं तर्हि पत्कृत्स्नोभयोपगित्वं युगपत्सर्ववस्तुविषयज्ञानदर्शनोभयोपयोगभवनमयुक्तमित्येतावन्मात्रं मन्यामहे वयं वस्तुदेशतो सर्व शृणु किमित्याहवस्तुविषयकानदर्शनोजयोपयोगः स हन्त (से) तस्य नास्थस्य तग्गहणे किमिह फलं, नण तदणत्यंतरोवएसत्थं । किं प्रतिषिध्यते नतु युक्तस्तत्प्रतिषेध इत्यर्थः । नचास्य युगपडु तह वत्युविसेसणत्यं, एयमयसमयम्मि सुत्ताणि ॥ जयोपयोगो नवति ततोऽसौ केवभिनोऽपि न युक्तः इतीह ना तद्ग्रहणे सति किं फलं सिध्यति अनन्तरत्वे सति वार्थः ॥ पुनराप पराशङ्कां परिहारं चाह किमर्थमुभयग्रहणं पुनरुक्तदोषप्रसङ्गादितिभावः । पर माह अह जम्मि नोवनत्तो, तं नत्थि तओन दसणाइ तिगे। ननु तयोः केवलशानदर्शनयाः परस्परमनन्तरतोपदेशार्थअस्थि कुगोवओगो-त्तिहोइ साहू कहं विगलो ॥ मेवेदं तथा वस्तुनः केवलज्ञानकेवलदर्शनपर्यायध्वनिभ्यां अथैवं मन्यसे क्रमोपयोगित्वमन्युपगम्यमाने केवल्ली यस्मिन् विशेषणार्थमेवेदम् एकमेव हि केवलं वस्तु केवलज्ञानकेबलद र्शनपर्यायध्वनिभ्यां विशेषणार्थ चेदम् । एवमेवहि केवलयझाने दर्शने वानुपयुक्तस्तदस्ति यस्मिस्तु नोपयुक्तस्तत्तदा ना- | स्तनोऽनेकपर्यायध्वनिभिर्विशेषणार्थ समये सिद्धान्ते सूत्राणि स्त्येवानुपज्यमानत्वात्खरविषाणवत्ततस्तर्हि दर्शनादेशिकदर्श- | शतशोऽनेकशः सन्तीति । एतदेव पर उपदर्शयति ॥ नझानचारित्रत्रये उमस्थस्य साधोयुगपडुपयोगी नास्ति छद्म सिछा काइ य नो सं-जयाइपज्जाय उसएवेगो । स्थस्य युगपफुपयोगाभावस्य त्वयाच्युपगतत्वात्ततो दर्शनादित्रिकेष्वत्राप्यनुपयुक्तस्तदपि त्वदभिप्रायेण नास्त्यतस्तद्विका सुत्तेसु विसेसिजद, जहेह तह सव्ववत्यूणि ॥ एकेनापि दर्शनादिना रहितः कथं साधुर्भयतु न प्राप्नोत्रोत (विसेसिजइजहत्ति ) यथा तेषु२ सिद्धान्तसूत्रेषु स पवैको मुक्तात्मा सिजः कायिकानांसंयतादिपर्यायैर्विशेष्यते प्रतिपासाधुन्वं तस्य त्वदभिप्रायेणेति भावः । भण्यते चासो समय बोके सर्वदैव सास्ततो नेइमपि क्रमोपयोगे दूषणमिति यत्रानु द्यते श्रादिशब्दानोभव्यनोबादरनोपर्याप्तनोपरित्तानां संक्षिप्त परिनिवृत्तादिपर्यायैरपि विशेष्यःक्वचित्प्रतिपाद्यते(रहतहत्ति) पयुक्तस्तदसदित्यत्र दूषणान्तराण्यप्याह तशहापि क्षायिकाज्ञानवस्त्वेकमेव केवलज्ञानकेवलदर्शनपविकासविसंवाओ, नाणाणं न विय ते चनन्नाणी। र्यायध्यनिभ्यां विशेष्यते पवमन्यान्यपि सर्वाणि पुरंदरघटवृएवं सइ उमत्थो, अत्थि न तिदसणी समए । क्षादिवस्तूनि निजनिजपर्यायशब्दैः समये लोके च विशेष्यइह ज्ञानानां दर्शनानां चोपयोग आन्तरिर्तिक पव समये प्रो- न्त एवेति क इह प्रवेष इति । अथैवं सूरिः परं पुरभिनिवेशक्तस्तस्माच्च परतस्तदभिप्रायेण कित्र ज्ञानं दर्शनं वा नास्ति । ममश्चन्तमवलोक्य युगपदुपयोगय पदं मूलत एसोन्मूलएवं च सलि ज्ञानानामुपत्रमणत्वाद्दर्शनानां च यः सातिरेका यितुं ऋमोपयोगकं व्यक्तमेव सिद्धान्तोक्तमादर्शयन्नाह Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.016042
Book TitleAbhidhan Rajendra kosha Part 2
Original Sutra AuthorN/A
AuthorRajendrasuri
PublisherAbhidhan Rajendra Kosh Prakashan Sanstha
Publication Year1986
Total Pages1246
LanguagePrakrit, Sanskrit
ClassificationDictionary, Dictionary, & agam_dictionary
File Size47 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy