________________
उपाय पुत्र
पदप्रमाणेन पदसंख्यामाश्रित्य एकादशकोटी प्रमाणम् । प्रथमपूर्वे कादरुपदान को यत्राचपलब्धिस्तत्पदमित्यादि पदलक्षणसद्भावेऽपि तथाविधसंप्रदायाभावातस्य प्रामाण्यं न स म्यगवगम्यत इति प्र०६२ द्वा०] 'उपाय पुव्यसणं तारिम. या वत्थू पक्षता” उत्पाद पूर्व पूर्वाणां तस्य चूसा श्राचारस्याप्रा.
पाणि वस्तूनि परिच्छेद विशेषा अध्ययनयत् जावस्त्रनि । स्था०वा० । “उप्पाय पुव्वस्स णं दसवत्थू पत्ता" चरपातपूर्वे प्रथमं तस्य दश वस्तून्यध्यायविशेषाः । स्था० १० वा० ।
निगम-उत्पादविगमन० उत्पादविगमयो स्वरूपपरिचायके, विशे० ( लवरा शब्देवं पश्यामि) उप्पावेत - उत्प्लावयत् - त्रि० उत्प्लवणिच् शतृ । उत्लुतिप्रयोजके, प्रा० ॥
( ८६६ ) अभिधान राजेन्द्रः ।
|
66
उप-उपरि ० करि उपादेशका प्रथमापञ्चमीसप्तम्यन्तार्थवृत्तेर्द्धशब्दस्यायें, वाय० " तेर्सि भोमाणं उप्पि “ उज्जोया ” जी० ३ प्रति॰ । स्था० । “ उप्पि पणवीसं जोयसाई विषमेणं" ( उपरि ) मस्तके, रा० ॥ उनि रिजन वि० उ-पिजिकल लस्य । अत्यधीकुले, याच० । “उप्पिजलए कहकहर दिग्वे देवरम पवते याच होत्या "जलभूतेशकुलके भूते किमुकं भवति महर्द्धिकदेवानामप्यतिशायितया परसोमोत्या दकत्वेन सकलदेवासुरमनुजसमूहविसाक्षेपकारी रा० पित्य-न (वि) विश्य न० आफुले रोपभूते आकुलता च वासेन मया । तथा पूर्वरिभिर्व्याख्यानात् उच 'उपत्थं' श्वाससंयुक्तमिति । जी० ३ प्रति० । तृतीय एष गेयदोषः । जं० १ वक्ष० । स्था० । रा० । अनु० 1 हप्पियंत हस्पि वि० श्रस्यादयति प्र० ३ ० मुंडः श्वसति “उप्पियंत गणिदिस्सा अगीतो भासेर हर्म व्य० द्वि०४ उ० । छप्पिया उत्पात १०० वि०४० । उप्पियमाण- उत्पन्नान्यमान- वि० जलोपरि प्लाव्यमाने, "बुडुमाणे शिवुडुमाणे उप्पियमाणे, उपा० ७ श्र० । उपिलावंतावत् कर्ज द्वाचयति "जे
Jain Education International
सायं णाचं उपिलावे उप्पलाचंतं या साइबर " नि००
१० उ० । आचा० ॥
"C
उप्पी क्षित उत्पीति त्रि० गाडीहते, " उप्पीलियचच्छुक च्छगेषेज्जब गलगवरभूसणविराइयं " उत्पीडिता वक्षसि - कृता हृदयरज्जुर्यस्य स तथा भ०७२०६३० | शा० औ० वि० | 'उप्पीलियचिंधपट्टगहिया उहपहरणा " उत्पीडितो गाढब - पट्टो नेत्रादिचीवरात्मको यैस्ते तथा । प्रश्न० ३ द्वा० । "उप्पीलियचितपपरिपरसफेरागायतरयसंगलवत्थं तमिल "उत्पीडितोऽत्यन्तवद्ध त्रिपट्टो विचित्रव पट्टरूपः परिकरो यैस्ते तथा । रा० " उप्पीलियसरासरापडिए " उत्पीडिता गुणसारणेन कृतावपीडा शरासनपट्टिका धनुर्दण्डो येन स तथा । उत्पीडिता वा बाहौ बद्धा शरासनपट्टिका बाहुपट्टिका येन स तथा । भ० ७ श० ६ उ० । उत्पीडिता प्रत्यारोपणेन शराशनपट्टिका धनुयैि तथा। अथवा उत्पीडिता बाहौ बद्धा शराशनपट्टिका धनुर्धरप्रतीता यैस्ते तथा । भ० ३ श०७ उ० । रा० । वि० । उप-प्रि० उद्-पु-क पवित्रादिना कृतोत्पचनसंस्कारे पात्रादौ द पक्षे उत्पवितोऽप्यत्र । वाच० ॥ उ० ० १६ ० ॥
3
उप्पूर- उत्पूर- पुं० प्रकृष्ट प्रवाहे, "पवणाहयचचलललियतरंगहत्वनश्यंती पसरियसीरोद कपवरसागरपूरचंचलाि श्री० प्राचुर्वे, " उपरसमरसंगामडमरकलिकलहवेह। करणं" उत्परेण प्रायुर्वेस समरो जनमरको संभा मो रणः स उत्पूरसमरसंग्रामः । प्रश्न० ३ द्वा० । उपेय-देशी-अभ्य" पुत्रं च मंगलडा, उप्पेर्य जह करेह गिहियाएं" पूर्व च यदि मङ्गलार्थ साधु उप्पेर्य देशीपदमेतत् अभ्यङ्गं पश्चाद् ग्रहिकाणां गृहस्थानां करोति । व्य०६ उ० । उप्पेस उद्यमि-पा० उद् नम् शिय्- ऊर्जनमनकारणे, उमे च्छङोलालगुलुगुञ्छोप्पेला ८ । ४ । ३६ । इति उन्नमेरुप्पेलादेशः । उप्पेलर उन्नमयति । प्रा० ॥ उप्पेरू-देशी-उ०मा० उष्फुठा - देशी-आपू. दे० ना० ।
-
उप्फुल- उत्फल- पुं० स्त्री० उच्छत्फणे, उत्फणत्वे, कुण्डलिकादिपययसमन्धितद्रव्यवत् आ०म० शि० । उप्फाल देखीने दे००। उप्फालंत उत्फालय त्रि० प्रोपति, प्रा० उष्फल-उत्फुल त्रि० उद्-कुछ नि. विकसिते, १०० दलानामन्योन्यविश्लेषेण प्रकाशिते, उत्फुल्लनीलनलिनोदरतुल्यभासः माघः । उत्ताने, त्रि० स्त्रीणां गुप्तेन्द्रिये, न० वाच० ॥ उप्फुसिका हस्पृश्य श्र० उदकेन अन्युरां इत्येत्यर्थे "उप्फुस देते असद्वियसेविए गए" ० १४० उप्फे उफे - उत्फेनोफेलिन० फेनोमनहते, “उफेस उफेशियासह रायं एवं पयासी उप्फेस उफेरियति" सको पोष्मवचनं यथा भवतीत्यर्थः । विपा० ६ अ० । उफेसीदे, श्री० प्रा० शिरोने, शेखरके, "पंचरायककुहा पत्ता तंजड़ा खमां बसं उप्फेलं वाहणा उवालवियाणी” स्था०५ ना० । “उप्फेलं वा कुजा " शिरोवेष्टनं वा कुर्य्यात्, श्राचा० २ ० । श्रासे, अपवादार्थे, दे० ना० । उफोस उत्स्पृश-० ने उन्ह०१४० उप्फोध-वंशी-उ०० उद्बन्धूयुद-लम्बते प्रा० ० कर्कवृक्कशाखादौ बन्धने, तेन मरणे च । “उब्बंधणार बेहासमि त्यादि" प्रव० १५ ८०
।
।
लम्पक हकक० विद्यादायादिप्रतिजागरके स्था०३ वा० । स च प्रव्राजयितुं न कल्पते । इति तत्प्ररूपणामित्थम् “ अश्याणि उब्वको "।
-
उब्यकय
कम्मे मिप्पे विज्जा, मंते जोगेय होंति उववरया । उन्को एसो न कप्पर तारिसे दिखा ||४२०|| एस पंचविहो उपचरणगनावेण बको उपचारकः प्रतिजागरक इत्यर्थः ।
कम्मे सिप्पे विला, मंतेय पणा उएडं पि गोवामाद कम होति च ||४२१ ।। कम्मसिप्पारणं दो एदं नये परूवणा कज्जति तेणं चउगहरणं अपसव्वगं गोपालादी कम्मं आयरितोवरसपुच्वंगं रेहगादी सिप्पं बेहादिया सउणरूपंपज्जवसाणा वावृत्तरिकाती
For Private & Personal Use Only
59
www.jainelibrary.org