________________
। ८४६) उद्देसिय अभिधानराजेन्द्रः।
उद्देसिय ते । एकैकस्मिश्च उद्दिष्यादिकनेदे चतुष्कको वक्ष्यमाणश्चतुःसंख्या रह साधुर्गोचरी गतो भिकार्य प्रविष्टः सन् शम्दादिषु शब्दरू
दो भवति । त्रयश्चतुर्निर्गुणिता द्वादश ततो विभागोहेशिकं | परसादिषु मच्छी न कुर्यात् कित्येषणायुक्त उमादिदोषगवेषणाद्वादशधा । संप्रत्योघोडशिकस्य पूर्वस्थापिततया मुक्तस्य प्रथम- भियुक्तो भवेत् यथा गोवत्सो (गवत्ति) गोजक्त श्व । गावतः संभवमाह॥
सदृष्टान्तमेव गाथायेन जावयति । जीवाम कहवि उमे, निययं निक्वाविता कदमोहे। । ऊसवमंगणवग्गा, न पाणियं वच्चए न वा वारो । दिन नस्थि अदिनं नु-जा अकयं न य फले ॥ वणियागमअवरहे, वच्छगरमणं खरंटणया ॥ इह निक्कानन्तरं कचिद् गृहस्या एवं चिन्तयन्ति । कयमपि पंचविह विसयसोक्खे, खणी बहू समाहियं गिहं तं तु। महता कष्टेन जीविता अवमर्भिकं ततो नियतं प्रतिदिवसं निकां न गणेश गोणिवचा, मुच्चियगढिोगवत्तम्मि ॥ दयो यतो हु निश्चितं हन्दीति स्वसंबोधने नास्त्येतत्यपुत जवा
गुणामयं नाम नगरं तत्र सागरदत्तो नाम श्रेष्ठी तस्य भार्या स्तर अदत्तमिह जन्मनि तुज्यते नापीह जब अकृतं शुनं कर्म श्रीमती नाम भेष्ठिना च पूर्वतरं जीर्णमन्दिरं जत्वा प्रधानतरं परत्नाके फलात । तस्मात्परलोकाय कतिपयभिक्काप्रदानेन गुन्नं मन्दिर कारयामासे । तस्य चत्वारस्तनयास्तद्यथा गुणचन्झो गुकोपार्जनीयमित्यहिशिकसंजयः ।।
णसेनो गुणधमो गुणशेखरन । एतेषां च तनयानां क्रमेण चतर संप्रत्योघोद्दशिकस्वरूपं कथयति ॥
श्मा ववस्तया प्रियङ्ग-नतिका प्रियंगुरुचिका प्रियंगुसुन्दरी प्रिसा उ अविसेसियम्मेव, जत्तम्मि तंमुझे बुह।
यंगुसारिकाच। कालेन च गच्छता श्रेष्टिनो भार्या मरणमुपजगाम ।
ततः श्रष्टिना प्रिय गलतिकैव सर्वगृहसंजारे समारोपिता गृहे च पासंमीण गिहीण व, जो एहि इयस्स लिक्खट्ठा ।
सवत्सा गौर्विद्यते तत्र गौर्दिवस बहिर्गत्वा चरति वत्सस्तु गृह सा तु गृहनायिका योषित्प्रतिदिवसं यावत्प्रमाणं भक्तं पच्यते
पव बद्धोऽचतिष्ठते । तस्मै चारि पानीयं च चतस्रोऽपि वश्वा तावत्प्रमाण एव जक्ते पक्तुमारज्यमाणे पाखएिमनां गृहिणां वा
यथायोगं प्रयच्छन्ति । अन्यदाच गुणचन्द्रप्रियंगुवतिकापुत्रस्य मध्य यः कोऽपि समागमिष्यति तस्य निकाय निक्कादानार्थम
गुणसागरस्य विवाह दिवस उपतस्थे । ततस्ताः सर्वा अपि वविशषितमेव । स्वार्थमेतावदतावश्च निक्कादानार्थमित्येवं विना
ध्वस्तस्मिन् दिने सविशेषमाजरणविजृषिताः स्वपरमएमनादिगरहितमेव तन्मानधिकतरान् प्रतिपति पतदप्यौदेशिकम् । अत्र परस्य पूर्वपक्वमाशयोत्तरमाह ।
करणव्यापृता अनुवन् । ततो वत्सस्तासां विस्मृतिं गतो न का
चिदपि तस्मै पानीयादि दौकितवती । ततो मध्याह्न श्रेष्ठी यत्र उनमत्थो उद्देस, कहं वियाणा चोइए य जणइ ।
प्रदेश वत्सा वर्तते तत्र कथमपि समायातःवत्सोऽपि च श्रेष्टिननवउत्तो गुरु एवं, गिहत्थसद्दाइ नेट्टाए ।
मायान्तं पश्यन्नारटितुमारब्धवान् ततो जरे श्रेष्टिना यथापि ग्यस्था केवली कथमोघौहशिकं पाक्तस्वरूपं विजानाति । वत्सो बुझुक्कितस्तिपतीति । ततः कुपितेन तेन ताः सर्वा श्राप नावं आस्थेन कातुं शक्यते यया स्वार्थमारज्यमाणे पाक नि- पुत्रवध्वो निर्भत्सयामासिर ततस्त्वरितं प्रियंगुलतिका अन्या च कादानाय कतिपयतन्दुलपक्केप आसीदिति । एवं नादिते प्रेरणे यथायोगं चारि पानीयं च गृहीत्वा वत्साभिमुख चचाल वत्सश्च कृते गुरुर्जणति । एवं वक्ष्यमाणप्रकारेण गृहस्यशब्दादिचेष्टाया- ताभिः सुरसुन्दरीभिरिव समलंकृतमापि तादृशं गृहं नावलांकते मुपयुक्तो दत्तावधानो जानानीति । एतदेव जावयति ।
नापि ताः सरागरण्या परिजावयाति । किंततामय चारि पानीयं देना न ताउ पंच वि, रेहा न करेइ देव गणंती। वा समानीयमानं सम्यक्परिभावयति । सूत्रं सुगमं नवरं ( पंच देह उ मा यइओ, अवणेहय एत्तिया निक्खा ॥ विहेत्यादि) पञ्चविधविषयसौख्यस्य खनय श्व खनयो या वध्वयदि नाम भिक्कादानसंकल्पतः प्रथमत एवाधिकतन्दुबप्रक्केपः स्ताभिः समधिकमतिशयेन रमणीयतया अधिकतरं तद्गृहं न कृती नवेत्तर्हि प्राय एवं गृहस्थानां चशाविशेषा नवेयुः यथा गणयति न दृष्ट्वा परिभावयति नापि तावधरवं साधुरपि निक्कार्यदत्तास्ताः पश्चापि निकाः । श्यमत्र नावना । कोऽपि गृहे भिक्का- मटन रमणी नावलोकयेत् नापि गीतादिषु चित्तं बनीयात्थं प्रविष्टाय साधव तत्स्वामी निजन्नार्यया निकांदापयति सा किंतु निकामात्रानयनादानाद्युपयुक्तो नवेत् । तथा च सति च साधौ शृण्वति एवेत्यं प्रत्युत्तरं ददाति । यथा ताः प्रतिदि-- जानाति गुरुमशुरू वा जक्तादिकम् तयाचाह । वसं संकल्पिताः पश्चापि निका अन्यनिक्काचरेत्यो दत्ता इति । गमणागमणुक्खेवे, जासियसोयाइदियानत्तो। यद्वा निकां ददन्ती दत्तनिक्कापरिगणनाय निस्यादिष रेखां करो- एसणमणेसणे वा, तह जाण तम्मणो समाणो । ति । अथवा प्रथमेयं भिक्का हितीययं निवत्येवं गणनाय ददाति
गमनं साधोर्भिक्षादानार्थ भिक्षानयनाय दाच्या वजनम् श्रा. यदि वा काचित कस्या अपि सन्मुखमेवं भणति यथा अस्मा
गमनं भिक्षा गृहीत्वा साधोरभिमुखं चलनम् । उत्क्षेपो भाजदिएनक्त.सकपिटकादेमच्या डि मा इत ति । अथवा प्रथमतः नादीनामूर्द्धमुत्पाटनमुपलक्षणमेतत्तेन निक्षेपपरिग्रहस्ततो गसाधीवियक्तिगृहे निक्वार्थ प्रविष्काचित् कस्याः संमुखमयमाह
मनादिपदानां समाहारो द्वन्द्वस्तस्मिन् । तथा भाषितषु जअपनय पृथक् कुरु विवक्वितास्थानादेतायती भिक्कां भिक्काचर
ल्पितेषु देहि भिक्षामस्मै साधव इत्यादिरूपेषु श्रोत्रादिभिरिज्यो दानायेति । तत एवमुज्ञापश्रवणरेखाकर्षणादिदर्शननैव
न्द्रियरुपयुक्तस्तथा वत्स इव तन्मनाःस्वयोग्यभक्तपानाय परिस्थेनाप्यौदेशिकं ज्ञातुं शक्यते ज्ञात्वा च परिह्रियते । तता न
भावनमनाः सन् श्रमण एषणामनेषणां वा सम्यग्जानाति तकश्चिहोषः अत्र चायं वृक्षसंप्रदायः । संकल्पितासु दत्तासु पृथ.
तो न कश्चिद्दोषः । उनमोघौद्देशिकम् । सर्पति विभागादेशिक गुरुतासु वा शेषमशनादिकंकल्प्यमवसेयमिति इहपयुक्तः सन्
विभाणिषुः प्रथमतस्तावत्तस्य संभवमाह ॥ गुऊमरू वा आहारं ज्ञातुं शक्नोति । तानुपयुक्तस्ततो गोचर्रावव्यां समान्यत उपयुक्ततां प्रतिपादयति ॥
महईए मखमाए, नबरियं कूरवंजणाईयं । सहाइएसु माहू मच्छ न कारज गोयरगा य ।
पउरं दद्रुण गिही, जाइ इमं देहपुन्नट्ठा ॥ एसजुत्तो होजा, गोणीवच्छो गवत्तव्य ।।
इह संखडि नाम विवाहादिकप्रकरणं संखएड्यन्ते व्यापा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org