________________
उद्देस अभिधानराजेन्डः।
उद्देस विजदे तोणिक्वित्ते, जोगे रुश्श्रो पणखेवा ॥
गया ते खिसिऊण पडिगया एरिसा पायरिया भिक्वं पि जदि कारणोण केण वि, णिक्वित्तो तो समक्खिव पुणो वि। से न कोई आणइ । अह अत्यंतो तेसिं धर्म कहतो ते पञ्च अहदप्पाणिक्खित्तो, तो णं उक्खिप्पती नुनो ॥
यंता वा सावगा वा हुंता अहा भड्या वा दाणसट्टा वा इंता
पवयणउवग्गहकरा वाहुंता तेसिं चंदगवेज्झसरिसो भागमो उद्दिवम्मि य अंगे, सुयखंधाम्म य तहेव अज्जयणे ।
"जहा एगेण रमा अमञ्चेण य धम्मो सुओ ते य अक्खित्ता आसजपुरिसकरणं, तिहाणे होति पमिसेहा ॥
तोहिं गंतूण अंतेउरं कहियं जहा परिसा तारिसा य आयअंगादि उ दिडो पुरि-सं दखूण अपरिणामादी । रिया पच्छा विययदिवसे महादेवी अमचा य समागया अत्थति वसट्टरादिहि, अवर्णीया दीवणाऊणं ।।
धम्मं निसामेति जाव भिक्खं गया पच्छा खिसिउं पडिगया
ताप्रो वि य पब्वयंताओ चि सावियाओ वा हुंताओ एए ताहे णिक्खिप्पत्तीमु, तिठाणे जंतु जणितपडिसहो।
दोसा । वाई वा आगो पुच्छर किं पायरिया केणइ सिटुं तं सुत्तमत्थतानए, एतसिं तिएह पमिसेहो ।। पं० जा। भिक्खाए गया पच्छा वाई भणइ किह सो अत्था ण जाणिश्याणि वाहणाकप्पो गाहा ।
हिइ जो दिवसं भिक्खं हिंडंतो अत्था अहवा परिस्संतो ति मुत्तमत्थतदुजयं, पुण मुत्तत्य तदुभयं वा ।
काऊण नीसडावेइ सो वि उव्याओ न तरह उत्तरं दाउं पच्छा ताव वाए जाव, संधाणं नाम जपथकं ॥
पवयोम्भावणया अह अच्छंदो पच्छा सत्थाणि चितंतो न किनिमित्तं न समाणे जण अर्क होज्जा । उच्यते बहुपश्चवा
परवाइहेउणा वा निमित्तेण वा पराइणं तो पच्छा पवयणउबताए बिजट जोगे निक्खित्त भणियं हो जश्या य संवणा य म्भावणया कया हुँता गाहा “गणहारिस्सा हारों" गाहा "सिद्ध संवणा नाम पुरवि जो न सक्खेवो समाणणति वृत्तं हो जश
उहिट्टम्मि ” उयंगसुयंगअज्झयेण उद्दिढे आसज्जणाम असिवाइ कारणेहिं निक्वित्तो जोगो तो से पुणो वि सारिज्जा।
प्राप्य पुरिसं उद्दिसावेउं ताहे अत्थर अदरवदृरेहिं अहवा श्रअह दप्पण सकृयाए वा निक्खव ताहे नक्खिप्पड पुणो जो
विणीश्रो वि गइपडिबद्धो वा अविश्रो स वि य पाहुडोत्ति गो अहाचार्यो किमर्थ भैकं न पर्यटति वैयावृत्त्यं वा न करोति
एवमादि दोसा पच्छा नाया ताहे निक्खिप्पड जोगो तिट्ठाण उच्यते वाएपि ते पायरिओ जो हिंसर उएहकालं सीयकावं
गागसुत्तत्थतदुभपसु पडिसेहो कारणो वा असिवाइमतिबासासु हिंमंतो वाण घेप्प सो वापसु चतो कवामाई -
वाएज्जा एस वायणाकप्पो । पं० चू०॥ ग्घातो सुत्तत्यतदुभयाणं परिहाणी गच्छस्स सीसपमिच्छगाणं
उद्देसणकाल-उद्देशनकाल-पुं० उद्देशसमुद्देशानुशानार्थ परगिन्माणा रोवणा य नएहकाझे वा पित्ताश्रोश्रो अश्यहुयं वा वन्दनकदानकायोत्सर्गत्रयसमयप्रसिद्ध क्रियाविशेषे, ध०३ पाणयं पीत उच्चाउन तर समुद्दिसिओ उवगरणं च पमिले- अधि० ॥ उद्देशनकाला यत्र श्रुतस्कन्धेऽध्ययने च यावन्त्यरतो वापण घेप्पेजा तत्थ वि सुत्तत्याश्परिहाणी गणालोए जहा ध्ययनानि उद्देशका वा तत्र तावन्त एव उद्देशनकाला उद्देशागोवानो गावीओ तिएिह वेनाओ पसोप पुग्वएहगम्भण्हा- वसराः श्रुतोपचाररूपाः इति । "छन्वीसं दसाकप्पववहाराणं वरणेसु तहा आयरिओ वि पुचएहे ताव आवासयसुत्तत्थमंत्री
उद्देसणकाला पम्मत्ता"। सम। ते चैव दशाश्रुतस्कन्धस्य प गणामोयं करे । मज्कएहे समुहेसबलाए प्रवरएहे वि पुणो
दशस्वध्ययनेषु दशसु च कल्पस्य षट्सु च व्यवहारस्योहशसज्कायवेझाए आवासप वा को आगयो प्राणागओ वा परीसहपराओ वा पिव मुगए वा पमित्रो तत्य नाहिंडर अत्यंतो
केविति तैरविधिना गृहीतैः ध०३ अधि० । पविशतिसञ्चाणि जाक्कायकिलेसो य हिंमंतस्स पच्छा किलेसाभिन्नूओ
रुद्देशनकाला दशाकल्पव्यवहाराणं तत्र गाथा "दस उद्देससुत्तस्थाणि चिंतिकणदेशन य नासे मढीपमाएं आधार श्त्यर्थः।
णकाला, दसाण छञ्चेव हुंति कप्पस्स । दस चेव ववहारस्स, दब्यमढीए वश्च्ा परिम्गहिया सुहं जमंति जावमेढीए दसाकप्पस्स हुँति छब्बीसं"॥ प्रश्न० सं०५ द्वा। पायरिया मेढीभूया तम्मि य सवे सनियटुंति जाणंति य खुड्डियाएणं विमाणपविजत्तीए तइए वग्गे चत्तासीसं उद्देअत्यंता कांस्य हिमश गिहिनिसेज वा जो बाहेर तं जाणंति
सणकाझा पम्मत्ता महालियाएणं विमाणपविजत्तीए तपए अत्यंता प्रकारए आयरिआणं हिंडताणं जं सरीरस्स अकारयं अंवक्ख समाश्नीणियं जा गएह समुहिसा य सरीरा
वग्गे तेयात्रीस उदेसणकामा परमत्ता महालियाएणं विमापच्च गिलाणा दोसा अपमिसेहेश अकारिकमिति ताहे लोश्रो पपविजत्तीए चनत्थे वग्गे चोयाबीसं उद्देसणकाक्षा पप्पत्ता सहर । आयरिओ चेव अजिइंदिओ अंपिति निच्च किं पब्व- महानियाएणं विमाणपविजत्तीए पंचमे वग्गे पणयानीस श्यत्थ बालेण सुपण वा खज्जज्जा गिहाणारोवणासुत्ताश्परिहा
उद्देसणकाला पहात्ता नवएहं बंजराणं एकाव उद्देसणणी गच्छविणासो य मणचिंता गणं न चितेइ हिंडंता वालवक्के गिलाणसेहपाहुण्याइवालवुका यन तरति दीहभिक्खा
काझा पम्पत्ता ॥ यरियं हिंडिओ गिलाणस्स न कोइवावारि तो गेएहंतश्रो (बंभचेराणंति) आचाराः प्रथमश्रुतस्कन्धाध्ययनानां शवा अहवा वारेति गिलाणस्स गेरहह पाउग्गं ते य न गेरह- नपरिक्षादीनाम् । तत्र प्रथमे सप्तोद्देशका इति सप्तवोहेशनकाला ति अहवा जं वा तं वा आणेति ताहे जद भणति किं परिसं एवं द्वितीयादिषुक्रमेण षट् चत्वारः षट्सप्तैवमेकपञ्चाशदिति। गिलाणस्स नाणीय ताहे तेहि भण्हह केरिसाएहिं तुम्भे सयमे- अयारस्म णं सचूलियागस्स पंचासीय नद्देसणकाला पम्मत्ता। व हिंडंता किं लभह दीसंता तुम्भे पडिरूवा लाभीण एवं
तत्राचारस्य प्रथमाङ्गस्य नवाध्ययनात्मकप्रथमधुतस्कन्धरूसेहपाहुणाणं पिन कोइ गेराहतो संदिसंतो वा जइ पुण
पस्य (सचूलियागस्स इति) द्वितीये हि तस्य श्रुतस्कन्धे अच्छंतो वालबुखादयो सब्वे चिंतंते गिलाणस्स पाहुण्याणं
पञ्चचूलिकास्तासु च पश्चमी निशीथाख्येहन गृह्यते भिन्नप्रवा पाउग गेराहावेतो इकृित्ति इहिए य रायमत्तं दंडभडभो
स्थानरूपत्वात्तस्यास्तदन्याश्चतस्रस्तासु च प्रथमद्वितीये सप्तइया वा आगया धम्म सुणेमो त्ति जाव आयरियं भिक्खं | सप्त्यध्ययनात्मिके तृतीयचतुर्थ्यां चैकैकाध्ययनात्मिके तदेवं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org