________________
( ८३० )
अभिधानराजेन्द्रः : 1
उद्देस
रा गीताच एतानि सत्यायानि रान्याचार्येण तव्यानि श्मानि च ॥
सत्यपरिणाउकाप-अहिगमपिं उत्तरायणं । रुक्षवसनगावो गांड़ा सोही व पुक्खरिणी । शस्त्रपरिषदकायाधिगमः पजीवनिका दमेकमुदाहरणं पिएकः उत्तराध्ययनं उत्तराध्ययनानि वृक्काः कल्पमादयः वृषना बलीवर्दाः गावः गोधाः शोधिः अत्र दृष्टान्तः पुष्करिणी च सर्वसंख्यया त्रयोदश आहरणानि ॥
एतानि व्याचिख्यासुः प्रथमतः पुष्करिण्याहरणं भावयति ॥ पुक्खरिणीतो पुत्रं, जारिसया उएह तारिसा एहिं । तहुवि यता क्खरिणी, ता हवंति कजड़ कीरति ॥ पूर्व सुमसुमाका पारशः पुष्करिण्यो जम्मूएक स्थानी नाश्यस्तथापि स न वा परिभ वन्ति कार्याणि च तानिः क्रियन्ते । आचारप्रकल्पानयनाहरणमाह । यारपकप्पो उ, नवमे पुत्रम्मि ग्रासि सोधी य । ततो निमूट हाणि यतो किं न कि जये ।। श्राचारप्रकल्पः पूर्व नवमे पूर्वे आसीत् । शोधिश्च ततोऽभवत् । इदानीं पुनरिहाचाराङ्गे तत एव नवमान्निह्यानीतः ततः किमेष आचारप्रकल्पो न भवति किं वा तत शोधिर्नोपजायते । एषोऽप्याचारप्रकल्पः । शोधिश्चास्मादवशिष्टा भवतीति नावः । अधुनास्तेनकदृष्टान्तन्नावनार्थमाह ॥
तालुग्धामि मो - वणादिविज्जाहिं तेणगा यसि । इतेि उन सैनी, तहा वि किं तेगा न खलु ॥ * पूर्व स्काभीरा विजयप्रवादयस्तावदान्यवस्थापन्या दिनिरुपेता आसीरनू ताश्च विद्या इदानीं न सन्ति । तथापि किं खलु ते न जवन्ति नवन्त्येव तैरपि परव्यापहरणादिति भावः । अधुना गीतार्थदृष्टान्तं नावयति । पुचउदसी हि जो पकप्पधारो
मज्जिमगपकण्णधारी, जह सो छ न होड़ गीयत्यो ॥ पूर्वगीतादेशपूर्वी अभवत्। रानी स किं गीता जय प्रकल्पधारी न जवति भवत्येवेति भावः । शस्त्रपरिज्ञादृष्टान्तमाह
o सत्यपरिया, अधीयपढिया य होउ उडवणा । इहिं उज्जीवशिया, किसान होणा ॥ पर्वामाचारान्तर्गतायामची तायामर्थता ज्ञातायां पठितायां सूत्रत उपस्थापना दिदानीं पुनः सा उपस्थापना पजीवनिकायां दशकाविकान्तर्गतायामतायां पतियां न भवति । भवत्येवेत्यर्थः । पिएकान्तभावनामाह ।
वितितमि बंजरे, पंचम देस आमम्मि । मुत्तम्म पिंकपि, इह पुए पिंकेसणाएओ | पर्चमा करावया
ययः पञ्चम उद्देशकस्तस्मिन् यदामगन्धिसूत्रम् । "सध्यामगंधं परिक्षाय निराममंच परिव्यय इति तस्मिन्
आसीत् स्टश्दानी पुनर्ग ताणायामपि सुत्रोऽसावीतायां पिकल्पिक क्रियते सोऽपि च भवति तादृश इति उत्तराध्ययने दृष्टान्तं भावयति । आयारस्स उ उवरिं, उत्तरज्जया व आसि पुत्रं तु । दसवेपिपरियाणि किं तेन हॉनी छ ।
Jain Education International
उद्देस
।
पूर्वमुत्तराध्ययनानि आचारस्याचाराङ्गस्योपर्यासीरन् । इत्रा नीं दशवेकालिकस्योपरि पठितव्यानि किं तानि तथा रूपाणि न नवन्ति नवन्त्येवेति भावः । वृकदृष्टान्तनायनामाह । मसंगादी तरुवर न संति इह न होंति किं महजुहाहि दयिय, पुचि पसारा पु इहि ॥ पूर्व सुमसुमादिकाले मतङ्गादयां दशविधास्तव कल्प मा आसीरन् इदानीं ते न सन्ति किं त्वन्ये चूतादयस्ततः किं ते वृक्का न भवन्ति तेऽपि वृका भवन्तीति ज्ञावः। वृषभष्टान्तमाह । (महदादि) पूर्व वृषभा महाव्याधिया दकि सुजाताः सुविनक्तश्टङ्गा आसीरन् इदानीं ते तथानृता न सन्ति किंतु पञ्चदशादि गोसंख्यातास्ततः किं ते यूथा न भवन्ति नवन्त्य येति नावः अधुना गोपनार्थमाह 1 पुकोबा, जुहाओ नंदगोपमाईथं । इहि न संति ताई, किं जूहाई न हुंती न ॥
नन्दगोपादन गथाः कोटा कोटी संख्याका आसीरन् इदानीं ते तयानृता न सन्ति किं तु पञ्चदशशाद गोसंख्याकास्तरिकं ते युथा न भवन्ति किंतु नवन्त्येवेति । अधुना योधदृष्टान्तभावनामाह ॥
साहस्सी मला खलु, महपाणा पुवं आसि जोहा उ । सेतु नस्य एहि किं ते जोहा न होती तो ॥ पूर्व योधा महाप्राणाः सहस्रमल्ला आसीरन् इदानीं तेषां तुख्या न सम्ति कित्वमी ततो हीनास्ततः किं ते योधा न भवन्ति जयमधेच कात्येन तेषामपि यचकार्यकरणादिति नायः धि
दृष्टान्तमाह ॥
पुगि उम्मासेहिं स होउ परिहारेण सोही उ । इडि निव्वरिपार्टि, पंचागाई ॥
पूर्व निर्मासैः परिहारेण वा परिहारतपसा वा शोधिसी तू हामी निर्विकृतादिनिरपि शोधिः पा व्याणकादिमात्रप्रायश्चित्तदानव्यवहारात् शोधिविषय एव ! पुष्करिणीदान्तमाह ।
किंव पुण एव सोही, जह पुव्विला सुपच्चिमा सुं च । पुक्खरिणीसुं वत्था, झ्याणि सुज्छंति तह सोही ॥ कि केन प्रकारेण पुनराना एवं निर्विकृतिकादिमणजैवति । सूरिराह । यथा पूर्वासु च पूर्वकालनाविनी (पुत्रखति) प्रनृतजपरिपूर्ण वस्त्राणि कृध्यन्ति एवं पश्चिमास्वप्यधुना तनकाननानि यन्ति तथा शांधिरपिमिद भवति ताननिधाय दाजिनामा आयरियादिचोदम, पुत्रादि प्रामि पुवि तु । एवं वाणरूपा, आयरिया ईसि नान्या ॥ चमतदिकारण यद्यपि पूर्वमा चतुर्दश पूर्वादयश्चतुर्दशपूर्वरादय आसीरन् तथापीदानीमाचार्य उपन्त्रणमेतत् उपाध्यायाश्च युगानुरूपा दशाकल्पयवहारधरादपस्तयोनियमस्वाध्यायादियुक्ता भा वितयतनापरायण भवन्ति ज्ञातव्याः । संप्रति यावत्पर्यायस्य यान्ति स्थानानि सूत्रेणानुहातानि तस्य तावत्वमार्यमुप दर्श
तिमिरगहाणं, दोतियद्वाणा उ पंचवरिसस्स । सव्वाणि विवि पुण, बोढुं वा एति वाणाई |
For Private & Personal Use Only
-
www.jainelibrary.org