________________
(८२८)
उद्देस अभिधानराजेन्धः।
उद्देस पत्तस्स पत्तकाझेय, वयाणि जो उ उदिसे तस्स ।
शेषाश्च या लब्धय आवार्याणामुपाध्ययादीनां योग्या याभिः
समन्विताः आचार्यतया उपाध्यायादितया वा उद्दिश्यन्ते । निज्जरमानो विपुलो, किहमाणं पुण तं निसामेह ।।
ता अपि प्रतिपाद्यन्ते तत्र श्रुतपरिमाणं "जहनेणं आवारम्पकपात्रस्य योग्यस्य परिणामकस्येत्यर्थः । एतेनापत्रिपरिणामके प्पधरे" इत्यादिनाचारित्रपरिमाणं" तिवासपरियार" इत्याविपरिणामके वा ददाना महती भुतासातनामेतीति प्रतिपादित. दिना शेषपदैर्यथायोगं लब्धयः । अनेन संबन्धेनायातस्याम् । प्राप्त काले यथादित एतानि प्रकीर्णकानि च दिशाति तस्य स्य व्याख्या । त्रीणि वर्षाणि पर्यायः प्रवृज्यापर्यायो यस्य स सुविपुत्रा निर्जरानाभः । कथं पुनः स विपुलो निर्जरावानः । सू- त्रिवर्षपर्यायः । श्राम्यति तपस्यतीति श्रमणः । स च शाक्यारिराह तं विपुत्रनिर्जराक्षानं कथ्यमानं निशमयतो मते कथयति। | दिरपि भवति । ततस्तद्यवच्छदार्थमाह । निर्गन्धः निर्गताकम्मममखेजनवं, खवेइ अणुसमयमेव आउत्तो। ग्रन्धात् व्यतः सुवर्णादिरूपाद् भावतो मिध्यान्वादिलक्षणाअन्नयरगम्मि जोगे, मन्नायम्मी विससे ग ।।
दिति निर्ग्रन्थः । आचारकुशलः ज्ञानादिपञ्चविधाचाकझानावरणीयादिकमसंख्ययभायोपार्जितमन्यतरकेप यो
शलः तत्र कुशल इति द्विधा द्रव्यतो भावतश्च । तत्र यः कुशं गप्रतिलेखनादावुक्तोऽनुसमयमेव कपयति विशेषतः स्वाध्याये
दर्भ दात्रेण तथा लुनाति न कचिदपि दात्रेण च्छिद्यते स आयुक्तः।
द्रव्यकुशलः । यः पुनः पञ्चविधेनाचारेण दात्रकल्पेन कर्म आयारंगादियाणं, अंगाणं जाव दिहियातो उ ।
कुशं लुनाति स भावकुशलः तत्रैवं समासः प्राचारेण शाना
द्याचारेण कर्मकुशलः कर्मच्छेदकः श्राचारकुशलः श्राचारएम विही विमओ, सव्वेसि आणुपुबीए ।
विषये सम्यक परिशानवान् इति तात्पर्यार्थः । अन्यथा लेन श्राचारादिकानामङ्गानां यावत् दृष्टिवादो दृष्टिवादपर्यन्तानां कर्भकुशच्छेदकत्वानुपपत्तेः । एवं सर्वत्र भावनीयम् । संयम सर्वपामानुपूर्ध्या एषोऽनन्तरोदितो विधिर्विज्ञेयः । पात्रस्यो- सप्तदशविध यो जानात्येव स संयमकुशलः समासभावना चिते काले यदुचितमङ्गंतदातव्यं न शेषमित्यर्थः॥ व्य०१० उ०। सर्वत्र तथैव । अथवा यः कुशं लुनन्न क्वचिहात्रेणापिछयते स त्रिवर्षपर्यायो निर्ग्रन्थ प्राचारादिकुशल प्राचार्यादितया लोके तत्वतः कुशलो नास्तितेन कुशलशब्दस्य प्रवृत्तिनिमित्तं कल्पते उद्देशयितुम् ॥
दक्षत्वं तश्च यत्रास्ति तत्र कुशलशब्दोऽपि प्रवर्नते इति दक्षतिवासपरियाए समणे निग्गंथे आयारकुसले संजमकुमले वाची कुरालशदस्तत एवं समासः। आचारे ज्ञातव्ये प्रयोपवयणकुसले पर्मत्तिकुसले संगहकुसने उवग्गहकुमझे क्तव्ये बा कुशलो दक्ष प्राचारकुशलः ॥ एवं संयमकुशल: अक्खयायारे असवमायारे अभियायारे असं किन्नहायार
प्रवचने ज्ञातव्ये कुशलः प्रवचनकुशलः। प्रशमि म स्वसमय
परसमयप्ररूपणा तत्र कुशलः । संग्रहणं संग्रहः । स विधा चरित्ते बहुस्सुए पागमे जहरमणं आयारकप्पा भवज्काय द्रव्यतो भावतश्च । तत्र द्रव्यत श्राहारोपध्यादीनाम् । भावतः ताए उदिमित्तए मवे वर्णसे तिवासपरियाए समणे सूत्रार्थी तयोढिविधेऽपि संग्रहे कुशलः। उप सामीप्यम ग्रह निग्गंध नो आयारकुशले जाव संकिनिहायारचरिते अप्प | सोऽपि द्विधा द्रव्यतो भावतश्च । तत्र येपामाचार्य उपाध्यायी स्मृए अवागमे नो कप्पा नवायत्ताए नदिमित्तए । एवं
वा न विद्यते तान् श्रात्मसमीपे समानीय नेपामियर दिश
बुद्ध्या तावद्वारयति यावन्निष्पाद्यन्ते एप द्रव्यतः उपसंग्रह: पंचवासपरियाए सम निग्गंथे आयारकसझे जाव असं- ग्रहउपादाने इति वचनात् यः पुनरविशेषगा सर्वेषामुपकारे किनिहायारचरित बहुस्सुए वजमागमे जहोणं दमाकप्प- वर्तते स भावतः उपग्रहः । अझताचारता परिपूर्णाचारताच ववहारे दारे कप्पड़ पायरियउवझायत्ताए उद्देमित्तएएसच्चे
चारित्रे सति भवति । चारित्रवता नियमतः पाश्चत्वारोऽ वणं मे पंचवासपरियाए निग्गंथे जाव अप्पसुए अप्पागमे नो
प्याचाराः सेव्याः चारित्रवतः चारित्रस्यादानति वचनात् ।
ततश्चारित्रवानिन्युक्तं जपत्यम् नन्वेषोऽप्यर्थथाचार कु.शल हत्य कप्पा पायरियनवायत्ताए नदिसित्तए ६ अहवामप- नेनोपात्त इति किमर्थमस्योप्यादानमुच्यते चाग्धि खनु प्रधान रियाए समणे निग्गये आयारकुमले जाव असंकिमिट्ठा- मोक्षाहं तदपि कराठतो नोक्तमिति तदाशवान्युदामार्थमित्ययारचरित्ते बहुस्सुए बागमे जहमेणं वणसमवकरे |
दोषः । तथा अशबलो यस्य सितासितवरण पंतपलीव इव न कप्पड़ में आसे आयरियत्ताए पविनिताए थेरत्ताए गणिताए
कचुर आचारो विनेयशिप्यभाषागोचरादिको यम्यासावशव
लाचारः । तथा अभिन्न केनचिदप्यनीचारविशेषण खण्डित गणाबच्चइयत्ताए उद्देसित्तए ७ मध्ये वणं अट्ठबामपरियाए| श्राचारो शानाचारादिको यस्यासावभिन्नाचारः। नया अमं. ममण निग्गं ये ए आयग्कुमन्त्री जाव संकिनिहाणायार- क्रिष्ट इह परलोकाशंसारूपसंक्लेशविप्रमुक्त, प्राचाग यस्य चरित्ते अप्पमए अप्पागमे कप्पर प्रायग्यित्ताए जाव
सोऽसंक्लिष्टाचारः । तथा बहुश्रुतं मत्रं एभ्यासी बहुश्रुतः । गणावश्यत्ताए उद्दिमित्तए । व्य० स० ।।
तथा बहुरागमोऽर्थरूपो यस्य स बहागमः । जघन्यनाचार
प्रकल्पधरी निशीथाध्ययनसूगार्थधर इत्यर्थः जघन्यत आचार सूत्रपदकम । अथास्य पूर्वस्प्रेण सह का सम्बन्धस्तत माह ।। प्रकल्पग्रहणादुत्कर्षतो द्वादशाङ्गविदिति पयम । स कल्पन जावपबिच्छेयम्य उपनि, एामट्ठाए हो इमं मुत्तं । यो भवन्युपायनयोदेष्टुमिनि प्रथमसूत्रार्थः । ( मध्यवर्णसे नि मुयवराणे नपमाणं. ससा उ हवंनि जा सकी। वासेत्यादि । सेशब्दाऽथशब्दार्थः । अथ म पव त्रिवर्षपर्यायः द्रव्यभावपरिच्छेदावनः स्थविग्रनुशानो गरी धारयति । भ्रमण निधो नो श्राचारकुशल इत्यादि पृर्वव्याख्याननतद्विपरीता न धारयतीति उत्तम । तत्रेद मृत्तपटकं भावपरि- |
सुप्रतीतम । एवं तु मत्रे पञ्चवर्षपर्यन्वम्याचार्योपाध्यायत्वोः छदस्य परिणामाचे परिणाम प्रतिपादनार्थ भवति वर्तते । देशविषय भावनीये नवरं नाजधन्दन दशाकल्पव्यवहारघर यथा चानन मत्रपदकेन धृतेन घर च प्रमाणमभिधीयते । इति वक्तव्यम् । ४। एवमेवाटवर्पपयायस्यान्याचार्योपाध्याय
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org